Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Āyurvedadīpikā
Gūḍhārthadīpikā
Rasaratnasamuccayabodhinī

Aitareyabrāhmaṇa
AB, 1, 30, 19.0 viṣṇur vai devānāṃ dvārapaḥ sa evāsmā etad dvāraṃ vivṛṇoti //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 25.1 athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti //
Gopathabrāhmaṇa
GB, 2, 5, 13, 7.0 svargam evaitābhir lokaṃ vivṛṇoti //
Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Mahābhārata
MBh, 1, 176, 8.2 kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ //
MBh, 3, 198, 52.1 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ /
MBh, 12, 148, 32.1 chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ /
Rāmāyaṇa
Rām, Yu, 11, 55.2 balāddhi vivṛṇotyeva bhāvam antargataṃ nṛṇām //
Saundarānanda
SaundĀ, 8, 2.1 kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 18.2 chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ //
AHS, Utt., 21, 59.2 vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ //
Daśakumāracarita
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
Kirātārjunīya
Kir, 14, 12.2 dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ //
Kāmasūtra
KāSū, 2, 8, 21.3 vivṛṇotyeva bhāvaṃ svaṃ rāgād uparivartinī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 19.0 vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 12.0 tad evāpathyatulyadoṣatādi vivṛṇoti tadevetyādi //
ĀVDīp zu Ca, Nid., 1, 7, 1.1 nidānaṃ vivṛṇoti tatretyādi /
ĀVDīp zu Ca, Vim., 1, 16, 8.0 etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 4.0 sarvagrahaṃ vivṛṇoti tatretyādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 6.0 parigrahaṃ vivṛṇoti parigrahaḥ punar ityādi //
ĀVDīp zu Ca, Śār., 1, 23.2, 1.0 etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi //
ĀVDīp zu Ca, Śār., 1, 23.2, 5.0 buddhyadhyavasāyaṃ vivṛṇoti jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 99.2, 1.0 dhīvibhraṃśaṃ vivṛṇoti viṣametyādi //
ĀVDīp zu Ca, Śār., 1, 127.1, 1.0 kramāgatam asātmyendriyārthasaṃyogaṃ vivṛṇoti atyugretyādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 3.0 tadeva spaṣṭārthaṃ vivṛṇoti keśetyādi //
ĀVDīp zu Ca, Cik., 1, 4.2, 1.0 dvaividhyaṃ vivṛṇoti svasthasyetyādi //
ĀVDīp zu Ca, Cik., 1, 6.2, 7.0 prāyaḥśabdatātparyaṃ vivṛṇoti prāya ityādi //
ĀVDīp zu Ca, Cik., 1, 15.2, 1.0 abheṣajamapi pūrvoddiṣṭaṃ vivṛṇotyabheṣajamityādi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.0 etadvivṛṇoti trivikramaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 9, 25.2, 3.0 tadeva vivṛṇoti cullīmiti //