Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Tantrāloka
Ānandakanda
Gorakṣaśataka
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
Arthaśāstra
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 3, 10.1 viṣkambhacaturaśram aṭṭālakam utsedhasamāvakṣepasopānaṃ kārayet triṃśaddaṇḍāntaraṃ ca //
ArthaŚ, 2, 3, 22.1 ardhavāstukam uttamāgāram tribhāgāntaraṃ vā iṣṭakāvabaddhapārśvam vāmataḥ pradakṣiṇasopānaṃ gūḍhabhittisopānam itarataḥ //
ArthaŚ, 2, 3, 22.1 ardhavāstukam uttamāgāram tribhāgāntaraṃ vā iṣṭakāvabaddhapārśvam vāmataḥ pradakṣiṇasopānaṃ gūḍhabhittisopānam itarataḥ //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
Buddhacarita
BCar, 3, 15.1 prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca /
BCar, 7, 40.1 tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya /
Lalitavistara
LalVis, 14, 4.5 ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma nikṣipanti sma /
Mahābhārata
MBh, 1, 176, 20.2 sukhārohaṇasopānair mahāsanaparicchadaiḥ //
MBh, 1, 199, 46.4 suvarṇamaṇisopānaṃ sarvaratnavicitritam /
MBh, 2, 31, 21.2 sukhārohaṇasopānānmahāsanaparicchadān //
MBh, 5, 33, 46.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
MBh, 12, 227, 15.2 ṛtasopānatīreṇa vihiṃsātaruvāhinā //
MBh, 12, 288, 31.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
MBh, 12, 289, 32.2 puruṣo yatta ārohet sopānaṃ yuktamānasaḥ //
MBh, 12, 304, 22.2 sopānam āruhed bhītastarjyamāno 'sipāṇibhiḥ //
MBh, 12, 309, 79.1 sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham /
MBh, 13, 51, 33.1 gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ /
MBh, 14, 57, 35.1 vāpīḥ sphaṭikasopānā nadīśca vimalodakāḥ /
Rāmāyaṇa
Rām, Ār, 53, 9.2 sopānaṃ kāñcanaṃ citram āruroha tayā saha //
Rām, Ki, 27, 4.1 śakyam ambaram āruhya meghasopānapaṅktibhiḥ /
Rām, Su, 3, 10.1 vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ /
Rām, Su, 3, 25.2 sopānaninadāṃścaiva bhavaneṣu mahātmanām /
Rām, Su, 7, 14.2 hemasopānasaṃyuktaṃ cārupravaravedikam //
Rām, Su, 7, 19.1 maṇisopānavikṛtāṃ hemajālavirājitām /
Rām, Su, 12, 22.2 mahārhair maṇisopānair upapannāstatastataḥ //
Rām, Su, 12, 33.2 maṇipravarasopānāṃ muktāsikataśobhitām //
Rām, Su, 13, 16.2 pravālakṛtasopānaṃ taptakāñcanavedikam //
Rām, Utt, 41, 7.2 mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ //
Saundarānanda
SaundĀ, 6, 6.2 prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī //
SaundĀ, 6, 7.1 tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta /
SaundĀ, 6, 8.2 sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī //
Amarakośa
AKośa, 2, 38.2 ārohaṇaṃ syātsopānaṃ niśreṇis tv adhirohiṇī //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 105.2 kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim //
BKŚS, 19, 111.2 ākāśāśaviśāloccaṃ potaḥ sopānam āsadat //
BKŚS, 20, 33.2 sa māṃ sopānamārgeṇa prāsādāgrād avātarat //
BKŚS, 28, 3.2 sopāne tāram aśrauṣaṃ haṃsānām iva nisvanam //
BKŚS, 28, 6.2 kimartham api sopāne caraty ābharaṇadhvani //
BKŚS, 28, 43.2 sopāne dṛṣṭavān asmi śrāmyantīṃ priyadarśanām //
Daśakumāracarita
DKCar, 2, 3, 110.1 adhiruhya pakveṣṭakacitena gopuroparitalādhiroheṇa sopānapathena bhuvamavātaram //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Divyāvadāna
Divyāv, 8, 395.0 tenālokena drakṣyasi catūratnamayaṃ sopānam //
Divyāv, 8, 396.0 tena sopānena sphaṭikaparvatamatikramitavyam //
