Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 99.2 tvaṃ dīkṣā yajamānaśca ākāśaṃ soma eva ca //
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 50, 7.1 mitradhruk piśunaḥ somavikrayī paranindakaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 15.1 sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 11.1 gataḥ pitāmahaṃ somo vepamāno 'mṛtāṃśumān /
SkPur (Rkh), Revākhaṇḍa, 85, 16.1 kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam /
SkPur (Rkh), Revākhaṇḍa, 85, 17.1 pratyakṣaḥ somarājasya vṛṣāsana umāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 21.1 evaṃ stuto mahādevaḥ somarājena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 85, 24.3 niṣpāpaḥ somanāthastvaṃ saṃjātastīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 85, 36.1 arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 58.1 arcitaḥ parayā bhaktyā somanātho mahībhṛtā /
SkPur (Rkh), Revākhaṇḍa, 85, 79.1 uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 95.2 ato liṅgatrayaṃ somaḥ sthāpayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 97, 20.3 vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 60.2 prathamā mahiṣī tasya somavaṃśavibhūṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 33.2 somapānena tattulyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 93.1 candramā iti vikhyātaḥ somarūpo nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 103, 96.2 vanaspatigate some dhanavāṃśca varānane //
SkPur (Rkh), Revākhaṇḍa, 103, 97.2 vanaspatigate some yastu chindyādvanaspatīn /
SkPur (Rkh), Revākhaṇḍa, 103, 98.1 vanaspatigate some maithunaṃ yo niṣevate /
SkPur (Rkh), Revākhaṇḍa, 103, 99.1 vanaspatigate some manthānaṃ yo 'dhivāhayet /
SkPur (Rkh), Revākhaṇḍa, 103, 100.1 vanaspatigate some hyadhvānaṃ yo 'dhigacchati /
SkPur (Rkh), Revākhaṇḍa, 103, 103.1 evaṃ guṇaviśiṣṭo 'sau somarūpaḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 17.2 sa bhrājate naro loke somavat priyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 26.2 anivartikā gatistasya somalokānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 1.3 yatra somastapastaptvā nakṣatrapathamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 8.2 samaṃ tadvedaviduṣā tīrthe somasya tatphalam //
SkPur (Rkh), Revākhaṇḍa, 139, 13.1 somasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 142, 96.1 someśvare ca yatpuṇyaṃ somasya grahaṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 5.1 somanāthaṃ tu vikhyātaṃ yatsomena pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 146, 5.2 tatra somagrahe puṇyaṃ tatpuṇyaṃ labhate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 3.2 kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 16.2 jagāma prabhayā pūrṇaḥ somalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 19.2 jāyate sa naro bhūtvā somavitpriyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 33.2 anivartikā gatistasya somalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 195, 11.1 somo vai vastradānena mauktikānāṃ ca bhārgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 14.1 somagrahe kulaśataṃ sa samuddhṛtya nākabhāk /
SkPur (Rkh), Revākhaṇḍa, 220, 16.3 dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine //
SkPur (Rkh), Revākhaṇḍa, 223, 2.1 dharo dhruvaśca somaśca āpaścaivānilo 'nalaḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 5.1 mahādevaprasādena somavat priyadarśanaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 19.1 sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 231, 12.1 somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ /