Occurrences

Atharvaveda (Śaunaka)
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śukasaptati

Atharvaveda (Śaunaka)
AVŚ, 5, 29, 13.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu //
AVŚ, 8, 2, 5.1 ayaṃ jīvatu mā mṛtemaṃ sam īrayāmasi /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
Mahābhārata
MBh, 1, 9, 5.6 yadi me niścalā bhaktir mama jīvatu sā priyā /
MBh, 2, 61, 79.3 anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ //
MBh, 3, 60, 16.2 tasmād duḥkhataraṃ prāpya jīvatvasukhajīvikām //
MBh, 3, 190, 77.3 na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ //
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 53.2 varaṃ vṛṇe jīvatu satyavān ayaṃ tavaiva satyaṃ vacanaṃ bhaviṣyati //
MBh, 3, 297, 66.3 tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu //
MBh, 3, 297, 67.3 vyūḍhorasko mahābāhur nakulo yakṣa jīvatu //
MBh, 3, 297, 72.3 ānṛśaṃsyaṃ cikīrṣāmi nakulo yakṣa jīvatu //
MBh, 3, 297, 73.2 svadharmān na caliṣyāmi nakulo yakṣa jīvatu //
MBh, 3, 297, 74.2 mātṛbhyāṃ samam icchāmi nakulo yakṣa jīvatu //
MBh, 13, 95, 73.1 sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha /
MBh, 13, 96, 19.2 jīvatvahaṃkṛto buddhyā vipaṇatvadhamena saḥ /
MBh, 14, 68, 20.2 abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā //
MBh, 14, 68, 21.2 virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ //
MBh, 14, 79, 13.2 lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu //
Rāmāyaṇa
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Matsyapurāṇa
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
Bhāratamañjarī
BhāMañj, 13, 150.2 mā śucas tava madvākyātputraḥ sṛñjaya jīvatu //
BhāMañj, 13, 1332.1 putrāṇāṃ śatamekaṃ te madvarādadya jīvatu /
BhāMañj, 14, 134.2 tena satyena bālo 'yamastramukto 'dya jīvatu //
Hitopadeśa
Hitop, 2, 37.2 yasmin jīvati jīvanti bahavaḥ sa tu jīvatu /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.10 ayam api saparivāro rājaputro jīvatu /
Hitop, 4, 66.4 atha vyāghreṇoktaṃ maddehena jīvatu svāmī /
Kathāsaritsāgara
KSS, 2, 2, 81.2 kimanyena vareṇādya jīvatveṣa sakhā mama //
KSS, 3, 4, 273.1 ahaṃ tatrādya gacchāmi jīvatvekasutastava /
Śukasaptati
Śusa, 2, 3.11 sa kathaṃ jīvatu iti praśnaḥ /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /