Occurrences

Mahābhārata
Amarakośa
Daśakumāracarita
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 13, 26.1 śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha /
MBh, 7, 2, 1.3 sodaryavad vyasanāt sūtaputraḥ saṃtārayiṣyaṃstava putrasya senām //
Amarakośa
AKośa, 2, 298.1 samānodaryasodaryasagarbhyasahajāḥ samāḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 26.2 sodaryāgamanātṣaṇḍho durgandhaśca sugandhahṛt //