Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 51.1 yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 2.1 aṅkanyaṅkā abhito rathaṃ ye dhvāntā vātāgram abhi ye saṃpatanti /
Vārāhagṛhyasūtra
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 1.1 aṅkau nyaṅkāvabhito rathaṃ ye dhvāntā vātā agramabhi ye saṃpatanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 19.0 yatra bāṇāḥ saṃpatantīti yudhyamāneṣu japet //
Ṛgveda
ṚV, 6, 75, 17.1 yatra bāṇāḥ saṃpatanti kumārā viśikhā iva /
Mahābhārata
MBh, 6, 2, 17.2 saṃpatanti vanānteṣu samavāyāṃśca kurvate //
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 7, 167, 4.2 saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat //
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 9, 55, 12.1 mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa /
MBh, 12, 173, 44.2 saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām //
Rāmāyaṇa
Rām, Ki, 27, 16.2 abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti //
Rām, Yu, 24, 21.2 tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ //
Kūrmapurāṇa
KūPur, 2, 22, 3.2 anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ //
Matsyapurāṇa
MPur, 161, 68.1 puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ /