Occurrences

Mahābhārata
Manusmṛti
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Narmamālā
Skandapurāṇa
Āryāsaptaśatī

Mahābhārata
MBh, 1, 107, 11.2 sodaraṃ pātayāmāsa gāndhārī duḥkhamūrchitā //
MBh, 1, 139, 28.6 sodarān utsṛjaitāṃstvam āroha jaghanaṃ mama /
MBh, 1, 178, 17.50 vinā hi bhīṣmaṃ ca yadupravīrau dhaumyaṃ ca dharmaṃ sahasodarāṃśca //
MBh, 1, 180, 16.13 āgamya tasthau saha sodarābhyāṃ puruṣarṣabhābhyāṃ saha vīramukhyaḥ /
MBh, 3, 14, 17.2 ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ //
MBh, 3, 180, 24.1 rājyena rāṣṭraiś ca nimantryamāṇāḥ pitrā ca kṛṣṇe tava sodaraiś ca /
MBh, 3, 237, 2.1 āyodhitās tu gandharvāḥ suciraṃ sodarair mama /
MBh, 3, 237, 8.2 prasādya sodarān sarvān ājñāpayata mokṣaṇe //
MBh, 3, 238, 37.3 uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān //
MBh, 3, 263, 1.3 gṛdhrarājo mahāvīryaḥ sampātir yasya sodaraḥ //
MBh, 3, 283, 13.1 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam /
MBh, 6, 41, 57.3 mamāśu nidhane rājan yatasva saha sodaraiḥ //
MBh, 6, 47, 15.1 tato duryodhano rājā sahitaḥ sarvasodaraiḥ /
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 55, 100.1 na hāsyate karma yathāpratijñaṃ putraiḥ śape keśava sodaraiśca /
MBh, 6, 55, 129.2 yayau narendraiḥ saha sodaraiśca samāptakarmā śibiraṃ niśāyām /
MBh, 6, 75, 50.2 abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ //
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 93, 26.3 anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nṛpaḥ //
MBh, 6, 94, 7.1 dravamāṇeṣu śūreṣu sodareṣu tathābhibho /
MBh, 7, 98, 18.2 sodarāṃste na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 133, 48.1 hate tu pāṇḍave kṛṣṇo bhrātaraścāsya sodarāḥ /
MBh, 8, 7, 16.1 droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ /
MBh, 8, 31, 65.1 etau ca puruṣavyāghrāv aśvināv iva sodarau /
MBh, 8, 38, 1.3 ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ //
MBh, 8, 62, 11.2 kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ //
MBh, 9, 29, 44.2 ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ //
MBh, 9, 29, 57.1 yudhiṣṭhirastu rājendra hradaṃ taṃ saha sodaraiḥ /
MBh, 12, 1, 21.2 gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ //
MBh, 13, 108, 10.1 sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ /
Manusmṛti
ManuS, 8, 299.1 bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ /
Daśakumāracarita
DKCar, 1, 1, 69.1 tataḥ sodaravilokanakautūhalena ratnodbhavaḥ kathaṃcicchvaśuram anunīya capalalocanayā saha pravahaṇamāruhya puṣpapuramabhipratasthe /
DKCar, 1, 1, 80.2 so 'pi sodaramāgatamiva manyamāno viśeṣeṇa pupoṣa //
Harivaṃśa
HV, 16, 15.2 ugrā hiṃsāvihārāś ca saptājāyanta sodarāḥ /
Kūrmapurāṇa
KūPur, 2, 12, 27.1 mātā mātāmahī gurvo piturmātuśca sodarāḥ /
KūPur, 2, 23, 15.1 sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca /
KūPur, 2, 23, 15.2 ūrdhvaṃ daśāhād ekāhaṃ sodaro yadi nirguṇaḥ //
KūPur, 2, 23, 30.1 ā dantāt sodare sadya ā caulād ekarātrakam /
Liṅgapurāṇa
LiPur, 1, 89, 90.1 pakṣiṇī mātulānāṃ ca sodarāṇāṃ ca vā dvijāḥ /
Viṣṇusmṛti
ViSmṛ, 17, 17.1 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
ViSmṛ, 17, 17.1 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 138.1 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
YāSmṛ, 2, 138.1 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 10.2 naikatrāste sūtivātair viṣṭhābhūr iva sodaraḥ //
Bhāratamañjarī
BhāMañj, 5, 484.1 tadehi kauravāṃstyaktvā sodarānpāṇḍunandanān /
Gītagovinda
GītGov, 7, 50.1 ramayati sudṛśam kāmapi subhṛśam khalahaladharasodare /
Narmamālā
KṣNarm, 1, 98.1 tasyāvaskarasaṃchannamahārauravasodare /
Skandapurāṇa
SkPur, 18, 32.1 yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ /
Āryāsaptaśatī
Āsapt, 2, 677.3 udayanabalabhadrābhyāṃ saptaśatī śiṣyasodarābhyāṃ me /