Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 17.1 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ /
Rām, Bā, 26, 19.1 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam /
Rām, Ay, 22, 4.2 skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ //
Rām, Ay, 36, 10.2 dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ //
Rām, Ay, 55, 14.2 nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram //
Rām, Ay, 85, 17.1 iha me bhagavān somo vidhattām annam uttamam /
Rām, Ay, 101, 28.2 agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ //
Rām, Ār, 1, 11.1 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
Rām, Ār, 11, 18.1 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca /
Rām, Ār, 30, 19.2 havirdhāneṣu yaḥ somam upahanti mahābalaḥ //
Rām, Ār, 38, 12.2 agner indrasya somasya yamasya varuṇasya ca /
Rām, Ār, 67, 1.3 yathā somasya śakrasya sūryasya ca yathā vapuḥ //
Rām, Ki, 39, 16.1 somasūryātmajaiḥ sārdhaṃ vānarair vānarottama /
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Yu, 21, 22.2 saumyaḥ somātmajaścātra rājan dadhimukhaḥ kapiḥ //
Rām, Yu, 105, 24.1 agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa /
Rām, Yu, 115, 27.2 dadṛśustaṃ vimānasthaṃ narāḥ somam ivāmbare //
Rām, Utt, 74, 6.1 somaśca rājasūyena iṣṭvā dharmeṇa dharmavit /
Rām, Utt, 79, 9.2 jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam //
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Rām, Utt, 96, 1.1 avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam /