Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Maṇimāhātmya
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 6.0 pibā somam abhi yam ugra tarda iti śaṃsati //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 2, 3, 3, 7.0 sa eṣa yajñaḥ pañcavidho 'gnihotraṃ darśapūrṇamāsau cāturmāsyāni paśuḥ somaḥ //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 1, 1, 12.2 vāyuḥ pūṣā varuṇaḥ somo agniḥ sūryo nakṣatrair avatv iha mā nu //
AĀ, 5, 2, 1, 10.1 sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya /
AĀ, 5, 2, 2, 5.0 itthā hi soma in mada iti paṅktiḥ //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 26.0 śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ //
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
AĀ, 5, 2, 3, 5.0 tāsāṃ svādavaḥ somā ā yāhīty etām uddhṛtya nahy anyaṃ baᄆākaram ity etāṃ pratyavadadhāti //
AĀ, 5, 2, 5, 2.0 ya indra somapātama iti sūkte //
AĀ, 5, 3, 1, 12.0 pibā somam indra mandatu tveti ṣaṭ //
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
AĀ, 5, 3, 2, 20.2 vāg devī somasya tṛpyatu /
AĀ, 5, 3, 2, 20.3 somo me rājāyuḥ prāṇāya varṣatu /
AĀ, 5, 3, 3, 2.0 hotṛśastreṣūkthaśā yaja somasyety ekaḥ praiṣaḥ sanārāśaṃseṣv anārāśaṃseṣu vā hotrakāṇām //
Aitareyabrāhmaṇa
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 7, 9.0 somaṃ yajati //
AB, 1, 7, 10.0 yat somaṃ yajati tasmāt pratīcyo 'py āpo bahvyaḥ syandante saumyā hy āpaḥ //
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 8, 8.0 pra somapītham āpnoti ya evaṃ vidvān udaṅṅ eti //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 12, 1.0 prācyāṃ vai diśi devāḥ somaṃ rājānam akrīṇaṃs tasmāt prācyāṃ diśi krīyate //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 13, 1.0 somāya krītāya prohyamāṇāyānubrūhīty āhādhvaryuḥ //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 9.0 sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā //
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 7.0 somena rājñā sarvā diśo jayati ya evaṃ veda //
AB, 1, 15, 1.0 havir ātithyaṃ nirupyate some rājany āgate //
AB, 1, 15, 2.0 somo vai rājā yajamānasya gṛhān āgacchati tasmā etaddhavir ātithyaṃ nirupyate tad ātithyasyātithyatvam //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 2.0 tām anukṛtim askannāṃ vatsatarīm ājanti somakrayaṇīṃ tayā somaṃ rājānāṃ krīṇanti //
AB, 1, 27, 2.0 tām anukṛtim askannāṃ vatsatarīm ājanti somakrayaṇīṃ tayā somaṃ rājānāṃ krīṇanti //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 30, 7.0 hotā devo amartya iti tṛcam āgneyaṃ gāyatram anvāha some rājani praṇīyamāne //
AB, 1, 30, 8.0 somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 15.0 somaḥ sadhastham āsadad ity āsatsyan hi sa tarhi bhavati //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
AB, 2, 12, 17.0 abhy evaināṃs tad vaṣaṭkaroti yathā somasyāgne vīhīti //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 2, 22, 5.0 yo devānām iha somapītho yajñe barhiṣi vedyām tasyāpi bhakṣayāmasīti //
AB, 2, 22, 6.0 evam u hāsyātmā somapīthād anantarito bhavati //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 3, 5, 4.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tena dhiṣṇyān prīṇāti //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 11, 20.0 mano nv ā huvāmahe nārāśaṃsena someneti //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 32, 3.0 avadhiṣur vā etat somaṃ yad abhyasuṣavus tad enam punaḥ saṃbhāvayanti //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 4, 4, 11.0 mamaddhi somam madhumantam indreti madvad vai tṛtīyasavanaṃ tṛtīyasavanād evainaṃ tat saṃnirmimīte //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 10.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 15.0 agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ //
AB, 5, 2, 16.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 15.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 13.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 7.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 15.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 17.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 18.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 25, 16.0 bhadrā ca kalyāṇī ca bhadrā tat somaḥ kalyāṇī tat paśavaḥ //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 4.0 made somasya rocanā indro yad abhinad valamiti //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
AB, 6, 11, 7.0 pibā somam abhi yam ugra tarda iti hotā yajati //
AB, 6, 11, 10.0 arvāṅ ehi somakāmaṃ tvāhur iti potā yajati //
AB, 6, 11, 11.0 tavāyaṃ somastvam ehy arvāṅ iti neṣṭā yajati //
AB, 6, 11, 12.0 indrāya somāḥ pradivo vidānā ity achāvāko yajati //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 29, 1.0 trayāṇām bhakṣāṇām ekam āhariṣyanti somaṃ vā dadhi vāpo vā //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 33, 5.0 śaṃ na edhi hṛde pītaḥ pra ṇa āyur jīvase soma tārīr ity ātmanaḥ pratyabhimarśaḥ //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 8, 9.0 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave sutaḥ //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 8, 12.0 somapīthasya caiṣā surāpīthasya ca vyāvṛttiḥ //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 5.0 yo ha vāva somapīthaḥ surāyām praviṣṭaḥ sa haiva tenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya bhakṣito bhavati na surā //
AB, 8, 20, 6.0 tām pītvābhimantrayetāpāma somaṃ śaṃ no bhaveti //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 27, 5.1 yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
AB, 8, 27, 6.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
Atharvaprāyaścittāni
AVPr, 2, 5, 3.0 atha yasya somagraho gṛhīto 'tisravet kā tatra prāyaścittiḥ //
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 2, 9, 5.14 somāt te rājñaḥ kīrttiṃ yaśaś ca spṛṇomi svāhā //
AVPr, 3, 1, 1.0 athāto somarūpāṇi vyākhyāsyāmaḥ //
AVPr, 3, 1, 14.0 pūṣā somakrayaṇe //
AVPr, 3, 3, 5.0 yaddevatyaḥ somas taddevatyaḥ paśuḥ //
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā //
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 3, 8, 14.0 athāpy atrāgner ayatā somatanūr bhavati //
AVPr, 3, 9, 13.0 agnaye somāya viṣṇava indrāgnibhyāṃ prajāpataya iti //
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 6, 3, 1.1 abhivṛṣṭe some dyauś ca tvā pṛthivī ca śṛṇītām antarikṣaṃ ca /
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
AVPr, 6, 4, 1.0 apidagdhe some kṛtāṃtvād upakrameraṇyaṃ vacanāt //
AVPr, 6, 4, 5.0 yady akrītasomam apahareyur anyaḥ krītavyaḥ //
AVPr, 6, 4, 9.0 yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyuḥ //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
AVPr, 6, 6, 9.0 uttamam āgnīdhrīye somabhāgaṃ brāhmaṇeṣu śaṃset //
AVPr, 6, 7, 7.0 samāpte saṃvatsare dīkṣitānāṃ ced upadīkṣeta somaṃ vibhajya viśvajitātirātreṇa //
AVPr, 6, 8, 1.0 somarūpeṣūkta ācāryakalpaḥ //
AVPr, 6, 9, 2.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 9.0 somāya svāhā rudrebhyaḥ svāhā triṣṭubhe svāhā //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Atharvaveda (Paippalāda)
AVP, 1, 1, 3.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVP, 1, 11, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
AVP, 1, 18, 3.1 huve somaṃ savitāraṃ namobhir viśvān devāṁ ahamuttaratve /
AVP, 1, 27, 1.1 abhayaṃ somaḥ savitā kṛṇotv abhayaṃ dyāvāpṛthivī ubhe /
AVP, 1, 34, 2.0 somo vasuvin mahyaṃ jāyām imām adāt //
AVP, 1, 35, 2.0 somāya vasuvide svāhā //
AVP, 1, 40, 2.1 mama viṣṇuś ca somaś ca mamaiva maruto bhuvan /
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 1.2 yo brahmaṇe rādho viddho dadāti tasya soma pra tira dīrgham āyuḥ //
AVP, 1, 46, 2.1 asya soma pra tira dīrgham āyur ahānīva sūryo vāsarāṇi /
AVP, 1, 51, 3.1 tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ /
AVP, 1, 74, 1.1 indro devānāṃ varuṇo dhṛtavrataḥ somo vīrudhāṃ jagataḥ paraspāḥ /
AVP, 1, 85, 3.1 savitāgnir brahmā soma indras tvaṣṭā bṛhaspatiḥ /
AVP, 1, 86, 1.2 jyotiṣkārāḥ kavayaḥ somapā ye kaṇvā ajantu nir ito vadhena //
AVP, 1, 86, 7.2 aśmānaṃ tanvaṃ kṛṇmahe adyā naḥ soma mṛḍaya //
AVP, 1, 88, 2.1 adānyān somapān manyamāno yajñasya vidvān samaye na dhīraḥ /
AVP, 1, 92, 3.2 somo rājā varuṇo mitradharmā mayi śremāṇam upa saṃ namantu //
AVP, 1, 93, 1.2 triḥ somāj jajñiṣe tvaṃ trir ādityebhyas pari //
AVP, 1, 95, 4.2 somas tvām asmad yāvayatu vidvān avantu naḥ pitaro devahūtiṣu //
AVP, 1, 96, 1.2 dadhāma bhāgaṃ sunavāma somaṃ yajñena tvām upa śikṣema śakra //
AVP, 1, 96, 2.2 grāvā vaded abhi somasyāṃśūn endraṃ śikṣemendunā sutena //
AVP, 1, 108, 1.2 somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ //
AVP, 1, 109, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 1, 109, 3.1 somārudrā dhārayethām asuryaṃ pra vām iṣṭvā varam aśnavātai /
AVP, 1, 109, 4.1 somārudrā yuvam asmāsv antas tanūṣu viśvā bheṣajāni dhattam /
AVP, 1, 110, 2.2 varco jagrāha pṛthivy antarikṣaṃ varcaḥ somo bṛhaspatir vidhartā //
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 7.2 anu svadhā cikitāṃ somo agniḥ pūṣā tvāvatu savitā savena //
AVP, 4, 4, 9.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVP, 4, 4, 10.2 bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam //
AVP, 4, 5, 5.2 atho somasya bhrātāsy ārśyam asi vṛṣṇyam //
AVP, 4, 8, 3.1 somo rakṣohā //
AVP, 4, 25, 2.1 hiraṇyānām eko asi somād adhi jajñiṣe /
AVP, 4, 26, 1.1 kanyā vār avāyatī somam api srutāvidat /
AVP, 4, 30, 4.1 bhavatodīcyā diśaḥ somena rājñā //
AVP, 4, 31, 1.2 prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ huvema //
AVP, 5, 4, 6.2 mā hāsmahi prajayā mā dhanena mā radhāma dviṣate soma rājan //
AVP, 5, 13, 4.2 aṃśuṃ somasyaitaṃ manye vaiśvadevam idaṃ haviḥ //
AVP, 5, 16, 1.2 tvaṣṭā vāyuḥ saha somena vāta imaṃ saṃ duhrām anapasphurantaḥ //
AVP, 5, 21, 3.1 takman parvatā ime himavantaḥ somapṛṣṭhāḥ /
AVP, 5, 26, 6.1 somo rājauṣadhībhiḥ sūryācandramasā ubhā /
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 10, 2, 9.1 agnīṣomā pavamāno virāḍ devī payasvatī /
AVP, 10, 7, 2.1 somas tvā pātv oṣadhībhir nakṣatraiḥ pātu sūryaḥ /
AVP, 10, 9, 6.2 punantu mā śakvarīḥ somapṛṣṭhāḥ pavamānāso ajriṇaḥ //
AVP, 10, 10, 4.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 5.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 6.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 15, 3.1 somo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 1, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā marutaḥ pūtadakṣāḥ /
AVP, 12, 3, 9.2 athā soma iva bhakṣaṇam ā garbhaḥ sīdatv ṛtviyam //
AVP, 12, 4, 7.2 dadan te putraṃ devāḥ somapā ubhayāvinam //
AVP, 12, 4, 8.1 somasya tvartviyenopaimi garbhakṛtvane /
AVP, 12, 12, 3.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣv apibat sutasya /
AVP, 12, 13, 2.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
AVP, 12, 15, 5.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
AVP, 12, 15, 8.1 yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā /
AVP, 12, 16, 1.2 śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau //
AVP, 12, 16, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
AVP, 12, 18, 9.2 tam indro vājī vajreṇa hantu bhinattu somaḥ śiro asya dhṛṣṇuḥ //
AVP, 12, 19, 1.1 somasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
AVP, 12, 19, 7.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 2.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
AVŚ, 1, 21, 1.2 vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ //
AVŚ, 1, 29, 3.1 abhi tvā devaḥ savitābhi ṣomo avīvṛdhat /
AVŚ, 2, 5, 3.2 bibheda valaṃ bhṛgur na sasahe śatrūn made somasya //
AVŚ, 2, 5, 7.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibat sutasya /
AVŚ, 2, 10, 2.1 śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ /
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
AVŚ, 2, 13, 2.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u //
AVŚ, 2, 36, 2.1 somajuṣṭaṃ brahmajuṣṭam aryamnā saṃbhṛtaṃ bhagam /
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 3, 3, 3.1 adbhyas tvā rājā varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ /
AVŚ, 3, 5, 4.1 somasya parṇaḥ saha ugram āgann indreṇa datto varuṇena śiṣṭaḥ /
AVŚ, 3, 8, 3.1 huve somaṃ savitāraṃ namobhir viśvān ādityāṁ aham uttaratve /
AVŚ, 3, 10, 13.1 indraputre somaputre duhitāsi prajāpateḥ /
AVŚ, 3, 15, 6.2 tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ //
AVŚ, 3, 16, 1.2 prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ havāmahe //
AVŚ, 3, 20, 4.1 somaṃ rājānam avase 'gniṃ gīrbhir havāmahe /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 21, 6.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
AVŚ, 3, 21, 10.1 ye parvatāḥ somapṛṣṭhā āpa uttānaśīvarīḥ /
AVŚ, 3, 27, 4.1 udīcī dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ /
AVŚ, 4, 3, 7.2 indrajāḥ somajā ātharvaṇam asi vyāghrajambhanam //
AVŚ, 4, 4, 5.2 uta somasya bhrātāsy utārśam asi vṛṣṇyam //
AVŚ, 4, 6, 1.2 sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam //
AVŚ, 4, 10, 6.1 hiraṇyānām eko 'si somāt tvam adhi jajñiṣe /
AVŚ, 4, 21, 5.1 gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ /
AVŚ, 4, 30, 6.1 ahaṃ somam āhanasaṃ bibharmy ahaṃ tvaṣṭāram uta pūṣaṇaṃ bhagam /
AVŚ, 4, 40, 4.2 somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 5, 3, 7.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
AVŚ, 5, 4, 7.1 devebhyo adhi jāto 'si somasyāsi sakhā hitaḥ /
AVŚ, 5, 7, 5.2 śraddhā tam adya vindatu dattā somena babhruṇā //
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 17, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
AVŚ, 5, 18, 6.2 somo hy asya dāyāda indro asyābhiśastipāḥ //
AVŚ, 5, 18, 14.1 agnir vai naḥ padavāyaḥ somo dāyāda ucyate /
AVŚ, 5, 21, 11.2 somo rājā varuṇo rājā mahādeva uta mṛtyur indraḥ //
AVŚ, 5, 22, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā varuṇaḥ pūtadakṣāḥ /
AVŚ, 5, 24, 7.1 somo vīrudhām adhipatiḥ sa māvatu /
AVŚ, 5, 25, 9.2 aduṣ ṭe devāḥ putraṃ somapā ubhayāvinam //
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 5, 29, 10.2 tam indro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ //
AVŚ, 5, 29, 13.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
AVŚ, 6, 2, 1.1 indrāya somam ṛtvijaḥ sunotā ca dhāvata /
AVŚ, 6, 2, 3.1 sunotā somapāvne somam indrāya vajriṇe /
AVŚ, 6, 2, 3.1 sunotā somapāvne somam indrāya vajriṇe /
AVŚ, 6, 3, 2.1 pātāṃ no dyāvāpṛthivī abhiṣṭaye pātu grāvā pātu somo no aṃhasaḥ /
AVŚ, 6, 5, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 6, 2.1 yo naḥ soma suśaṃsino duḥśaṃsa ādideśati /
AVŚ, 6, 6, 3.1 yo naḥ somābhidāsati sanābhir yaś ca niṣṭyaḥ /
AVŚ, 6, 7, 1.1 yena somāditiḥ pathā mitrā vā yanty adruhaḥ /
AVŚ, 6, 7, 2.1 yena soma sāhantyāsurān randhayāsi naḥ /
AVŚ, 6, 15, 3.1 yathā soma oṣadhīnām uttamo haviṣāṃ kṛtaḥ /
AVŚ, 6, 21, 2.2 somo bhaga iva yāmeṣu deveṣu varuṇo yathā //
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 40, 1.1 abhayaṃ dyāvāpṛthivī ihāstu no 'bhayaṃ somaḥ savitā naḥ kṛṇotu /
AVŚ, 6, 51, 1.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo ati drutaḥ /
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 68, 1.2 ādityā rudrā vasava undantu sacetasaḥ somasya rājño vapata pracetasaḥ //
AVŚ, 6, 68, 3.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
AVŚ, 6, 73, 1.1 eha yātu varuṇaḥ somo agnir bṛhaspatir vasubhir eha yātu /
AVŚ, 6, 87, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 89, 1.1 idaṃ yat preṇyaḥ śiro dattaṃ somena vṛṣṇyam /
AVŚ, 6, 96, 1.1 yā oṣadhayaḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
AVŚ, 6, 96, 3.2 somas tāni svadhayā naḥ punātu //
AVŚ, 6, 97, 1.1 abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ /
AVŚ, 6, 99, 3.2 deva savitaḥ soma rājant sumanasaṃ mā kṛṇu svastaye //
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 18, 2.2 āpaś cid asmai ghṛtam it kṣaranti yatra somaḥ sadam it tatra bhadram //
AVŚ, 7, 27, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
AVŚ, 7, 38, 3.1 pratīcī somam asi pratīcī uta sūryam /
AVŚ, 7, 58, 1.1 indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau /
AVŚ, 7, 58, 2.1 indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām /
AVŚ, 7, 76, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
AVŚ, 7, 81, 3.1 somasyāṃśo yudhāṃ pate 'nūno nāma vā asi /
AVŚ, 7, 94, 1.1 dhruvaṃ dhruveṇa haviṣāva somaṃ nayāmasi /
AVŚ, 7, 97, 1.2 dhruvam ayo dhruvam utā śaviṣṭha pravidvān yajñam upa yāhi somam //
AVŚ, 7, 111, 1.1 indrasya kukṣir asi somadhāna ātmā devānām uta mānuṣāṇām /
AVŚ, 7, 114, 2.2 agnī rakṣasvinīr hantu somo hantu durasyatīḥ //
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 8, 1, 2.1 ud enaṃ bhago agrabhīd ud enaṃ somo aṃśumān /
AVŚ, 8, 1, 17.2 ut tvā mṛtyor oṣadhayaḥ somarājñīr apīparan //
AVŚ, 8, 4, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
AVŚ, 8, 4, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty asat //
AVŚ, 8, 4, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
AVŚ, 8, 4, 19.1 pra vartaya divo 'śmānam indra somaśitaṃ maghavant saṃ śiśādhi /
AVŚ, 8, 4, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
AVŚ, 8, 5, 5.1 tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ /
AVŚ, 8, 5, 22.3 somapā abhayaṅkaro vṛṣā //
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 8, 10, 25.2 tasyāḥ somo rājā vatsa āsīc chandaḥ pātram /
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 1, 11.1 yathā somaḥ prātaḥsavane aśvinor bhavati priyaḥ /
AVŚ, 9, 1, 12.1 yathā somo dvitīye savana indrāgnyor bhavati priyaḥ /
AVŚ, 9, 1, 13.1 yathā somas tṛtīye savana ṛbhūṇāṃ bhavati priyaḥ /
AVŚ, 9, 2, 13.1 agnir yava indro yavaḥ somo yavaḥ /
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
AVŚ, 9, 4, 6.1 somena pūrṇaṃ kalaśaṃ bibharṣi tvaṣṭā rūpāṇāṃ janitā paśūnām /
AVŚ, 9, 4, 15.1 kroḍa āsīj jāmiśaṃsasya somasya kalaśo dhṛtaḥ /
AVŚ, 9, 7, 2.0 somo rājā mastiṣko dyaur uttarahanuḥ pṛthivy adharahanuḥ //
AVŚ, 9, 7, 22.0 tṛṇāni prāptaḥ somo rājā //
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 9, 10, 14.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ /
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
AVŚ, 10, 2, 19.1 kena parjanyam anv eti kena somaṃ vicakṣaṇam /
AVŚ, 10, 3, 21.1 yathā yaśaḥ somapīthe madhuparke yathā yaśaḥ /
AVŚ, 10, 4, 26.2 agnir viṣam aher nir adhāt somo nir aṇayīt /
AVŚ, 10, 5, 4.2 jiṣṇave yogāya somayogair vo yunajmi //
AVŚ, 10, 5, 9.1 somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 32.1 viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ /
AVŚ, 10, 6, 8.2 taṃ somaḥ praty amuñcata mahe śrotrāya cakṣase /
AVŚ, 10, 7, 36.2 somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 10, 3.2 śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam //
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 10, 10, 9.2 indraḥ sahasraṃ pātrānt somaṃ tvāpāyayad vaśe //
AVŚ, 10, 10, 12.1 triṣu pātreṣu taṃ somam ā devy aharad vaśā /
AVŚ, 10, 10, 13.1 saṃ hi somenāgata sam u sarveṇa padvatā /
AVŚ, 10, 10, 32.1 somam enām eke duhre ghṛtam eka upāsate /
AVŚ, 11, 1, 18.1 brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime /
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 5, 14.1 ācāryo mṛtyur varuṇaḥ soma oṣadhayaḥ payaḥ /
AVŚ, 11, 6, 7.2 somo mā devo muñcatu yam āhuś candramā iti //
AVŚ, 11, 6, 15.1 pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ /
AVŚ, 11, 8, 8.1 kuta indraḥ kutaḥ somaḥ kuto agnir ajāyata /
AVŚ, 11, 8, 9.1 indrād indraḥ somāt somo agner agnir ajāyata /
AVŚ, 11, 8, 9.1 indrād indraḥ somāt somo agner agnir ajāyata /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 12, 3, 9.1 pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca /
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 12, 3, 31.2 yāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu //
AVŚ, 12, 3, 58.1 udīcyai tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai /
AVŚ, 13, 1, 2.2 somaṃ dadhāno 'pa oṣadhīr gāś catuṣpado dvipada āveśayeha //
AVŚ, 13, 1, 12.1 sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ /
AVŚ, 13, 1, 27.2 indraḥ somaṃ pibatu kṣemo astv agniḥ prastautu vi mṛdho nudasva //
AVŚ, 14, 1, 1.2 ṛtenādityās tiṣṭhanti divi somo adhiśritaḥ //
AVŚ, 14, 1, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
AVŚ, 14, 1, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
AVŚ, 14, 1, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
AVŚ, 14, 1, 3.1 somaṃ manyate papivān yat sampiṃṣanty oṣadhim /
AVŚ, 14, 1, 3.2 somaṃ yaṃ brahmāṇo vidur na tasyāśnāti pārthivaḥ //
AVŚ, 14, 1, 4.1 yat tvā soma prapibanti tata āpyāyase punaḥ /
AVŚ, 14, 1, 4.2 vāyuḥ somasya rakṣitā samānāṃ māsa ākṛtiḥ //
AVŚ, 14, 1, 5.1 āchadvidhānair gupito bārhataiḥ soma rakṣitaḥ /
AVŚ, 14, 1, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 1, 54.2 bṛhaspatir maruto brahma soma imāṃ nāriṃ prajayā vardhayantu //
AVŚ, 14, 2, 3.1 somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ /
AVŚ, 14, 2, 4.1 somo dadad gandharvāya gandharvo dadad agnaye /
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 17, 1, 10.2 ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni /
AVŚ, 18, 2, 1.1 yamāya somaḥ pavate yamāya kriyate haviḥ /
AVŚ, 18, 2, 14.1 soma ekebhyaḥ pavate ghṛtam eka upāsate /
AVŚ, 18, 3, 8.2 tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ //
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 46.1 ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ /
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 4, 60.2 marya iva yoṣāḥ sam arṣase somaḥ kalaśe śatayāmanā pathā //
AVŚ, 18, 4, 72.1 somāya pitṛmate svadhā namaḥ //
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 5.1 yathā hi somasaṃyogāc camaso medhya ucyate /
BaudhDhS, 1, 8, 51.1 na somenocchiṣṭā bhavantīti śrutiḥ //
BaudhDhS, 1, 13, 7.1 dīrghasomeṣu sattreṣu caivam //
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
BaudhDhS, 1, 13, 31.1 sarveṣv eva somabhakṣeṣv adbhir eva mārjālīye prakṣālanam //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 2, 4, 5.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaḥ śikṣitāṃ giram /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 9.2 oṃ somaṃ tarpayāmi /
BaudhDhS, 2, 14, 7.4 somāya pitṛpītāya svadhā namaḥ svāhā /
BaudhDhS, 2, 16, 5.1 svādhyāyenarṣīn pūjya somena ca puraṃdaram /
BaudhDhS, 3, 7, 17.5 hutvā some saptahotrā //
