Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 12.0 some caike //
KātyŚS, 1, 4, 10.0 somena jātyabhāvāt //
KātyŚS, 1, 9, 16.0 praiṣānuvācane ṣaṣṭhī vapāyai dhānāsomebhya iti parihāpya //
KātyŚS, 5, 3, 34.0 some vottare vyapasphuraṇaśruteḥ //
KātyŚS, 5, 4, 4.0 praṇayanaṃ somād vācyatvāt //
KātyŚS, 5, 8, 10.0 somāya vā pitṛmate //
KātyŚS, 5, 9, 6.0 somāya vā pitṛmate //
KātyŚS, 5, 11, 15.0 saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā vā yajeta paurṇamāsyām //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 6, 1, 10.0 khadirābhāve soma itarān //
KātyŚS, 6, 1, 31.0 pañcāratniḥ pañcadaśaparyantaḥ some daśasaptacaturdaśavarjam //
KātyŚS, 6, 4, 6.0 dīkṣitadaṇḍaṃ some //
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
KātyŚS, 6, 5, 28.0 neṣṭar iti some //
KātyŚS, 6, 6, 25.0 hiraṇyam avadhāya dvir abhighāraṇaṃ some //
KātyŚS, 6, 9, 9.0 āgnīdhrīyād vā some hotṛdhiṣṇye //
KātyŚS, 6, 10, 8.0 na some 'nūbandhyāvarjam //
KātyŚS, 6, 10, 15.0 na somārthatvāt //
KātyŚS, 10, 2, 2.0 mādhyandinasya savanasya niṣkevalyasya bhāgasya śukravato madhuścuta indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 15.0 paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 12.0 āsandyaudumbaryau cātvālaṃ haranti somaliptaṃ ca //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 22.0 somāṅgaṃ saṃnidhivirodhābhyām //
KātyŚS, 10, 9, 25.0 eṣa prathamaḥ somaḥ //
KātyŚS, 10, 9, 30.0 vaiśyarājanyayoḥ some nyagrodhastibhīn upanahyecchan bhakṣāya krayaṇaprabhṛty anusomam āvṛtā samānam āsādanaṃ prāg abhiṣavāt //
KātyŚS, 15, 1, 3.0 iṣṭisomapaśavo bhinnatantrāḥ kālabhedāt //
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
KātyŚS, 15, 4, 8.0 śyāmākaḥ somāya vanaspataye //
KātyŚS, 15, 5, 1.0 marutvatīyānte pātrāṇi pūrveṇa vyāghracarmāstṛṇāti somasya tviṣir iti //
KātyŚS, 15, 5, 25.0 vyāghracarmārohayati somasya tviṣir iti //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 8, 14.0 saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti //
KātyŚS, 15, 8, 16.0 pitāmahadaśagaṇaṃ somapānāṃ saṃkhyāya sarpaṇam //
KātyŚS, 15, 9, 26.0 abhiṣecanīyād vā saṃvatsarāt keśavapanīyo 'tirātraḥ somāpavargaḥ //
KātyŚS, 15, 10, 21.0 somātipūtasyāpy eṣā //