Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 25.1 athāsyā añjalāv upastīrya tasyāḥ sodaryo dvir lājān āvapati //
Gautamadharmasūtra
GautDhS, 3, 10, 23.1 bhaginīśulkaḥ sodaryāṇām ūrdhvaṃ mātuḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 5.0 guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 5, 4.1 tasyāḥ sodaryo lājān āvapatīty eke //
Mahābhārata
MBh, 1, 32, 8.2 sodaryā mama sarve hi bhrātaro mandacetasaḥ /
MBh, 1, 44, 15.2 sodaryāṃ pūjayāmāsa svasāraṃ pannagottamaḥ //
MBh, 1, 157, 16.11 prayātān ekacakrāyāḥ sodaryān devadarśinaḥ /
MBh, 1, 175, 4.2 āgatān ekacakrāyāḥ sodaryān devadarśinaḥ /
MBh, 1, 212, 1.79 sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.100 atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ /
MBh, 1, 212, 1.148 anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ /
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 2, 13, 26.1 śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha /
MBh, 2, 44, 11.1 ahaṃ ca saha sodaryaiḥ saumadattiśca vīryavān /
MBh, 3, 125, 11.2 atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya //
MBh, 3, 238, 37.2 viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite /
MBh, 3, 296, 15.2 taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya //
MBh, 5, 19, 25.1 kekayāśca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ /
MBh, 5, 128, 31.1 sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam /
MBh, 6, 41, 22.2 yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ //
MBh, 6, 41, 26.2 yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha //
MBh, 6, 42, 14.1 tam āyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan /
MBh, 6, 60, 3.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 83, 12.2 drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ //
MBh, 6, 84, 11.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 84, 13.3 nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge //
MBh, 6, 117, 19.1 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana /
MBh, 7, 2, 1.3 sodaryavad vyasanāt sūtaputraḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 19, 5.2 śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha //
MBh, 7, 29, 12.2 gatāsū petatur vīrau sodaryāvekalakṣaṇau //
MBh, 7, 31, 60.2 pramukhe sūtaputrasya sodaryā nihatāstrayaḥ //
MBh, 7, 70, 35.1 bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan /
MBh, 7, 86, 43.1 pārṣataśca sasodaryaḥ pārthivāśca mahābalāḥ /
MBh, 7, 102, 68.1 taṃ sasenā mahārāja sodaryāḥ paryavārayan /
MBh, 7, 103, 2.2 so 'bhyavartata sodaryānmāyayā mohayan balam //
MBh, 7, 110, 28.2 nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa //
MBh, 7, 112, 18.1 rājñaśca rājaputrāṃśca sodaryāṃśca viśeṣataḥ /
MBh, 7, 112, 20.1 duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa /
MBh, 7, 161, 39.2 sodaryāśca yathā mukhyāste 'rakṣan droṇam āhave //
MBh, 7, 164, 6.2 sodaryāṇāṃ trayaścaiva ta enaṃ paryavārayan //
MBh, 7, 169, 16.1 tasyāpi tava sodaryo nihantā pāpakṛttamaḥ /
MBh, 7, 169, 18.2 tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ //
MBh, 7, 170, 28.2 ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam //
MBh, 8, 31, 20.2 citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ //
MBh, 8, 35, 4.3 mahatyā senayā rājan sodaryān samabhāṣata //
MBh, 8, 40, 37.2 bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha //
MBh, 9, 14, 5.1 pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha /
MBh, 9, 25, 3.3 sodaryāḥ sahitā bhūtvā bhīmasenam upādravan //
MBh, 12, 1, 37.1 ahaṃ tvajñāsiṣaṃ paścāt svasodaryaṃ dvijottama /
MBh, 12, 281, 2.2 sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam //
MBh, 13, 151, 34.2 uṣadguḥ saha sodaryaiḥ parivyādhaśca vīryavān //
MBh, 15, 47, 10.3 niryayau saha sodaryaiḥ sadāro bharatarṣabha //
MBh, 18, 3, 32.1 sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata /
Rāmāyaṇa
Rām, Su, 33, 58.1 gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ /
Rām, Yu, 74, 12.2 pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa //
Amarakośa
AKośa, 2, 298.1 samānodaryasodaryasagarbhyasahajāḥ samāḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 2, 2, 165.1 mayoktam avajñāsodaryaṃ dāridryam iti //
DKCar, 2, 6, 109.1 tatrāsangṛhiṇastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ //
Harṣacarita
Harṣacarita, 1, 246.1 āsīcca tayoḥ sodaryayoriva spṛhaṇīyā prītiḥ //
Kūrmapurāṇa
KūPur, 1, 18, 18.1 atreḥ patnyo 'bhavan bahvyaḥ sodaryāstāḥ pativratāḥ /
Viṣṇupurāṇa
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
Garuḍapurāṇa
GarPur, 1, 114, 4.1 na mātari na dāreṣu na sodarye na cātmaje /
Hitopadeśa
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Kathāsaritsāgara
KSS, 5, 2, 254.1 ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 26.2 sodaryāgamanātṣaṇḍho durgandhaśca sugandhahṛt //