Occurrences

Aitareya-Āraṇyaka
Jaiminīya-Upaniṣad-Brāhmaṇa
Vārāhagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Bhāgavatapurāṇa
Bījanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 13, 2.1 tā etasmin prāṇa okāre vācy akāre samāyan /
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
Vārāhagṛhyasūtra
VārGS, 3, 3.0 nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 3, 4.0 tasyaitasyākāro rasaḥ //
Arthaśāstra
ArthaŚ, 2, 10, 13.1 akārādayo varṇāstriṣaṣṭiḥ //
Lalitavistara
LalVis, 10, 15.2 tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma tadā anityaḥ sarvasaṃskāraśabdo niścarati sma /
Mahābhārata
MBh, 6, BhaGī 10, 33.1 akṣarāṇāmakāro 'smi dvaṃdvaḥ sāmāsikasya ca /
Manusmṛti
ManuS, 2, 76.1 akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ /
ManuS, 2, 125.2 akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 1.1 oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ /
Kāvyālaṃkāra
KāvyAl, 6, 8.1 nanvakārādivarṇānāṃ samudāyo'bhidheyavān /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kūrmapurāṇa
KūPur, 2, 12, 20.2 akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.98 kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca /
Liṅgapurāṇa
LiPur, 1, 1, 20.1 akārokāramakāraṃ sthūlaṃ sūkṣmaṃ parātparam /
LiPur, 1, 7, 25.1 aukārāntā akārādyā manavaḥ parikīrtitāḥ /
LiPur, 1, 17, 60.2 ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ //
LiPur, 1, 17, 62.1 sargakartā tvakārākhyo hyukārākhyastu mohakaḥ /
LiPur, 1, 17, 63.1 makārākhyo vibhurbījī hyakāro bījamucyate /
LiPur, 1, 17, 65.1 asya liṅgādabhūdbījamakāro bījinaḥ prabhoḥ /
LiPur, 1, 17, 69.1 tasmādaṇḍodbhavo jajñe tvakārākhyaścaturmukhaḥ /
LiPur, 1, 17, 73.2 akārastasya mūrdhā tu lalāṭaṃ dīrghamucyate //
LiPur, 1, 18, 1.2 ekākṣarāya rudrāya akārāyātmarūpiṇe /
LiPur, 1, 72, 130.1 catuḥṣaṣṭiprakārāya akārāya namonamaḥ /
LiPur, 1, 85, 45.1 akārokāramakārā madīye praṇave sthitāḥ /
LiPur, 1, 85, 45.2 ukāraṃ ca makāraṃ ca akāraṃ ca krameṇa vai //
LiPur, 1, 91, 53.1 akāro hyakṣaro jñeya ukāraḥ sahitaḥ smṛtaḥ /
LiPur, 1, 91, 54.1 akāras tveṣa bhūrloka ukāro bhuva ucyate /
LiPur, 2, 21, 24.1 oṅkāramātram oṅkāram akāraṃ samarūpiṇam /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 54, 19.2 akārokāramakārāṇāṃ mātrāṇāmapi vācakaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 1.1 atra akāro vāsaḥpratiṣedhe vartate /
PABh zu PāśupSūtra, 1, 18, 4.0 atrākāraḥ kaluṣapratiṣedhe //
PABh zu PāśupSūtra, 1, 28, 6.0 akāro bhūtapūrvaṃ vaśyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 30, 6.0 akārā bhūtapūrvam āveśyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 32, 6.0 akāro bhūtapūrvaṃ vadhyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 34, 1.0 atra akāraḥ kṣayapratiṣedhe //
PABh zu PāśupSūtra, 1, 35, 1.0 atra akāro jarāṃ pratiṣedhati //
PABh zu PāśupSūtra, 1, 36.1, 1.0 atra akāro mṛtyupratiṣedhe //
PABh zu PāśupSūtra, 1, 40, 16.0 atra akāro janmamṛtyupratiṣedhe //
PABh zu PāśupSūtra, 3, 1.1, 2.0 atra akāro liṅgavyaktatvaṃ pratiṣedhati //
PABh zu PāśupSūtra, 3, 21, 7.0 akāro rūpāṇāṃ ghoratvaṃ pratiṣedhati //
PABh zu PāśupSūtra, 4, 9, 1.0 atra akāro mānapratiṣedhe //
PABh zu PāśupSūtra, 4, 13, 7.0 anindā ityakāro ninditatvaṃ pratiṣedhati //
PABh zu PāśupSūtra, 5, 1.1, 1.0 atra akāraḥ saṅgapratiṣedhe //
Viṣṇusmṛti
ViSmṛ, 55, 10.1 akāraṃ cāpyukāraṃ ca makāraṃ ca prajāpatiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 16, 12.2 akṣarāṇām akāro 'smi padāni chandasām aham //
Bījanighaṇṭu
BījaN, 1, 28.1 akāre bhīṣaṇā kīrtiṃ vidyujjihveti kīrtitā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
Tantrāloka
TĀ, 6, 238.1 hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 17.1 akārādilakārāntā kṣakāraṃ vaktrasaṃyutam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.7, 7.0 śīto'laghuśca ityakārapraśleṣād alaghuḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 1.0 ṣaṣṭikaguṇe 'kārapraśleṣād agururiti boddhavyaṃ mātrāśitīye ṣaṣṭiko laghuḥ paṭhitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 7.0 akārādikṣakārāntapañcāśadvarṇavigrahā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 8.0 akārādikṣakārāntaśabdarāśiprathātmanaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 13.0 akārādivisargāntasvaraṣoḍaśagarbhiṇī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 40.0 ato 'kārahakārābhyām aham ity apṛthaktayā //
Haribhaktivilāsa
HBhVil, 2, 72.3 sthitiḥ siddhir akārotthāḥ kalā daśa samīritaḥ //
HBhVil, 5, 90.1 akārādīn kṣakārāntān varṇānādau tu kevalān /
HBhVil, 5, 225.2 sampūjayed akāreṇa śaṅkhe cādityamaṇḍalam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 14.0 ṣakārācca uttaro 'kāraḥ //
ŚāṅkhŚS, 1, 2, 17.0 prakṛtyākāra iti jātūkarṇyaḥ //
ŚāṅkhŚS, 6, 1, 15.0 evety akāreṇa saṃdhānaṃ devatānām dheyasya svarāder dvidevatyasya //