Divyāv, 9, 77.0 yadyatra sopānaṃ syāt ahaṃ pradīpamādāyāvatareyamiti //
Divyāv, 9, 78.0 tato bhagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam //
Divyāv, 9, 79.0 tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā //
Divyāv, 9, 97.0 sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Kumārasaṃbhava
KumSaṃ, 1, 39.2 ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam //
Kūrmapurāṇa
KūPur, 1, 45, 14.1 hemasopānasaṃyuktaṃ nānāratnopaśobhitam /
KūPur, 1, 46, 35.2 ratnasopānasaṃyuktaṃ sarobhiścopaśobhitam //
KūPur, 1, 47, 53.2 vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ //
Liṅgapurāṇa
LiPur, 1, 48, 13.1 hemasopānasaṃyuktair hemasaikatarāśibhiḥ /
LiPur, 1, 51, 22.2 suvarṇamaṇisopānā kuberaśikhare śubhe //
LiPur, 1, 72, 19.1 āvahādyās tathā sapta sopānaṃ haimamuttamam /
LiPur, 1, 72, 20.2 lokālokācalastasya sasopānaḥ samantataḥ //
LiPur, 1, 80, 37.1 suvarṇakṛtasopānān vajravaiḍūryabhūṣitān /
LiPur, 1, 96, 121.2 śeṣalokasya sopānaṃ vāñchitārthaikasādhanam //
Matsyapurāṇa
MPur, 119, 26.2 ramyavaiḍūryasopānaṃ vidrumāmalasārakam //
Meghadūta
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 191.2 satyaṃ svargasya sopānaṃ pārāvārasya naur iva //
Nāṭyaśāstra
NāṭŚ, 2, 94.2 stambhānāṃ bāhyataścāpi sopānākṛti pīṭhakam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 31.1 vaidūryakṛtasopānā vāpya utpalamālinīḥ /
BhāgPur, 4, 9, 64.1 vāpyo vaidūryasopānāḥ padmotpalakumudvatīḥ /
Bhāratamañjarī
BhāMañj, 1, 453.2 āruroha divaṃ rājā makhasopānapaṅktibhiḥ //
BhāMañj, 1, 747.2 vakrānuvakrasopānasuraṅgādīrghanirgamam //
BhāMañj, 5, 408.1 gūḍhābhipātairviṣamaṃ lakṣmīsopānavibhramaiḥ /
BhāMañj, 13, 1132.1 janakaḥ prāha śanakaiḥ kriyāsopānapaṅktibhiḥ /
BhāMañj, 17, 29.2 āruhya puṇyasopānaṃ viveśa suramandiram //
Garuḍapurāṇa
GarPur, 1, 84, 3.2 svargārohaṇasopānaṃ pitṝṇāṃ tu pade pade //
Kathāsaritsāgara
KSS, 5, 3, 285.2 vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ //
KSS, 6, 2, 54.1 tasyāstasthau ca sadratnasopānāyāstaṭe sadā /
Rasaratnākara
RRĀ, Ras.kh., 8, 57.1 navamaṃ yattu sopānaṃ nadyāṃ tattādṛśaṃ sthitam /
RRĀ, Ras.kh., 8, 164.1 tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam /
Tantrāloka
TĀ, 5, 57.1 śrayed bhrūbindunādāntaśaktisopānamālikām /
Ānandakanda
ĀK, 1, 2, 36.2 iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā //
ĀK, 1, 12, 69.1 durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat /
ĀK, 1, 12, 179.2 sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye //
ĀK, 1, 19, 33.2 prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam //
Gorakṣaśataka
GorŚ, 1, 5.1 etad vimuktisopānam etat kālasya vañcanam /
Kokilasaṃdeśa
KokSam, 2, 6.2 vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni //
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 19.2 divyasphaṭikasopānaṃ rukmastaṃbhamanoramam //
SkPur (Rkh), Revākhaṇḍa, 9, 48.2 akṣayā hyamṛtā hyeṣā svargasopānamuttamā //
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 74, 2.2 svargasopānarūpaṃ tu tīrthaṃ puṃsāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 98, 1.3 vikhyātaṃ triṣu lokeṣu svargasopānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 98, 2.3 svargasopānadaṃ dṛśyaṃ saṃkṣepāt kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 100, 3.1 sthāpitaṃ tu mayā pūrvaṃ svargasopānasaṃnibham /