Occurrences

Aitareyopaniṣad
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kumārasaṃbhava
Matsyapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrasāra
Śivapurāṇa

Aitareyopaniṣad
AU, 1, 3, 3.3 tan nāśaknod vācā grahītum /
AU, 1, 3, 4.2 tan nāśaknot prāṇena grahītum /
AU, 1, 3, 5.2 tan nāśaknoc cakṣuṣā grahītum /
AU, 1, 3, 6.2 tan nāśaknocchrotreṇa grahītum /
AU, 1, 3, 7.2 tan nāśaknot tvacā grahītum /
AU, 1, 3, 8.2 tan nāśaknon manasā grahītum /
AU, 1, 3, 9.2 tan nāśaknocchiśnena grahītum /
Jaiminīyabrāhmaṇa
JB, 1, 161, 13.0 tāṃ hendro jighṛkṣan na śaśāka grahītum //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 11.6 ko hy etasyārhati guhyaṃ nāma grahītum /
Buddhacarita
BCar, 4, 11.2 apsarobhiśca kalitān grahītuṃ vibudhānapi //
BCar, 5, 37.2 śaraṇājjvalanena dahyamānānna hi niścikramiṣuḥ kṣamaṃ grahītum //
BCar, 9, 47.2 gārhasthyamutsṛjya sa dṛṣṭadoṣo mohena bhūyo 'bhilaṣedgrahītum //
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
Mahābhārata
MBh, 1, 79, 6.6 jarāṃ grahītuṃ dharmajña tasmād anyaṃ vṛṇīṣva vai //
MBh, 1, 128, 4.19 kumārair aśakyaḥ pāñcālo grahītuṃ raṇamūrdhani /
MBh, 1, 225, 9.2 grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha //
MBh, 3, 50, 23.2 hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 5, 91, 12.2 dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati //
MBh, 5, 128, 42.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 43.2 grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 44.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 129, 2.2 paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi //
MBh, 6, 86, 40.2 parivārya bhṛśaṃ sarve grahītum upacakramuḥ //
MBh, 6, 86, 64.2 kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame /
MBh, 7, 11, 28.2 grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 7, 16, 3.2 śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ //
MBh, 10, 12, 22.1 atha tad dakṣiṇenāpi grahītum upacakrame /
MBh, 13, 125, 27.2 grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 34, 4.3 grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu //
MBh, 14, 73, 3.2 parivārya hayaṃ rājan grahītuṃ sampracakramuḥ //
Rāmāyaṇa
Rām, Ār, 53, 24.2 dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām //
Rām, Utt, 34, 12.2 grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat //
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 35, 40.2 utpapāta punar vyoma grahītuṃ siṃhikāsutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 23.1 adṛśyaṃ vraṇasaṃsthānād grahītuṃ śakyate yataḥ /
Harivaṃśa
HV, 22, 24.2 tasmāj jarāṃ na te rājan grahītum aham utsahe //
Kumārasaṃbhava
KumSaṃ, 5, 13.1 punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam /
Matsyapurāṇa
MPur, 33, 7.2 jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai //
Hitopadeśa
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Rasaratnasamuccaya
RRS, 6, 8.2 vidyāṃ grahītumicchati cauryacchadmakhalotsavāt //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
Tantrasāra
TantraS, 8, 46.0 buddher guṇasaṃkīrṇākārāyā vivekena grahītum asāmarthyāt //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 42.2 kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum //