Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 1.1 darśapūrṇamāsābhyām iṣṭveṣṭipaśucāturmāsyair atha somena //
ĀśvŚS, 4, 1, 2.1 ūrdhvaṃ darśapūrṇamāsābhyāṃ yathopapatty eke prāg api somenaike //
ĀśvŚS, 4, 1, 25.1 prāyaṇīyāvat somapravahaṇam //
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 8, 6.1 tāsām uttamena praṇavenāgniṃ somaṃ viṣṇum ity āvāhyopaviśet //
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 9, 2.0 tad uktaṃ somapravahaṇena //
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 7, 1, 14.0 jātavedase sunavāma somam ity āgnimārute jātavedasyānām //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 2, 2.0 somān vakṣyāmaḥ parvaṇāṃ sthāne //
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 27.0 indra somam indraṃ staveti madhyaṃdinaḥ //
ĀśvŚS, 9, 7, 38.0 somacamaso dakṣiṇā //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 8, 13.0 indra somam etāyāmeti madhyaṃdinaḥ //
ĀśvŚS, 9, 8, 18.0 indra somam indraḥ pūrbhid iti madhyaṃdinaḥ //