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 4, 8, 3.2 agniṃ vāyuṃ raviṃ somaṃ yamādīṃś ca sureśvarān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 31.1 somāya svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 1, 4, 7.1 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
BaudhGS, 1, 4, 8.1 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
BaudhGS, 1, 4, 14.1 somāya janivide svāhā //
BaudhGS, 1, 10, 11.1 tāv etāṃ gāthāṃ gāyataḥ soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BaudhGS, 2, 2, 5.1 svastaye vāyumupabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
BaudhGS, 2, 5, 12.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BaudhGS, 2, 5, 18.1 somo 'si somapaṃ mā kuru iti pālāśam //
BaudhGS, 2, 5, 18.1 somo 'si somapaṃ mā kuru iti pālāśam //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 11, 30.2 somāya pitṛmate śuṣmiṇe juhumo haviḥ /
BaudhGS, 3, 1, 5.3 somāya kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 16, 8.0 athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti //
BaudhŚS, 1, 16, 9.0 atyākramyāśrāvyāha somaṃ yajeti //
BaudhŚS, 1, 20, 5.0 athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 6.0 āśrāvyāha somam ity upāṃśu yajety uccaiḥ //
BaudhŚS, 2, 1, 12.0 svargakāmaḥ somena yakṣya iti some //
BaudhŚS, 2, 1, 12.0 svargakāmaḥ somena yakṣya iti some //
BaudhŚS, 2, 2, 32.0 yathā śmaśānakaraṇaṃ tathābhicaraṇīyeṣv iṣṭipaśusomeṣu //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 4, 10, 1.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
BaudhŚS, 4, 10, 15.0 ājyasyaiva somaṃ ca tvaṣṭāraṃ ca yajati //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 23, 6.2 idam eva madhu sāragham ayaṃ somaḥ suto bṛhat /
BaudhŚS, 16, 24, 25.0 rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti //
BaudhŚS, 18, 1, 9.0 tasyaikarātrīṇasya somaṃ krīṇanti //
BaudhŚS, 18, 5, 4.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati iti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
BaudhŚS, 18, 15, 13.0 somo vā etad atiricyamāna iyāya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 5, 3.3 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 13, 3.3 bṛhaspatiḥ prayacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 16, 1.1 somaḥ prathamo vivide gandharvas tato 'paraḥ /
BhārGS, 1, 16, 1.3 somo dadad gandharvāya gandharvo 'gnaye dadat /
BhārGS, 1, 21, 3.3 soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 20, 1.2 annādyāya vyūhadhvaṃ somo rājedam āgamat /
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 22, 12.1 candramasam udīkṣate mā radhāma dviṣate soma rājann iti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 13, 18.0 somāya svāheti dhānye //
BhārGS, 3, 14, 4.1 somāya svāhā somapuruṣebhyaḥ svāhety uttarataḥ //
BhārGS, 3, 14, 4.1 somāya svāhā somapuruṣebhyaḥ svāhety uttarataḥ //
BhārGS, 3, 14, 8.1 somāya svāhety uttarataḥ //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
BhārŚS, 1, 15, 8.1 nāsomayājī saṃnayed iti vijñāyate //
BhārŚS, 1, 15, 16.1 tasmād yaḥ kaścana someneṣṭvā mahendraṃ yajeteti vijñāyate //
BhārŚS, 7, 22, 9.0 ājyena somaṃ yajaty ājyena tvaṣṭāram //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.8 tad u somaḥ /
BĀU, 1, 4, 6.10 soma evānnam agnir annādaḥ /
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 15.5 tam etair nāmabhir āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti /
BĀU, 3, 9, 23.2 somadevata iti /
BĀU, 3, 9, 23.3 sa somaḥ kasmin pratiṣṭhita iti /
BĀU, 6, 2, 9.8 tasyā āhutyai somo rājā sambhavati //
BĀU, 6, 2, 10.7 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
BĀU, 6, 2, 16.8 tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti /
BĀU, 6, 3, 3.2 somāya svāhety agnau hutvā manthe saṃsravam avanayati /
Chāndogyopaniṣad
ChU, 2, 22, 1.3 niruktaḥ somasya /
ChU, 3, 9, 1.1 atha yac caturtham amṛtaṃ tan maruta upajīvanti somena mukhena /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 5, 4, 2.2 tasyā āhuteḥ somo rājā sambhavati //
ChU, 5, 5, 2.1 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
ChU, 5, 10, 4.4 eṣa somo rājā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
DrāhŚS, 7, 2, 2.0 somayājyapīti śāṇḍilyaḥ //
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 7, 2, 14.0 abhiparyāvartamāno japed amīmadanta pitaro yathābhāgam anantaritāḥ pitaraḥ somapīthāditi //
DrāhŚS, 8, 3, 5.0 ayaṃ somaḥ iti pārtham //
DrāhŚS, 8, 3, 17.0 ayaṃ soma iti pārtham //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 11, 4, 15.0 udetya gṛhapatiḥ somopanahanaṃ paridadhīta //
DrāhŚS, 13, 2, 8.2 nārāśaṃsena somena /
DrāhŚS, 13, 4, 8.3 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānamiha bhakṣayāmīti //
DrāhŚS, 13, 4, 17.0 sapta somasaṃsthā agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma ity aptoryāma iti //
DrāhŚS, 14, 2, 5.2 somāpyāyatām indrāyaikadhanavide /
DrāhŚS, 14, 2, 5.5 svasti te deva soma sutyām udṛcam aśīyeti //
DrāhŚS, 15, 4, 23.0 vāgdevī somasya tṛpyatviti vā //
Gautamadharmasūtra
GautDhS, 1, 8, 21.1 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somasaṃsthāḥ //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
GautDhS, 2, 9, 27.1 sahasragoś cāsomapāt //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 2, 1, 19.0 prāvṛtāṃ yajñopavītinīm abhyudānayan japet somo 'dadad gandharvāyeti //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 3, 3, 4.0 somaṃ rājānaṃ varuṇam iti ca //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Gopathabrāhmaṇa
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 28, 14.0 evaṃ māmakā ādhīyante narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavyaḥ //
GB, 1, 2, 9, 33.0 adbhiḥ somo 'bhiṣūyate //
GB, 1, 2, 9, 40.0 antarā hi bhṛgvaṅgiraso vedān āduhya bhṛgvaṅgirasaḥ somapānaṃ manyante //
GB, 1, 2, 9, 41.0 somātmako hy ayaṃ veda //
GB, 1, 2, 9, 42.0 tad apy etad ṛcoktaṃ somaṃ manyate papivān iti //
GB, 1, 2, 10, 7.0 sa māndhātur yauvanāśvasya sārvabhaumasya rājñaḥ somaṃ prasūtam ājagāma //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
GB, 1, 4, 7, 2.0 somāt krayam //
GB, 1, 4, 8, 7.0 atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 8.0 somo devo devatā bhavanti //
GB, 1, 4, 8, 9.0 somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 5, 12, 2.0 sa yad āha śyeno 'sīti somaṃ vā etad āha //
GB, 1, 5, 13, 2.0 sa yad āha samrāḍ asīti somaṃ vā etad āha //
GB, 1, 5, 14, 2.0 sa yad āha svaro 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ vā etad āha //
GB, 1, 5, 24, 2.2 yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam //
GB, 1, 5, 25, 3.1 nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre /
GB, 1, 5, 25, 11.1 ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ /
GB, 1, 5, 25, 12.1 ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ /
GB, 2, 1, 6, 1.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye //
GB, 2, 1, 6, 1.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
GB, 2, 1, 16, 2.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 4.0 devatābhir vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 17, 18.0 soma oṣadhīnām adhirājaḥ //
GB, 2, 1, 23, 3.0 tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam //
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 4, 1.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
GB, 2, 2, 4, 4.0 avadhīyeta somaḥ //
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 4, 10.0 ubhāv evendraṃ ca somaṃ cāpyāyayanti //
GB, 2, 2, 4, 14.0 svasti te deva soma sutyām udṛcam aśīyety āha //
GB, 2, 2, 4, 16.0 pra vā etasmāllokāc cyavante ye somam āpyāyayanti //
GB, 2, 2, 4, 17.0 antarikṣadevatyo hi soma āpyāyitaḥ //
GB, 2, 2, 9, 13.0 dīkṣā somasya rājñaḥ patnīti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 10, 4.0 nāsya soma skandati ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 4.0 nāsya soma skandati ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 5.0 sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
GB, 2, 2, 15, 1.0 yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt //
GB, 2, 2, 15, 11.0 devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām //
GB, 2, 2, 17, 11.0 tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ //
GB, 2, 2, 20, 7.0 varuṇaṃ somapītaya iti //
GB, 2, 2, 20, 16.0 tvaṣṭāraṃ somapītaya iti //
GB, 2, 2, 20, 20.0 somapṛṣṭhāya vedhasa iti //
GB, 2, 2, 20, 24.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti //
GB, 2, 2, 21, 3.0 pibā somam abhi yam ugra tarda iti hotā yajati //
GB, 2, 2, 21, 6.0 arvāṅ ehi somakāmaṃ tvāhur iti potā //
GB, 2, 2, 21, 7.0 tavāyaṃ somas tvam ehy arvāṅ iti neṣṭā //
GB, 2, 2, 21, 8.0 indrāya somāḥ pradivo vidānā ity acchāvākaḥ //
GB, 2, 2, 22, 8.0 indraś ca somaṃ pibataṃ bṛhaspata iti brāhmaṇācchaṃsī yajati //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 3, 1, 8.0 atha saṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti //
GB, 2, 3, 1, 9.0 tad āhuḥ ko nu somasya sviṣṭakṛdbhāga iti //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 1, 11.0 sa u eṣa somasya sviṣṭakṛdbhāgo yad anuvaṣaṭkaroti //
GB, 2, 3, 6, 7.1 śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 22.0 tasmād u hiṃkṛtyādhvaryavaḥ somam abhiṣuṇvanti //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 17, 1.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
GB, 2, 3, 18, 10.0 somapīthaṃ tayā niṣkrīṇīte //
GB, 2, 3, 18, 11.0 na hi tasmā arhati somapīthaṃ tayā niṣkrīṇīyāt //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 6, 9.0 atha savyāvṛto 'psu somān āpyāyayanti //
GB, 2, 4, 6, 11.0 taddhi somasyāyatanam //
GB, 2, 4, 6, 13.0 yadā vā āpaś cauṣadhayaś ca saṃgacchante 'tha kṛtsnaḥ somaḥ sampadyate //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 5, 6, 2.0 sa tvaṣṭā hataputro 'bhicaraṇīyam apendraṃ somam āharat //
GB, 2, 5, 6, 3.0 tasyendro yajñaveśasaṃ kṛtvā prāsahā somam apibat //
GB, 2, 5, 6, 5.0 tasmāt somo nānupahūtena pātavyaḥ //
GB, 2, 5, 6, 6.0 somapītho 'sya vyardhuko bhavati //
GB, 2, 5, 13, 8.0 made somasya rocanendro yad abhinad valam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
HirGS, 1, 20, 2.6 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
HirGS, 1, 20, 2.8 somo 'dadād gandharvāya gandharvo 'gnaye 'dadāt /
HirGS, 1, 22, 13.1 mā radhāma dviṣate soma rājan /
HirGS, 2, 1, 3.12 soma eva no rājetyāhur brāhmaṇīḥ prajāḥ /
HirGS, 2, 4, 15.1 somayājī tṛtīyaṃ nāma kurvīteti vijñāyate //
HirGS, 2, 4, 16.2 somasya tvā dyumnenābhimṛśāmyagnestejasā sūryasya varcasā /
HirGS, 2, 6, 11.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
HirGS, 2, 6, 13.2 yatra pūṣā bṛhaspatiḥ savitā somo agniḥ /
HirGS, 2, 10, 7.2 somāya pitṛmate svadhā namaḥ /
HirGS, 2, 18, 3.3 somāya kāṇḍarṣaye svāhā /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 12, 5.0 tam ahatena vāsasā paridadhīta parīmaṃ someti yathāvarṇam //
JaimGS, 1, 12, 6.1 parīmaṃ soma brahmaṇā mahe śrotrāya dadhmasi /
JaimGS, 1, 14, 4.0 manasā sāmasāvitrīṃ ca somaṃ rājānam iti //
JaimGS, 1, 19, 15.0 somasya vā etannakṣatram //
JaimGS, 1, 19, 16.0 somejyā mopanamed iti //
JaimGS, 1, 19, 31.0 tam ahatena vāsasā paridadhīta parīmaṃ someti //
JaimGS, 1, 21, 5.3 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
JaimGS, 1, 21, 5.5 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 9.0 āpyāyasva sametu iti somāya //
JaimGS, 2, 9, 18.0 somāya śaṅkham //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 9.1 atha somam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 7.1 yat somabṛhaspatyos tad vetthā3 iti /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 21, 2.4 yad uttarato vāsi somo rājā bhūto vāsi /
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 4, 5, 2.1 aśnasu somo rājā niśāyām pitṛrājaḥ svapne manuṣyān praviśasi payasā paśūn //
Jaiminīyabrāhmaṇa
JB, 1, 13, 1.0 te 'bruvan somāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 13, 3.0 te somenāyajanta //
JB, 1, 13, 4.0 te somāhutim ajuhavuḥ //
JB, 1, 13, 6.0 tasmād yatra somāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 9.0 atha yat somāhutiṃ juhoti yathā jitvā prajayet tādṛk tat //
JB, 1, 38, 14.0 trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta //
JB, 1, 45, 4.0 tasyā āhuter hutāyai somo rājā sambhavati //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 50, 3.0 yad ado vicakṣaṇaṃ somaṃ rājānaṃ juhvati tat tat //
JB, 1, 73, 5.0 te bṛhaspatim abruvan somam asmin gṛhāṇeti //
JB, 1, 75, 1.0 kusurbindo hauddālakiḥ somānām ujjagau //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 84, 4.0 devakṣetraṃ vā eṣo 'dhyavasyati yaḥ somasyodgāyati //
JB, 1, 84, 7.0 somodgāyodgāya somety āha //
JB, 1, 84, 7.0 somodgāyodgāya somety āha //
JB, 1, 84, 8.0 somo vai devānāṃ kṣetrapatiḥ //
JB, 1, 84, 9.0 somāyaiva tad devānāṃ kṣetrapataye procyodgāyati nārtim ārcchati //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 90, 6.0 kṣatraṃ soma induḥ //
JB, 1, 90, 19.0 yajamāno vai somo rājenduḥ //
JB, 1, 91, 16.0 soma citrābhir ūtibhir iti //
JB, 1, 91, 17.0 somo vai devānāṃ citram //
JB, 1, 91, 18.0 somenaiva devānāṃ citreṇa bahur bhavati prajāyate //
JB, 1, 93, 18.0 pariṣṭobhantyā kṛpā somāḥ śukrā gavāśira iti //
JB, 1, 93, 19.0 yajño vai somāḥ śukrāḥ //
JB, 1, 94, 12.0 gavyā somāso aśvayeti goaśvam evaibhya etenāvarunddhe //
JB, 1, 95, 1.0 indraś ca soma gopatī īśānā pipyataṃ dhiya iti //
JB, 1, 95, 2.0 indraś ca vai somaś cākāmayetāṃ sarvāsāṃ prajānām aiśvaryam ādhipatyam aśnuvīvahīti //
JB, 1, 96, 4.0 apa somo arāvṇa iti //
JB, 1, 118, 10.0 uttarakuravo hāhur avaṣaṭkṛtasyaiva somasya kurupañcālā bhakṣayantīti //
JB, 1, 118, 14.0 vaṣaṭkṛtasyaiva somasya bhakṣayanti //
JB, 1, 118, 17.0 vaṣaṭkṛtasyaiva somasya bhakṣayati //
JB, 1, 121, 5.0 punānaḥ soma dhārayāpo vasāno arṣasīti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 130, 4.0 yadi rāthantaraḥ somaḥ syād bṛhan nāntariyāt //
JB, 1, 130, 5.0 yadi bārhataḥ somaḥ syād rathantaraṃ nāntariyāt //
JB, 1, 154, 4.0 indrāṃ sabādha ūto yā iti bṛhad gāyantaḥ sutasome dhoro iti rathantarasāmnaḥ //
JB, 1, 155, 25.0 somo ha khalu vai rājā kāleyam //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 161, 10.0 sā ha sma somaṃ somam avaleḍhi //
JB, 1, 161, 10.0 sā ha sma somaṃ somam avaleḍhi //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 191, 9.0 so 'bravīd ṛdhnavāt sa yo me sāmanī somasya tarpayād iti //
JB, 1, 199, 1.0 adhikarṇyā somaṃ krīṇanti //
JB, 1, 199, 5.0 adhikarṇyā somaṃ krīṇanti //
JB, 1, 199, 6.0 savanātsavanāt somam atirecayanti //
JB, 1, 199, 9.0 yad adhikarṇyā somaṃ krīṇanti yajamāna enaṃ tena prajanayati //
JB, 1, 199, 10.0 yat savanātsavanāt somam atirecayanty adhvaryur enaṃ tena prajanayati //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ //
JB, 1, 220, 13.0 sā tīrtham abhyavayatī somāṃśum avindat //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 220, 27.0 somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 224, 3.0 tat tasmād āhuḥ somasyevāṃśur āpyāyasveti //
JB, 1, 226, 6.4 indraṃ some sacā sute /
JB, 1, 227, 19.0 indra suteṣu someṣv ity uṣṇiho bhavanti //
JB, 1, 228, 8.0 taṃ kutsa indra suteṣu someṣv ity anvahvayat //
JB, 1, 233, 3.0 annam u ha vai devānāṃ somo rājā //
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 259, 5.0 yajñaḥ somo rājā //
JB, 1, 259, 6.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 287, 11.0 atha hendrasya tridive soma āsa //
JB, 1, 287, 16.0 tānīmāni chandāṃsy abruvan somam āharāma yajñaṃ tanavāmahā iti //
JB, 1, 287, 18.0 tasyai paretāyai somapālās trīṇy akṣarāṇy avindanta //
JB, 1, 287, 22.0 tasyai paretāyai somapālā ekam akṣaram avindanta //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yā yajñam atata //
JB, 1, 316, 17.0 sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ //
JB, 1, 316, 19.0 tasmād āhuḥ soma eva rājā brahma //
JB, 1, 317, 16.0 somāś śukrā iti śukravatī pade dyotayati //
JB, 1, 322, 15.0 punānaḥ soma dhārayeti prastauti //
JB, 1, 342, 1.0 yadi somau saṃsutau syātāṃ mahārātre prātaranuvākam upākuryāt //
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 3.0 gāyatrāddhi savanāt somo 'tiricyate //
JB, 1, 350, 5.0 marutvaddhi savanam abhi somo 'tiricyate //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 12.0 bārhatāddhi savanāt somo 'tiricyate //
JB, 1, 350, 14.0 sauryaṃ hi savanam abhi somo 'tiricyate //
JB, 1, 350, 17.0 yadi tṛtīyasavanāt somo 'tiricyetokthyaṃ kurvīran //
JB, 1, 351, 5.0 yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 1, 354, 9.0 tasya yo nastaḥ somo niradravat tāny eva babhrutūlāni phālgunāny abhavan //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 355, 15.0 tam u taṃ somam eva pratyakṣaṃ bhakṣayanti yat payaḥ //
JB, 1, 361, 1.0 prāṇo vai somo rājā //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 2, 64, 5.0 somo vai vicakṣaṇaḥ //
JB, 2, 64, 6.0 annam u somaḥ //
JB, 2, 153, 2.0 tasya ha trīṇi mukhāny āsus somapānam ekaṃ surāpānam ekam annādanam ekam //
JB, 2, 154, 3.0 tad yat somapānam āsīt sa kapiñjalo 'bhavat //
JB, 2, 154, 5.0 babhrur iva hi somaḥ //
JB, 2, 154, 12.0 sa tvaṣṭā hataputro 'pendraṃ somam ājahre //
JB, 2, 155, 7.0 sa havirdhānayor eva droṇakalaśe somaṃ rājānaṃ saṃpavitum upeyāya //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 249, 14.0 somasya prathamait //
JB, 2, 250, 1.0 tām abruvan somāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 5.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 11.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 273, 15.0 tā etā bhavanti pavasva soma mahe dakṣāyeti //
JB, 3, 273, 25.0 arṣā nas soma śaṃ gave dhukṣasva pipyuṣīm iṣam //
Jaiminīyaśrautasūtra
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 16, 5.0 vāg juṣāṇā somasya tṛpyatviti //
JaimŚS, 16, 15.0 vāgjuṣāṇā somasya tṛpyatv iti //
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 21, 7.0 vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 21, 9.0 tūṣṇīṃ punaḥ savyaṃ bāhum anuparyāvṛtya śam adbhyaḥ śam oṣadhībhyaḥ prāṇa somapīthe me jāgṛhīti dvitīyam //
JaimŚS, 21, 11.0 āgnīdhre dadhiṣomān bhakṣayanti camasena yathāpūrvaṃ pāṇibhir vā yugapad dadhikrāvṇo akāriṣam ity etayarcā //
JaimŚS, 25, 8.0 agner vrataṃ somasya vrataṃ viṣṇor vratam ity upasatsu //
JaimŚS, 25, 12.0 agnīṣomau praṇayanti tad agner vrataṃ somasya caiva vrataṃ tṛtīyam //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 2, 7, 3.0 somāṃśuṃ hariṇacarmaṇyutsīvya kṣatriyāya badhnāti //
KauśS, 2, 7, 5.0 uktaḥ pūrvasya somāṃśuḥ //
KauśS, 3, 7, 4.0 kṛṣṇājine somāṃśūn vicinoti //
KauśS, 3, 7, 5.0 somamiśreṇa saṃpātavantam aśnāti //
KauśS, 4, 1, 21.0 uttarasya sasomāḥ //
KauśS, 4, 8, 3.0 agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
KauśS, 5, 10, 4.0 yena someti yājayiṣyan sārūpavatsam aśnāti //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 9, 10.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
KauśS, 8, 9, 10.4 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣveti //
KauśS, 9, 5, 8.1 somāya saptarṣibhya iti uttarataḥ //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 10, 1.7 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi /
KauśS, 11, 10, 6.5 sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti //
KauśS, 12, 2, 20.2 somam etat pibata yat kiṃ cāśnīta brāhmaṇāḥ /
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 13, 5, 8.8 tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ /
KauśS, 13, 36, 2.1 yan nakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt /
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
KauśS, 13, 36, 4.3 ādityair no bṛhaspatir bhagaḥ somena naḥ saha /
KauśS, 13, 41, 3.2 mama viṣṇuś ca somaś ca mamaiva maruto bhavan /
KauśS, 13, 43, 9.26 oṣadhayaḥ somarājñīr yaśasvinīḥ /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 33.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 11.0 somo vai palāśaḥ //
KauṣB, 2, 2, 12.0 sā prathamā somāhutiḥ //
KauṣB, 3, 1, 12.0 uttarām u ha vai samudro vijate somam anu daivatam //
KauṣB, 3, 6, 9.0 tau na paśau na some karoti //
KauṣB, 3, 7, 20.0 yad upāṃśu yajati tena somaṃ prīṇāti //
KauṣB, 3, 11, 12.0 atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti //
KauṣB, 3, 12, 1.0 somaṃ prathamaṃ yajati //
KauṣB, 4, 4, 9.0 somaṃ rājānaṃ candramasaṃ bhakṣayānīti manasā dhyāyann aśnīyāt //
KauṣB, 4, 4, 10.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 4, 4, 13.0 devānām api somapītho 'sānīti //
KauṣB, 4, 4, 15.0 ya evāsau somasyopavasathe agnīṣomīyaḥ //
KauṣB, 4, 4, 26.0 sa eṣa somo haviryajñān anupraviṣṭaḥ //
KauṣB, 4, 8, 12.0 somo vai rājauṣadhīnām //
KauṣB, 5, 6, 4.0 tad yathādaḥ somasya mahāvratam //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 7, 7, 15.0 athābravīt somaḥ //
KauṣB, 7, 7, 19.0 tasmāt somaṃ krītaṃ dakṣiṇā parivahanti //
KauṣB, 7, 9, 3.0 athāgnim atha somam atha savitāram athāditim //
KauṣB, 7, 9, 8.0 atha somam atha savitāram atha pathyāṃ svastim athāditim //
KauṣB, 7, 11, 14.0 ta etasyāṃ diśi santaḥ somaṃ rājyāyābhyaṣiñcanta //
KauṣB, 7, 11, 15.0 te somena rājñaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 12, 3.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 5.0 tad yat somaṃ rājānaṃ krīṇāti //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 7, 12, 20.0 soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha //
KauṣB, 7, 12, 22.0 kṣatraṃ somaḥ //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 8, 2, 21.0 somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 24.0 yadveva somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 26.0 ādyo 'munā yat soma iti //
KauṣB, 8, 2, 27.0 tasmāt soma iti vadanto juhvaty evaṃ bhakṣayanti //
KauṣB, 8, 10, 15.0 agnim āvaha somam āvaha viṣṇum āvaheti //
KauṣB, 8, 12, 14.0 somo vai dadhi //
KauṣB, 9, 4, 1.0 brahma vā agniḥ kṣatraṃ somaḥ //
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
KauṣB, 9, 5, 1.0 atha kevalaṃ somaṃ prāñcaṃ haranti //
KauṣB, 9, 5, 3.0 somo jigāti gātuvid itītavat tṛcam anubruvann anusameti //
KauṣB, 9, 5, 17.0 vairājaḥ somaḥ //
KauṣB, 9, 5, 18.0 annaṃ virāḍ annaṃ somaḥ //
KauṣB, 9, 5, 27.0 prāṇaḥ somaḥ //
KauṣB, 9, 5, 30.0 yaśo vai somo rājānnādyam //
KauṣB, 10, 8, 20.0 kṣatraṃ somaḥ //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 5, 16.0 yasyaivaitau yathāyathaṃ hūyete sa somayājī //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 7, 6.0 soma evaiṣa pratyakṣaṃ yat paśuḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 14.0 yāḥ somāhutīr anvāyattā aṣṭau vasava ekādaśa rudrā dvādaśādityā indro dvātriṃśaḥ //
KauṣB, 12, 10, 10.0 kṣatraṃ vai somaḥ kṣatrayaśasasyāvaruddhyai //
Kauṣītakyupaniṣad
KU, 1, 5.25 somāṃśava upastaraṇam /
Khādiragṛhyasūtra
KhādGS, 1, 3, 6.1 snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 3, 2, 7.0 tata utthāya somo rājeti darbhastambamupasthāya //
KhādGS, 3, 2, 18.0 somaṃ rājānaṃ parvādīṃśca //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 12.0 some caike //
KātyŚS, 1, 4, 10.0 somena jātyabhāvāt //
KātyŚS, 1, 9, 16.0 praiṣānuvācane ṣaṣṭhī vapāyai dhānāsomebhya iti parihāpya //
KātyŚS, 5, 3, 34.0 some vottare vyapasphuraṇaśruteḥ //
KātyŚS, 5, 4, 4.0 praṇayanaṃ somād vācyatvāt //
KātyŚS, 5, 8, 10.0 somāya vā pitṛmate //
KātyŚS, 5, 9, 6.0 somāya vā pitṛmate //
KātyŚS, 5, 11, 15.0 saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā vā yajeta paurṇamāsyām //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 6, 1, 10.0 khadirābhāve soma itarān //
KātyŚS, 6, 1, 31.0 pañcāratniḥ pañcadaśaparyantaḥ some daśasaptacaturdaśavarjam //
KātyŚS, 6, 4, 6.0 dīkṣitadaṇḍaṃ some //
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
KātyŚS, 6, 5, 28.0 neṣṭar iti some //
KātyŚS, 6, 6, 25.0 hiraṇyam avadhāya dvir abhighāraṇaṃ some //
KātyŚS, 6, 9, 9.0 āgnīdhrīyād vā some hotṛdhiṣṇye //
KātyŚS, 6, 10, 8.0 na some 'nūbandhyāvarjam //
KātyŚS, 6, 10, 15.0 na somārthatvāt //
KātyŚS, 10, 2, 2.0 mādhyandinasya savanasya niṣkevalyasya bhāgasya śukravato madhuścuta indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 15.0 paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 12.0 āsandyaudumbaryau cātvālaṃ haranti somaliptaṃ ca //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 22.0 somāṅgaṃ saṃnidhivirodhābhyām //
KātyŚS, 10, 9, 25.0 eṣa prathamaḥ somaḥ //
KātyŚS, 10, 9, 30.0 vaiśyarājanyayoḥ some nyagrodhastibhīn upanahyecchan bhakṣāya krayaṇaprabhṛty anusomam āvṛtā samānam āsādanaṃ prāg abhiṣavāt //
KātyŚS, 15, 1, 3.0 iṣṭisomapaśavo bhinnatantrāḥ kālabhedāt //
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
KātyŚS, 15, 4, 8.0 śyāmākaḥ somāya vanaspataye //
KātyŚS, 15, 5, 1.0 marutvatīyānte pātrāṇi pūrveṇa vyāghracarmāstṛṇāti somasya tviṣir iti //
KātyŚS, 15, 5, 25.0 vyāghracarmārohayati somasya tviṣir iti //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 8, 14.0 saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti //
KātyŚS, 15, 8, 16.0 pitāmahadaśagaṇaṃ somapānāṃ saṃkhyāya sarpaṇam //
KātyŚS, 15, 9, 26.0 abhiṣecanīyād vā saṃvatsarāt keśavapanīyo 'tirātraḥ somāpavargaḥ //
KātyŚS, 15, 10, 21.0 somātipūtasyāpy eṣā //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 22.5 somo dadad gandharvāya gandharvo dadad agnaye /
KāṭhGS, 25, 22.7 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
KāṭhGS, 25, 36.1 somo mā jñātimān iti vācayati /
KāṭhGS, 25, 36.2 somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 15.1 uptvāya rājño varuṇasya keśān somo dhātā savitā viṣṇur agniḥ /
KāṭhGS, 41, 7.3 parīmaṃ somaṃ tejase mahe śrotrāya dadhmasi /
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 54, 14.0 somāya somapuruṣebhya ity uttarārdhe //
KāṭhGS, 54, 14.0 somāya somapuruṣebhya ity uttarārdhe //
KāṭhGS, 59, 5.2 mā hāsmahi prajayā mā tanūbhir mā rādhāma dviṣate soma rājann iti //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
Kāṭhakasaṃhitā
KS, 7, 6, 42.0 abhiśastyā mā pāhi somasya yamasyeti //
KS, 7, 9, 16.0 yat somam āharann amuṣmāl lokāt svasti punar āgacchan saha somena //
KS, 7, 9, 16.0 yat somam āharann amuṣmāl lokāt svasti punar āgacchan saha somena //
KS, 8, 1, 62.0 somena yajā iti vā agnim ādhatte //
KS, 8, 1, 63.0 yasminn eva kasmiṃś cartā ādadhīta somena yakṣyamāṇaḥ //
KS, 8, 1, 65.0 somena yajate //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 10, 37.0 devatayā somarājā //
KS, 8, 10, 59.0 mithunaṃ vā agniś ca somaś ca //
KS, 8, 10, 60.0 somo retodhā agniḥ prajanayitā //
KS, 8, 10, 62.0 āpa oṣadhayo vanaspatayas tad eva somaḥ //
KS, 9, 2, 7.0 etāṃ somasyājyabhāgasya loke kuryāt //
KS, 9, 2, 13.0 na somam antareti //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya vā //
KS, 9, 2, 21.0 na somam antareti //
KS, 9, 11, 33.0 te caturhotrā somagṛhapatayo nyasīdan //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 9, 15, 40.0 samṛtasoma eteṣāṃ caturbhiścaturbhiḥ pracariṣyañ juhuyāt //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
KS, 10, 2, 4.0 teṣāṃ somaṃ yaśa ārchat //
KS, 10, 2, 12.0 so 'gnau caiva some cānāthata //
KS, 10, 2, 15.0 indriyaṃ somaḥ //
KS, 10, 2, 17.0 indriyaṃ somas saumyena //
KS, 10, 2, 21.0 indriyaṃ somaḥ //
KS, 10, 2, 23.0 indriyaṃ somas saumyena //
KS, 10, 2, 46.0 indriyaṃ somaḥ //
KS, 10, 7, 11.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvapet samṛtasome //
KS, 10, 7, 12.0 devatāsu vā ete samṛcchante yeṣāṃ somau samṛcchete //
KS, 10, 11, 26.0 tat somo 'bhyārtīyata //
KS, 10, 11, 31.0 somo vai retodhāḥ //
KS, 10, 11, 33.0 soma evāsmai reto dadhāti //
KS, 11, 1, 24.0 saumyaṃ śyāmākaṃ caruṃ nirvapet somavāmī //
KS, 11, 1, 25.0 indro vai tvaṣṭus somam anupahūto 'pibat //
KS, 11, 1, 26.0 sa viṣvak somapīthena vyārdhyata //
KS, 11, 1, 27.0 tasmāt somo nānupahūtena pātavai //
KS, 11, 1, 28.0 somapīthena vyardhuko bhavati //
KS, 11, 1, 30.0 eṣa vāva sa somapītho yac chyāmākaḥ //
KS, 11, 1, 31.0 samakṣam eva somapītham avarunddhe //
KS, 11, 1, 33.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yas somaṃ vamiti //
KS, 11, 1, 33.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yas somaṃ vamiti //
KS, 11, 1, 35.0 indriyam asya somapītho yat saumendraḥ //
KS, 11, 1, 36.0 indriyeṇaivainaṃ somapīthena samardhayati //
KS, 11, 1, 37.0 adhṛto vā etasmin somapītho yas somaṃ vamiti //
KS, 11, 1, 37.0 adhṛto vā etasmin somapītho yas somaṃ vamiti //
KS, 11, 1, 40.0 somapītham evāsmin dādhāra //
KS, 11, 2, 61.0 somo retodhāḥ //
KS, 11, 3, 2.0 te caturdhā vyudakrāmann agnir vasubhis somo rudrair indro marudbhir varuṇa ādityaiḥ //
KS, 11, 3, 9.0 so 'gnaye vasumate 'ṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvata ekādaśakapālaṃ varuṇāyādityavate carum //
KS, 11, 3, 30.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
KS, 11, 3, 42.0 candramā vai somo rājā //
KS, 11, 5, 26.0 tiṣyo vai rudraś candramās somaḥ //
KS, 11, 5, 46.0 somo vai brāhmaṇasya svā devatā //
KS, 11, 5, 51.0 somo vā āsāṃ prajānām adhipatiḥ //
KS, 11, 5, 65.0 somo vai brāhmaṇasya svā devatā //
KS, 11, 5, 85.0 somo vai retodhāḥ //
KS, 11, 5, 87.0 soma evāsmai reto dadhāti //
KS, 11, 8, 11.0 somaṃ rasaḥ //
KS, 11, 10, 28.0 yas somapīthas sa ūrdhvo 'patat //
KS, 11, 10, 34.0 asomapītha iva hy eṣa //
KS, 12, 3, 28.0 somo vai vṛtra udaram //
KS, 12, 3, 30.0 tasmād udare somaḥ pīyate //
KS, 12, 7, 36.0 soma oṣadhīnām adhirājaḥ //
KS, 12, 8, 1.0 saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 12, 8, 59.0 yāsu sthālīṣu somā bhavanti tāsu devikāḥ kuryāt //
KS, 12, 8, 60.0 retodhā hi somaḥ //
KS, 12, 8, 67.0 ya eva kaś ca somena yajeta sa devikābhir yajeta //
KS, 12, 9, 1.2 saṃ somena /
KS, 12, 9, 1.3 somo 'si /
KS, 12, 9, 1.7 punātu te parisrutaṃ somaṃ sūryasya duhitā /
KS, 12, 9, 2.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atidrutaḥ /
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
KS, 12, 10, 2.0 sa somam ekena śīrṣṇāpibat //
KS, 12, 10, 14.0 tasya yat somapānaṃ śira āsīt sa kapiñjalo 'bhavat //
KS, 12, 10, 18.0 sa tvaṣṭā putrahato vīndraṃ somam āharat //
KS, 12, 10, 23.0 sa viṣvak somapīthena vyārdhyata //
KS, 12, 10, 24.0 tasmāt somo nānupahūtena pātavai //
KS, 12, 10, 25.0 somapīthena vyardhuko bhavati //
KS, 12, 10, 36.0 etayā yajeta yaṃ somo 'tipaveta //
KS, 12, 10, 37.0 vīryeṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate //
KS, 12, 12, 36.0 somo vāva sa //
KS, 12, 13, 43.0 somo vai retodhāḥ //
KS, 12, 13, 45.0 soma evāsmai reto dadhāti //
KS, 13, 3, 50.0 somo vai devānāṃ rājā //
KS, 13, 3, 51.0 soma etasya devatā yo rājya āśaṃsate //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 6.0 indriyam asya somapītho yat saumyaḥ //
KS, 13, 5, 7.0 indriyeṇaivainaṃ somapīthena samardhayati //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 26.0 indriyam asya somapītho yad aindrāgnaḥ //
KS, 13, 5, 27.0 svayaiva devatayā somapītham anusaṃtanoti //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 6, 27.0 āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaṃ somaṃ pipāyayiṣet //
KS, 13, 6, 28.0 aśvinau vai devānām asomapā āstām //
KS, 13, 6, 29.0 tau paścāt somapīthaṃ prāpnutām //
KS, 13, 6, 30.0 aśvinā etasya devatā yaḥ paścāt somapaḥ //
KS, 13, 6, 32.0 tā enaṃ somapīthāya pariṇayataḥ //
KS, 13, 12, 43.0 somo 'nnam //
KS, 13, 12, 45.0 somenāvarunddhe //
KS, 14, 5, 28.0 somo vājapeyaḥ //
KS, 14, 5, 29.0 ya evaṃ vidvān somaṃ pibati vājam eva gacchati //
KS, 14, 5, 30.0 yāvanto hi devās somam apibaṃs te vājam agacchan //
KS, 14, 5, 31.0 tasmāt sarva eva somaṃ pipāsati //
KS, 14, 6, 7.0 śrīr vai somaḥ //
KS, 14, 6, 9.0 yad āgate kāle prāñcas somair uddravanti pratyañcas suropayāmaiḥ //
KS, 14, 6, 19.0 paraṃ vā etad devānām annaṃ yat somaḥ //
KS, 14, 6, 21.0 yat somagrahāś ca surāgrahāś ca saha gṛhyante //
KS, 14, 6, 23.0 brahmaṇo vā etat tejo yat somaḥ //
KS, 14, 6, 25.0 yat somagrahāś ca surāgrahāś ca saha gṛhyante //
KS, 14, 6, 28.0 devalokam eva somagrahair abhijayati //
KS, 14, 6, 30.0 ātmānam eva somagrahais spṛṇoti //
KS, 15, 2, 30.0 ye devā upariṣadas somanetrā avasvadvanto rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 39.0 somāyopariṣade 'vasvadvate rakṣoghne svāhā //
KS, 15, 5, 21.0 somāya vanaspataye śyāmākaś caruḥ //
KS, 15, 5, 29.0 somo vanaspatīnām //
KS, 15, 6, 34.0 somasya dātram //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 7, 13.0 somo asmākaṃ brāhmaṇānāṃ rājā //
KS, 15, 7, 55.0 somasya tviṣir asi //
KS, 15, 7, 63.0 somāya svāhā //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 20, 4, 47.0 somo retodhāḥ //
KS, 21, 3, 56.0 somaṃ śrīṇanti pṛśnaya ity annaṃ pṛśnī //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 2, 3, 8.1 pūṣā sanīnāṃ somo rādhasāṃ mā pṛṇan pūrtyā virādhiṣṭa /
MS, 1, 2, 3, 8.2 mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara /
MS, 1, 2, 4, 1.23 indrāya somam /
MS, 1, 2, 4, 1.25 svasti somasakhā punar ehi /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.8 ete vaḥ somakrayaṇāḥ /
MS, 1, 2, 6, 5.2 hṛtsu kratuṃ varuṇaṃ dikṣv agniṃ divi sūryam adadhāt somam adrau //
MS, 1, 2, 6, 12.6 somasya tanūr asi /
MS, 1, 2, 6, 12.12 śyenāya tvā somabhṛte /
MS, 1, 2, 7, 7.7 aṃśuraṃśuṣ ṭe deva somāpyāyatām /
MS, 1, 2, 7, 7.12 svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni /
MS, 1, 2, 9, 3.2 gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam //
MS, 1, 2, 13, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
MS, 1, 2, 13, 6.2 deva savitar eṣa te somaḥ /
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 2, 18, 1.8 somaṃ gaccha svāhā /
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 3, 4.2 tā devīr devatremaṃ yajñaṃ dhattopahūtāḥ somasya pibata //
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 3, 7, 1.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 3, 15, 4.1 dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
MS, 1, 3, 19, 1.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
MS, 1, 3, 22, 1.1 marutvaṁ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya /
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 1, 3, 29, 3.1 agnā3i patnīvā3nt sajūs tvaṣṭrā somaṃ piba //
MS, 1, 3, 36, 4.4 uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi /
MS, 1, 3, 36, 4.5 vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehi /
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 1, 3, 37, 4.1 etat te agne rādha eti somacyutam /
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 12, 46.0 yā somasyājyabhāgasya sā dakṣiṇārdhe hotavyā //
MS, 1, 5, 2, 4.3 somasya samid asi /
MS, 1, 5, 3, 6.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 1, 5, 4, 10.12 ūrdhvā dik somo devatā /
MS, 1, 5, 4, 10.13 yo maitasyā diśo abhidāsāt somaṃ sā ṛcchatu /
MS, 1, 5, 5, 4.0 ita eva somaṃ yunakti //
MS, 1, 5, 8, 29.0 somasya samid asi paraspā ma edhīti paraspā asya bhavati //
MS, 1, 5, 12, 30.1 athākasyavido manyante soma eva samṛcchatā iti /
MS, 1, 6, 2, 5.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 1, 6, 8, 40.0 yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe //
MS, 1, 6, 9, 32.0 somasya vā etan nakṣatraṃ yad rohiṇī //
MS, 1, 6, 9, 33.0 somo retodhāḥ //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 1, 7, 4, 16.0 na somam antaryanti //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 8, 6, 59.0 yamarājyaṃ vā agniṣṭomenābhijayati somarājyam ukthyena sūryarājyaṃ ṣoḍaśinā svārājyam atirātreṇa //
MS, 1, 9, 1, 18.0 vācaspatiḥ somam apāt //
MS, 1, 9, 1, 20.0 somaḥ somasya pibatu //
MS, 1, 9, 1, 20.0 somaḥ somasya pibatu //
MS, 1, 9, 1, 22.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 9, 1, 29.0 vācaspatiḥ somam apāt //
MS, 1, 9, 1, 31.0 somaḥ somasya pibatu //
MS, 1, 9, 1, 31.0 somaḥ somasya pibatu //
MS, 1, 9, 1, 33.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 9, 2, 23.0 dīkṣā somasya //
MS, 1, 9, 4, 1.0 te vai caturhotāro nyasīdant somagṛhapatayā indraṃ janayiṣyāmā iti //
MS, 1, 10, 5, 23.0 somo vai reto 'dadhāt //
MS, 1, 10, 5, 24.0 mithunaṃ vā agniś ca somaś ca //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 9, 19.0 somo vai vanaspatiḥ //
MS, 1, 10, 9, 47.0 somapītha iva hy eṣaḥ //
MS, 1, 10, 12, 22.0 somapītho vā eṣo 'syā udaiṣad yat karīrāṇi //
MS, 1, 10, 18, 25.0 somam agre yajati //
MS, 1, 10, 18, 26.0 somo vai pitṝṇāṃ devatā //
MS, 1, 10, 18, 27.0 pitṛdevatyaḥ somaḥ //
MS, 1, 10, 18, 28.0 yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitṝn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinaḥ //
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 4, 4.1 somaṃ rājānaṃ varuṇam agnim anvārabhāmahe /
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 1, 11, 5, 25.0 somo vai vājapeyaḥ //
MS, 1, 11, 5, 26.0 tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gacchati //
MS, 1, 11, 5, 27.0 yāvanto hi devāḥ somam apibaṃs te vājam agacchan //
MS, 1, 11, 5, 28.0 tasmāt sarvaḥ somaṃ pipāsati //
MS, 1, 11, 6, 5.0 śrīr vai somaḥ //
MS, 1, 11, 6, 7.0 āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 6.0 somaś caturakṣarayā catuṣpadaḥ paśūn udajayat //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 46.0 somāya caturakṣarāya chandase svāhā //
MS, 2, 1, 4, 7.0 devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ //
MS, 2, 1, 4, 10.0 teṣāṃ vai somaṃ yaśa ārchat //
MS, 2, 1, 4, 12.0 tasmāt somam abhisaṃgacchante //
MS, 2, 1, 4, 14.0 tad vai somo nyakāmayata //
MS, 2, 1, 4, 18.0 tasmāt sadadi girā agnir dahati girau somaḥ //
MS, 2, 1, 4, 24.0 tasmiṃs tejo 'gnir adadhād indriyaṃ somaḥ //
MS, 2, 1, 4, 27.0 teja evāsminn agnir dadhātīndriyaṃ somaḥ //
MS, 2, 1, 4, 42.0 indriyaṃ somaḥ //
MS, 2, 1, 4, 45.0 somo vai retodhāḥ //
MS, 2, 1, 4, 47.0 soma evāsmai reto dadhāti //
MS, 2, 1, 4, 52.0 anapadoṣyaṃ khalu vai somaḥ prayacchati //
MS, 2, 1, 5, 26.0 somo vai candramāḥ //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 2, 4, 20.0 sa somo 'bravīt //
MS, 2, 2, 4, 27.0 somo vai retodhāḥ //
MS, 2, 2, 4, 29.0 soma evāsmai reto dadhāti //
MS, 2, 2, 6, 1.2 somāya rudravate śyāmākaṃ carum /
MS, 2, 2, 6, 1.6 agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
MS, 2, 2, 7, 17.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
MS, 2, 2, 11, 13.0 indrāya vṛtratūrā ekādaśakapālaṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 2, 11, 14.0 vajraṃ vā eṣa bhrātṛvyāyoñśrayati yaḥ somena yajate //
MS, 2, 2, 13, 10.0 somo vā etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti //
MS, 2, 2, 13, 40.0 saumendraṃ caruṃ nirvapeñ śyāmākaṃ somavāmine //
MS, 2, 2, 13, 41.0 indro vai tvaṣṭuḥ somam apibad anupahūyamānaḥ //
MS, 2, 2, 13, 42.0 tasyordhvaḥ somapītho 'patat //
MS, 2, 2, 13, 44.0 somapīthena vā eṣa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 2, 13, 44.0 somapīthena vā eṣa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 2, 13, 46.0 somapīthenaivainaṃ samardhayati //
MS, 2, 2, 13, 47.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 2, 13, 50.0 śithira iva hi vā etasya somapīthaḥ //
MS, 2, 2, 13, 51.0 athaiṣa somaṃ vamiti //
MS, 2, 2, 13, 52.0 yañ śyāmākataṇḍulaiḥ śrīṇāti somapīthasya dhṛtyai //
MS, 2, 3, 4, 19.1 imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
MS, 2, 3, 5, 14.0 yo vai pramīyate 'gniṃ tasya śarīraṃ gacchati somaṃ rasaḥ //
MS, 2, 3, 8, 1.2 devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena //
MS, 2, 3, 8, 2.1 somo 'si //
MS, 2, 3, 8, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 2, 3, 8, 7.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ /
MS, 2, 3, 8, 21.2 ahaṃ tam asya manasā ghṛtena somaṃ rājānam iha bhakṣayāmi //
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 4, 1, 2.0 sa somam ekena śīrṣṇāpibat //
MS, 2, 4, 1, 14.0 tasya yat somapaṃ śirā āsīt sa kapiñjalo 'bhavat //
MS, 2, 4, 1, 17.0 sa vai tvaṣṭā putre hate somam āharad ṛta indram //
MS, 2, 4, 1, 23.0 sa somapīthena vyārdhyata //
MS, 2, 4, 1, 24.0 tasmāt somo nānupahūtena peyaḥ //
MS, 2, 4, 1, 25.0 somapīthena ha vyardhuko bhavati //
MS, 2, 4, 1, 35.0 somenātipupuvānaṃ yājayet //
MS, 2, 4, 1, 36.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaṃ somo 'tipavate //
MS, 2, 4, 2, 32.0 yad dhairyaṃ somo vai sa //
MS, 2, 4, 3, 1.0 tato yaḥ somo 'tyaricyata tam agnā upaprāvartayat //
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatām //
MS, 2, 4, 7, 1.13 devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
MS, 2, 4, 8, 21.0 devā vasavyā agne soma sūryeti //
MS, 2, 5, 1, 8.0 babhruḥ piṅgalo bhavati somasya rūpaṃ samṛddhyai //
MS, 2, 5, 1, 10.0 somo vai retodhāḥ //
MS, 2, 5, 1, 12.0 soma evāsmai reto dadhāti //
MS, 2, 5, 5, 8.0 somasya rūpaṃ samṛddhyai //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 5, 18.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 33.0 somaś ca vā etasya pūṣā ca jāyamānasyendriyaṃ vīryam ayuvetām //
MS, 2, 5, 5, 34.0 iyaṃ vai pūṣauṣadhayaḥ somaḥ //
MS, 2, 5, 8, 35.0 somo vai rājaitasya devatā //
MS, 2, 5, 8, 36.0 somo hi rājā //
MS, 2, 5, 8, 40.0 somasya rūpaṃ samṛddhyai //
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 6, 3, 25.0 ye devā upariṣado 'vasvadvantaḥ somanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 35.0 somāyopariṣade 'vasvadvate rakṣoghne svāhā //
MS, 2, 6, 6, 17.0 somāya vanaspataye śyāmākaṃ carum //
MS, 2, 6, 6, 26.0 somo vanaspatīnām //
MS, 2, 6, 8, 2.4 somasya dātram /
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 6, 9, 12.0 somo 'smākaṃ brāhmaṇānāṃ rājā //
MS, 2, 6, 10, 31.0 somasya tviṣir asi tviṣimat //
MS, 2, 6, 11, 1.2 somāya svāhā /
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 6, 12, 4.2 somāya svāhā /
MS, 2, 7, 9, 4.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
MS, 2, 7, 9, 10.1 astāvy agnir nṛṇāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 2, 7, 14, 12.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
MS, 2, 7, 14, 13.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 2, 8, 1, 2.2 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ //
MS, 2, 8, 6, 42.0 somo 'dhipatir āsīt //
MS, 2, 8, 9, 24.0 somo hetīnāṃ pratidhartā //
MS, 2, 9, 7, 11.0 namaḥ somāya ca rudrāya ca //
MS, 2, 10, 4, 6.2 saṃsṛṣṭajit somapā bāhuśardhy ūrdhvadhanvā pratihitābhir astā //
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 11, 5, 18.0 somaś ca mā indraś ca me //
MS, 2, 13, 9, 1.1 āyāhi suṣumā hi tā indra somaṃ pibā imam /
MS, 2, 13, 9, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 13, 5.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
MS, 2, 13, 14, 13.0 somo devatā //
MS, 2, 13, 20, 4.0 prajāpateḥ somasya dhātuḥ //
MS, 2, 13, 20, 64.0 somo devatā //
MS, 2, 13, 20, 66.0 prajāpateḥ somasya dhātuḥ //
MS, 2, 13, 21, 17.0 tasyās te somo 'dhipatiḥ //
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 7, 4, 1.7 yāruṇā babhrulomnī śvetopakāśā śucyadakṣī tat somakrayaṇyā rūpaṃ /
MS, 3, 7, 4, 1.12 vāg vai somakrayaṇī /
MS, 3, 7, 4, 1.15 oṣadhayo vai somaḥ /
MS, 3, 7, 4, 1.18 kraye vā ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ /
MS, 3, 7, 4, 1.28 somaṃ vicinvanti pāpavasīyasasya vyāvṛttyai /
MS, 3, 7, 4, 1.30 nādhvaryuḥ somaṃ vicinuyāt /
MS, 3, 7, 4, 2.1 śundha somam āpannaṃ nirasya /
MS, 3, 7, 4, 2.3 grasitaṃ vā etat somasya yad āpannam /
MS, 3, 7, 4, 2.4 grasitam ete somasya niṣkhidanti ye somaṃ vicinvanti /
MS, 3, 7, 4, 2.4 grasitam ete somasya niṣkhidanti ye somaṃ vicinvanti /
MS, 3, 7, 4, 2.5 tasmāt somavikrayiṇo bahu krīṇanto bahu vindamānāḥ kṣodhukāḥ /
MS, 3, 7, 4, 2.6 grasitaṃ hy ete somasya niṣkhidanti /
MS, 3, 7, 4, 2.32 yāvān vai somo gṛhītaḥ sa yajamānasya /
MS, 3, 7, 4, 2.36 oṣadhayo vai somaḥ /
MS, 3, 7, 4, 2.42 yat somam upanahyati prajānāṃ vā etat prāṇam upanahyati /
MS, 3, 7, 4, 2.46 oṣadhayaḥ somasya yoniḥ /
MS, 3, 11, 2, 3.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 9.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 15.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 22.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 28.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 34.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 39.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 45.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 51.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 58.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 64.0 payaḥ somaḥ parisrutā ghṛtam madhu //
MS, 3, 11, 2, 73.0 svāhā somam indriyaiḥ //
MS, 3, 11, 2, 77.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 3, 1.2 duhe dhenuḥ sarasvatī somaṃ śukram ihendriyam /
MS, 3, 11, 3, 4.1 aśvinā namuceḥ sutaṃ somaṃ śukraṃ parisrutā /
MS, 3, 11, 3, 8.2 tīvraṃ parisrutā somam indrāyāsuṣuvur madam //
MS, 3, 11, 3, 11.1 gobhir na somam aśvinā māsareṇa parisrutā /
MS, 3, 11, 4, 8.1 hotā yakṣad aśvinau sarasvatīm indram ime somāḥ surāmāṇaḥ /
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
MS, 3, 11, 4, 13.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
MS, 3, 11, 5, 49.0 agniṃ somaṃ sviṣṭakṛt sviṣṭā indraḥ sutrāmā //
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 6, 3.1 adbhyaḥ somaṃ vyapibac chandobhir haṃsaḥ śuciṣat /
MS, 3, 11, 6, 10.2 payaḥ somaṃ prajāpatiḥ /
MS, 3, 11, 7, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
MS, 3, 11, 7, 1.2 dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //
MS, 3, 11, 7, 2.1 somo 'si /
MS, 3, 11, 7, 2.5 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 3, 11, 7, 3.1 vāyoḥ pūtaḥ pavitreṇa prāk somo atidrutaḥ /
MS, 3, 11, 7, 4.1 vāyoḥ pūtaḥ pavitreṇa pratyak somo atisrutaḥ /
MS, 3, 11, 7, 5.1 brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya /
MS, 3, 11, 7, 7.2 dadhānāḥ somaṃ divi devatāsu madenendraṃ yajamānāḥ svarkāḥ //
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
MS, 3, 11, 7, 9.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 7, 10.2 ahaṃ tam asya manasā śivena somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 9, 16.2 aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //
MS, 3, 11, 11, 3.1 iḍābhir agnir īḍyaḥ somo devo amartyaḥ /
MS, 3, 16, 3, 16.2 somo adhibravītu no 'ditiḥ śarma yacchatu //
MS, 4, 4, 2, 1.9 somasya dātram iti somasya hy etad dātram /
MS, 4, 4, 2, 1.9 somasya dātram iti somasya hy etad dātram /
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 5.1 tasmād agniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām /
MuṇḍU, 2, 1, 6.2 saṃvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 10.1 somo dadad gandharvāya gandharvo dadad agnaye /
MānGS, 1, 14, 8.2 somenādityā balinaḥ somena pṛthivī mahī /
MānGS, 1, 14, 8.2 somenādityā balinaḥ somena pṛthivī mahī /
MānGS, 1, 14, 8.3 asau nakṣatrāṇām eṣām upasthe soma āhitaḥ /
MānGS, 1, 21, 6.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya keśān /
MānGS, 2, 1, 7.1 somo rājā vibhajatūbhāgnir vibhājayan /
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 3, 12.0 śaradi somāya śyāmākānāṃ vasante veṇuyavānāmubhayatra vājyena //
MānGS, 2, 8, 6.7 kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam /
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
MānGS, 2, 10, 8.0 nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 12, 15.0 somāya somapuruṣebhya ity uttarataḥ //
MānGS, 2, 12, 15.0 somāya somapuruṣebhya ity uttarataḥ //
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 15, 6.7 svastaye vāyum upabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 2.0 devo devam etu somaḥ somam etv ṛtasya pathā //
PB, 1, 1, 2.0 devo devam etu somaḥ somam etv ṛtasya pathā //
PB, 1, 1, 4.0 badvā nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam //
PB, 1, 1, 4.0 badvā nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam //
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 5, 6.0 soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ //
PB, 1, 5, 7.0 soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa //
PB, 1, 5, 8.0 āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgathe //
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 6.0 somehānu mehi soma saha sadasa indriyeṇa //
PB, 1, 6, 6.0 somehānu mehi soma saha sadasa indriyeṇa //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 11.0 apsu dhautasya te deva soma nṛbhiḥ sutasya //
PB, 1, 6, 16.0 prāṇa somapīthe me jāgṛhi //
PB, 4, 2, 15.0 pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 6, 10.0 āyāhi somapītaya iti saumī pāvamānī //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 9.0 tasmācchuklaṃ pavitraṃ śukraḥ somaḥ sa śukratvāya //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 10, 6.0 apaghnan pavate mṛdho 'pa somo 'rāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 9, 2, 8.0 ayaṃ ta indra soma iti daivodāsam //
PB, 9, 2, 21.0 indra suteṣu someṣv iti kautsam //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
PB, 9, 4, 1.0 yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 5, 1.0 yadi somam akrītam apahareyur anyaḥ kretavyaḥ //
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
PB, 9, 5, 3.0 yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyur yadi na pūtīkān arjunāni //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 9, 5, 6.0 somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
PB, 9, 5, 6.0 somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 5.0 yasya nārāśaṃsa upavāyati nārāśaṃsam evāsyopavāyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 8, 3.0 punānas soma dhārayeti dhṛtyai //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 12, 3, 4.0 abhi somāsa āyava iti //
PB, 12, 9, 3.0 tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
PB, 12, 11, 6.0 somaḥ pavate janitā matīnām iti prātassavane ṣoḍaśinaṃ gṛhītaṃ taṃ tṛtīyasavane prajanayanti //
PB, 12, 13, 17.0 asāvi soma indra ta ity etāsu stotavyam //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 3, 1.0 arṣā soma dyumattama iti viṣṇumatyo gāyatryo bhavanti //
PB, 13, 3, 3.0 soma uṣvāṇa stotṛbhir iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardhayati //
PB, 13, 3, 4.0 yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 13, 11, 6.0 somāḥ pavanta indava ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai //
PB, 14, 3, 3.0 punānaḥ soma dhārayeti dhṛtyai //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 3, 4.0 asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 9, 2.0 punānas soma dhārayeti panthānam eva tat paryavayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 4, 16.4 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 14, 4.0 kuśakaṇṭakaṃ somāṃśuṃ caike //
PārGS, 1, 15, 8.2 soma eva no rājemā mānuṣīḥ prajāḥ /
PārGS, 1, 16, 6.2 soma āyuṣmānt sa oṣadhībhir āyuṣmāṃs tenatvāyuṣāyuṣmantaṃ karomi /
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 6, 17.2 annādyāya vyūhadhvaṃ somo rājāyam āgamat /
PārGS, 3, 2, 3.2 somāya mṛgaśirase mārgaśīrṣyai paurṇamāsyai hemantāya ceti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.11 somāya svāhā /
SVidhB, 1, 3, 8.3 somāya pavitravate /
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 1, 7, 4.3 śoṇite kṣarati pra soma devavītaya iti dvitīyam //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 7, 10.0 etena kalpena parivettā parivindaś ca somaṃ rājānaṃ varuṇam ity etat //
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 7, 6.1 māsaṃ somabhakṣaḥ syāt sadasaspatim adbhutam ity etena śrutinigādī bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 4, 11.1 jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet /
SVidhB, 3, 6, 1.1 saṃgrāmaṃ yuyutsamānasyodakam abhijuhuyāt somaṃ rājānaṃ varuṇam ity etena /
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 10.6 tṛtīyasyām ito divi soma āsīt /
TB, 1, 1, 3, 11.2 somapītham evāvarunddhe /
TB, 1, 2, 1, 6.2 so 'yaṃ parṇaḥ somaparṇāddhi jātaḥ /
TB, 1, 2, 1, 6.3 tato harāmi somapīthasyāvaruddhyai /
TB, 2, 2, 4, 2.2 tasya somo havir āsīt /
TB, 2, 2, 4, 4.4 tasmai somas tanuvaṃ prāyacchat /
TB, 2, 2, 4, 7.2 ya evaṃ vidvānt somena yajate /
TB, 2, 2, 5, 2.4 somāya vāsa ity āha /
TB, 2, 2, 8, 1.9 ghnanti khalu vā etat somam /
TB, 2, 2, 8, 3.4 upainaṃ somapītho namati /
TB, 2, 2, 8, 4.2 upainaṃ somapītho namati /
TB, 2, 2, 8, 4.8 somaś caturhotrā /
TB, 2, 2, 8, 5.3 teṣāṃ somaṃ rājānaṃ yaśa ārchat /
TB, 2, 2, 8, 8.2 somo vai yaśaḥ /
TB, 2, 2, 8, 8.3 ya evaṃ vidvānt somam āgacchati /
TB, 2, 2, 8, 8.7 tāv ubhau somam āgacchataḥ /
TB, 2, 2, 8, 8.8 somo hi yaśaḥ /
TB, 2, 2, 8, 8.10 yaḥ some somaṃ prāheti /
TB, 2, 2, 8, 8.10 yaḥ some somaṃ prāheti /
TB, 2, 2, 8, 8.11 tasmāt some somaḥ procyaḥ /
TB, 2, 2, 8, 8.11 tasmāt some somaḥ procyaḥ /
TB, 2, 2, 9, 8.7 tebhyo harite pātre somam aduhat /
TB, 2, 2, 11, 3.9 so 'kāmayata somapaḥ somayājī syām /
TB, 2, 2, 11, 3.9 so 'kāmayata somapaḥ somayājī syām /
TB, 2, 2, 11, 3.10 ā me somapaḥ somayājī jāyeteti //
TB, 2, 2, 11, 3.10 ā me somapaḥ somayājī jāyeteti //
TB, 2, 2, 11, 4.3 tasya prayukti somapaḥ somayājy abhavat /
TB, 2, 2, 11, 4.3 tasya prayukti somapaḥ somayājy abhavat /
TB, 2, 2, 11, 4.4 āsya somapaḥ somayājy ajāyata /
TB, 2, 2, 11, 4.4 āsya somapaḥ somayājy ajāyata /
TB, 2, 2, 11, 4.5 yaḥ kāmayeta somapaḥ somayājī syām /
TB, 2, 2, 11, 4.5 yaḥ kāmayeta somapaḥ somayājī syām /
TB, 2, 2, 11, 4.6 ā me somapaḥ somayājī jāyeteti /
TB, 2, 2, 11, 4.6 ā me somapaḥ somayājī jāyeteti /
TB, 2, 2, 11, 4.8 somapa eva somayājī bhavati /
TB, 2, 2, 11, 4.8 somapa eva somayājī bhavati /
TB, 2, 2, 11, 4.9 āsya somapaḥ somayājī jāyate /
TB, 2, 2, 11, 4.9 āsya somapaḥ somayājī jāyate /
TB, 2, 3, 1, 1.7 somo vai caturhotā /
TB, 2, 3, 2, 4.6 oṣadhībhyo 'dhi somam /
TB, 2, 3, 2, 4.7 tat somaṃ yaśa ārchat /
TB, 2, 3, 2, 4.9 somād adhi paśūn asṛjata /
TB, 2, 3, 4, 1.9 tasya vai somasya vāsaḥ pratijagrahuṣaḥ /
TB, 2, 3, 5, 1.10 somena vai te gṛhapatinārdhnuvan //
TB, 2, 3, 5, 6.3 somaś caturhotṝṇāṃ hotā /
TB, 2, 3, 10, 1.1 prajāpatiḥ somaṃ rājānam asṛjata /
TB, 2, 3, 10, 1.5 somaṃ rājānaṃ cakame /
TB, 2, 3, 10, 2.2 somaṃ vai rājānaṃ kāmaye /
TB, 3, 1, 4, 3.1 somo vā akāmayata /
TB, 3, 1, 4, 3.3 sa etaṃ somāya mṛgaśīrṣāya śyāmākaṃ caruṃ payasi niravapat /
TB, 3, 1, 4, 3.9 somāya svāhā mṛgaśīrṣāya svāhā /
Taittirīyasaṃhitā
TS, 1, 1, 3, 11.0 somena tvā tanacmīndrāya dadhi //
TS, 1, 3, 4, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
TS, 1, 3, 4, 3.1 somo jigāti gātuvit //
TS, 1, 3, 4, 4.4 eṣa vo deva savitaḥ somas taṃ rakṣadhvam mā vo dabhat /
TS, 1, 3, 4, 4.5 etat tvaṃ soma devo devān upāgā idam aham manuṣyo manuṣyānt saha prajayā saha rāyaspoṣeṇa /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 13, 1.3 soma rājann ehy avaroha /
TS, 1, 5, 8, 38.1 somapītham evāvarunddhe //
TS, 1, 5, 8, 42.1 somapītham evāvarunddhe //
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 7, 4, 45.1 somasyāhaṃ devayajyayā suretā reto dhiṣīyeti //
TS, 1, 7, 4, 47.1 somo vai retodhāḥ //
TS, 1, 8, 5, 1.1 somāya pitṛmate puroḍāśaṃ ṣaṭkapālaṃ nirvapati //
TS, 1, 8, 10, 2.1 somāya vanaspataye śyāmākaṃ carum //
TS, 1, 8, 10, 11.1 somo vanaspatīnām //
TS, 1, 8, 10, 19.1 somo 'smākam brāhmaṇāṇāṃ rājā //
TS, 1, 8, 18, 2.1 sadyaḥ somaṃ krīṇanti //
TS, 1, 8, 18, 4.1 daśabhir vatsataraiḥ somaṃ krīṇāti //
TS, 1, 8, 21, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇāmṛtām amṛtena sṛjāmi saṃ somena //
TS, 1, 8, 21, 2.1 somo 'si //
TS, 1, 8, 21, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
TS, 1, 8, 21, 7.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅk somo atidrutaḥ /
TS, 1, 8, 21, 15.1 somapratīkāḥ pitaras tṛpṇuta //
TS, 2, 1, 1, 6.7 somo vai retodhāḥ pūṣā paśūnām prajanayitā /
TS, 2, 1, 1, 6.8 soma evāsmai reto dadhāti pūṣā paśūn prajanayati /
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 2, 7.6 agner evāsya śarīraṃ niṣkrīṇāti somād rasam /
TS, 2, 1, 2, 7.9 somaḥ //
TS, 2, 1, 2, 8.2 soma evāsmai reto dadhāty agniḥ prajām prajanayati /
TS, 2, 1, 3, 3.8 somam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 4.3 somam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 4.7 etad vai somasya rūpam /
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 5.8 vicchinno vā etasya somapītho yo brāhmaṇaḥ sann ā //
TS, 2, 1, 5, 6.1 tṛtīyāt puruṣāt somaṃ na pibati /
TS, 2, 1, 5, 6.3 tāv evāsmai somapīthaṃ prayacchataḥ /
TS, 2, 1, 5, 6.4 upainaṃ somapītho namati /
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 5, 7.1 somapīthaḥ /
TS, 2, 1, 10, 1.1 āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaḥ somam pipāset /
TS, 2, 1, 10, 1.2 aśvinau vai devānām asomapāv āstām /
TS, 2, 1, 10, 1.3 tau paścā somapītham prāpnutām /
TS, 2, 1, 10, 1.4 aśvināv etasya devatā yo durbrāhmaṇaḥ somam pipāsati /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 1, 11, 2.5 agniḥ prathamo vasubhir no avyāt somo rudrebhir abhi rakṣatu tmanā /
TS, 2, 1, 11, 3.1 somas tanūbhī rudriyābhiḥ /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 10, 2.1 vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣād eva brahmavarcasam avarunddhe /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 11, 5.6 te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
TS, 2, 2, 11, 6.2 agnaye vasumate puroḍāśam aṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 11, 6.5 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapet somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 12, 10.2 ayaṃ yaḥ somo nyadhāyy asme tasmā indram pratiram emy accha //
TS, 2, 2, 12, 11.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
TS, 2, 2, 12, 13.1 suvānaḥ soma ṛtayuś ciketendrāya brahma jamadagnir arcan /
TS, 2, 2, 12, 14.2 arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām //
TS, 2, 4, 5, 2.3 agnir gṛhapatiḥ somo viśvavaniḥ savitā sumedhāḥ svāhā /
TS, 2, 5, 2, 1.1 tvaṣṭā hataputro vīndraṃ somam āharat /
TS, 2, 5, 2, 1.5 sa yajñaveśasaṃ kṛtvā prāsahā somam apibat /
TS, 2, 5, 2, 7.5 etat somasya yat payaḥ /
TS, 3, 4, 3, 1.4 taṃ somaḥ prājanayad agnir agrasata /
TS, 3, 4, 3, 2.3 yat somaḥ prājanayad agnir agrasata tasmād agnīṣomīyā /
TS, 3, 4, 3, 3.7 agninaivānnam avarunddhe somenānnādyam /
TS, 5, 2, 6, 37.1 somo vai retodhāḥ //
TS, 5, 5, 6, 25.0 somaṃ śrīṇanti pṛśnaya ity āha //
TS, 6, 1, 1, 23.0 somam eṣa devatām upaiti yo dīkṣate //
TS, 6, 1, 1, 24.0 somasya tanūr asi tanuvam me pāhīty āha //
TS, 6, 1, 3, 3.2 na purā somasya krayād aporṇvīta yat purā somasya krayād aporṇvīta garbhāḥ prajānām parāpātukāḥ syuḥ /
TS, 6, 1, 3, 3.2 na purā somasya krayād aporṇvīta yat purā somasya krayād aporṇvīta garbhāḥ prajānām parāpātukāḥ syuḥ /
TS, 6, 1, 3, 3.3 krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat /
TS, 6, 1, 4, 11.0 krīte some maitrāvaruṇāya daṇḍam prayacchati //
TS, 6, 1, 4, 66.0 rāsveyat somā bhūyo bharety āha //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 1, 6, 4.0 tṛtīyasyām ito divi somas tam āhara //
TS, 6, 1, 6, 11.0 tṛtīyasyām ito divi somas tam āhara //
TS, 6, 1, 6, 29.0 sā somaṃ cāharac catvāri cākṣarāṇi //
TS, 6, 1, 6, 32.0 yad evādaḥ somam āharat tasmād yajñamukham paryait //
TS, 6, 1, 6, 41.0 taṃ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt //
TS, 6, 1, 6, 43.0 tasmāt tisro rātrīḥ krītaḥ somo vasati //
TS, 6, 1, 6, 66.0 etad vai somasya rūpam //
TS, 6, 1, 7, 61.0 devī hy eṣā devaḥ somaḥ //
TS, 6, 1, 7, 62.0 indrāya somam ity āha //
TS, 6, 1, 7, 63.0 indrāya hi soma āhriyate //
TS, 6, 1, 7, 71.0 svasti somasakhā punar ehi saha rayyety āha //
TS, 6, 1, 9, 1.0 brahmavādino vadanti vicityaḥ somā3 na vicityā3 iti //
TS, 6, 1, 9, 2.0 somo vā oṣadhīnāṃ rājā //
TS, 6, 1, 9, 6.0 somavikrayint somaṃ śodhayety eva brūyāt //
TS, 6, 1, 9, 6.0 somavikrayint somaṃ śodhayety eva brūyāt //
TS, 6, 1, 9, 7.0 yadītaraṃ yadītaram ubhayenaiva somavikrayiṇam arpayati //
TS, 6, 1, 9, 8.0 tasmāt somavikrayī kṣodhukaḥ //
TS, 6, 1, 9, 9.0 aruṇo ha smāhaupaveśiḥ somakrayaṇa evāhaṃ tṛtīyasavanam avarundha iti //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 9, 62.0 paśavo vai somaḥ //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 32.0 yena hiraṇyena somaṃ krīṇīyāt tad abhīṣahā punar ādadīta //
TS, 6, 1, 10, 34.0 asme jyotiḥ somavikrayiṇi tama ity āha //
TS, 6, 1, 10, 36.0 tamasā somavikrayiṇam arpayati //
TS, 6, 1, 10, 40.0 tamasā somavikrayiṇaṃ vidhyati //
TS, 6, 1, 10, 42.0 ete vā amuṣmiṃ loke somam arakṣan //
TS, 6, 1, 10, 43.0 tebhyo 'dhi somam āharan //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 45.0 yad etebhyaḥ somakrayaṇān anudiśati krīto 'sya somo bhavati //
TS, 6, 1, 10, 45.0 yad etebhyaḥ somakrayaṇān anudiśati krīto 'sya somo bhavati //
TS, 6, 1, 10, 46.0 ete 'syāmuṣmiṃ loke somaṃ rakṣanti //
TS, 6, 1, 11, 1.0 vāruṇo vai krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 1, 11, 10.0 antarikṣadevatyo hy etarhi somaḥ //
TS, 6, 1, 11, 33.0 somam adrāv ity āha //
TS, 6, 1, 11, 35.0 teṣu vā eṣa somaṃ dadhāti yo yajate //
TS, 6, 1, 11, 45.0 yad evādaḥ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt tasmād evam āhāparimoṣāya //
TS, 6, 1, 11, 49.0 varuṇo vā eṣa yajamānam abhyaiti yat krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 51.0 ā somaṃ vahanti //
TS, 6, 2, 1, 11.0 chandāṃsi khalu vai somasya rājño 'nucarāṇi //
TS, 6, 2, 1, 15.0 somasyātithyam asi //
TS, 6, 2, 1, 24.0 śyenāya tvā somabhṛte //
TS, 6, 2, 1, 32.0 yad evādaḥ somam āharat tasmād gāyatriyā ubhayata ātithyasya kriyate purastāc copariṣṭāc ca //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 2, 5.0 somo rudraiḥ //
TS, 6, 2, 2, 42.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
TS, 6, 2, 2, 44.0 aṃśuraṃśus te deva somāpyāyatām ity āha //
TS, 6, 2, 2, 47.0 ubhāv evendraṃ ca somaṃ cāpyāyayati //
TS, 6, 2, 2, 51.0 svasti te deva soma sutyām aśīyety āha //
TS, 6, 2, 2, 53.0 pra vā ete 'smāl lokāc cyavante ye somam āpyāyayanti //
TS, 6, 2, 2, 54.0 antarikṣadevatyo hi soma āpyāyitaḥ //
TS, 6, 2, 3, 5.0 ta iṣuṃ samaskurvatāgnim anīkaṃ somaṃ śalyaṃ viṣṇuṃ tejanam //
TS, 6, 2, 3, 32.0 dvādaśāhīne soma upaiti //
TS, 6, 2, 11, 33.0 atho khalu dīrghasome saṃtṛdye dhṛtyai //
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
TS, 6, 3, 1, 2.7 dhiṣṇiyā vā amuṣmiṃlloke somam arakṣan /
TS, 6, 3, 1, 2.8 tebhyo 'dhi somam āharan /
TS, 6, 3, 1, 3.2 te somapīthena vyārdhyanta /
TS, 6, 3, 1, 3.3 te deveṣu somapītham aicchanta /
TS, 6, 3, 1, 3.8 teṣāṃ ye nediṣṭham paryaviśan te somapītham prāpnuvann āhavanīya āgnīdhrīyo hotrīyo mārjālīyaḥ /
TS, 6, 3, 1, 4.1 ete somapīthenārdhyanta /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 1.10 te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan /
TS, 6, 3, 2, 1.12 āttaḥ somo bhavaty atha //
TS, 6, 3, 2, 2.2 tvaṃ soma tanūkṛdbhya ity āha /
TS, 6, 3, 2, 2.11 ā somaṃ dadate //
TS, 6, 3, 2, 4.5 eṣa vo deva savitaḥ soma ity āha /
TS, 6, 3, 2, 4.7 etat tvaṃ soma devo devān upāgā ity āha /
TS, 6, 3, 2, 6.7 grāvāṇo vai somasya rājño malimlusenā /
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 4, 1, 23.0 somaṃ gaccha svāhety āha //
TS, 6, 4, 3, 1.0 brahmavādino vadanti sa tvā adhvaryuḥ syād yaḥ somam upāvaharant sarvābhyo devatābhya upāvahared iti //
TS, 6, 4, 4, 5.0 paśavo vai somaḥ //
TS, 6, 4, 4, 9.0 indrāya hi soma āhriyate //
TS, 6, 4, 4, 20.0 eṣa vā apāṃ somapīthaḥ //
TS, 6, 4, 4, 22.0 yat te soma divi jyotir ity āha //
TS, 6, 4, 4, 24.0 somo vai rājā diśo 'bhyadhyāyat //
TS, 6, 4, 4, 31.0 yat te somādābhyaṃ nāma jāgṛvīty āha //
TS, 6, 4, 4, 32.0 eṣa vai somasya somapīthaḥ //
TS, 6, 4, 4, 32.0 eṣa vai somasya somapīthaḥ //
TS, 6, 4, 4, 34.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 4, 4, 38.0 paśavaḥ somaḥ //
TS, 6, 4, 5, 30.0 vṛṣṇo hy etāv aṃśū yau somasya //
TS, 6, 4, 7, 3.0 vāyuṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 7, 23.0 maddevatyā eva vaḥ somāḥ sannā asann iti //
TS, 6, 4, 8, 1.0 mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 6.0 payasaiva me somaṃ śrīṇann iti //
TS, 6, 4, 8, 10.0 krūram iva khalu vā eṣa karoti yaḥ somena yajate //
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 5, 1, 34.0 tasmād ukthyaṃ hutaṃ somā anvāyanti //
TS, 6, 5, 6, 44.0 sa etam eva somapītham pariśaya ā tṛtīyasavanāt //
TS, 6, 5, 6, 45.0 vivasva ādityaiṣa te somapītha ity āha //
TS, 6, 5, 6, 46.0 vivasvantam evādityaṃ somapīthena samardhayati //
TS, 6, 5, 7, 19.0 some somam abhigṛhṇāti //
TS, 6, 5, 7, 19.0 some somam abhigṛhṇāti //
TS, 6, 5, 7, 22.0 some hi somam abhigṛhṇāti pratiṣṭhityai //
TS, 6, 5, 7, 22.0 some hi somam abhigṛhṇāti pratiṣṭhityai //
TS, 6, 5, 8, 14.0 sa somo nātiṣṭhata strībhyo gṛhyamāṇaḥ //
TS, 6, 5, 8, 34.0 sajūr devena tvaṣṭrā somam pibety āha //
TS, 6, 5, 8, 46.0 yan nānuvaṣaṭkuryād aśāntam agnīt somam bhakṣayet //
TS, 6, 5, 8, 48.0 na rudram prajā anvavasṛjati śāntam agnīt somam bhakṣayati //
TS, 6, 5, 9, 4.0 tasmāt somaḥ samasravat //
TS, 6, 5, 9, 20.0 ṛksāme vā indrasya harī somapānau //
TS, 6, 5, 9, 39.0 ya eva tatra somapīthas tam evāvarundhate //
TS, 6, 5, 11, 23.0 indras tvaṣṭuḥ somam abhīṣahāpibat //
TS, 6, 5, 11, 32.0 nainaṃ somo 'tipavate //
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 1, 21.0 somacyutaṃ hy asya rādha aiti //
TS, 6, 6, 3, 46.0 paśavo vai somaḥ //
TS, 6, 6, 7, 1.1 ghnanti vā etat somaṃ yad abhiṣuṇvanti /
TS, 6, 6, 7, 2.4 rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra //
TS, 6, 6, 9, 10.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 6, 9, 11.0 some hanyamāne yajño hanyate yajñe yajamānaḥ //
TS, 7, 1, 6, 1.1 somo vai sahasram avindat /
TS, 7, 1, 6, 2.4 somāyodehīti /
TS, 7, 1, 6, 2.6 tasmād rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇīyāt /
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.1 śataiḥ somaḥ krīto bhavati /
Taittirīyāraṇyaka
TĀ, 2, 3, 4.1 indrāgnī mitrāvaruṇau somo dhātā bṛhaspatiḥ /
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 3, 1, 2.4 vācaspatiḥ somaṃ pibatu /
TĀ, 3, 2, 2.5 vācaspatiḥ somaṃ pibati /
TĀ, 5, 7, 10.6 somāya tvā rudravate svāhety āha /
TĀ, 5, 7, 10.7 candramā vai somo rudravān /
TĀ, 5, 9, 9.7 viśvāvasuṃ soma gandharvam ity āha /
TĀ, 5, 9, 11.4 prajāṃ paśūnt somapītham anūdvāsaḥ somapīthānu mehi /
TĀ, 5, 9, 11.4 prajāṃ paśūnt somapītham anūdvāsaḥ somapīthānu mehi /
TĀ, 5, 9, 11.6 prajām eva paśūnt somapītham ātman dhatte /
TĀ, 5, 11, 4.2 somo 'bhikīryamāṇaḥ /
TĀ, 5, 12, 3.4 somo bhūtvā sutyām eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 5.0 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somayajñā ityete catvāriṃśadbhavanti //
VaikhGS, 1, 1, 9.0 somayajñairapi bhrūṇaḥ //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 1, 19, 11.0 somasya dhīmahi cittaṃ me pāhi svāhā audumbaram //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 11, 4.0 oṃ bhūrbhuvaḥ suvo rākāmahaṃ yās te rāke soma eva viśvā uta tvayetyudaramabhimṛśet //
VaikhGS, 3, 12, 4.0 soma eveti purastādiva kuryāt //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 21, 9.0 grāmaṃ pradakṣiṇīkṛtya sāyaṃ sthaṇḍile sahasraṃ piṣṭena somarūpāṇi karoti //
VaikhGS, 3, 21, 10.0 rājatena pātreṇa kumudapattraiḥ somasyārcanam //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 2.0 dadhnas taṇḍulānāṃ somasya nādhiśrayaṇapratiṣecane //
VaikhŚS, 2, 9, 8.0 yaḥ somayājī tasya sadāgnihotraṃ juhuyāt //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 9, 4.0 nāsomayājī saṃnayet //
VaikhŚS, 3, 9, 5.0 asomayājy apīty eke //
VaikhŚS, 3, 9, 7.0 someneṣṭvā mahendraṃ yajeta //
VaikhŚS, 10, 20, 9.0 vayaṃ soma vrate taveti brahmā tat prāśnāti //
Vaitānasūtra
VaitS, 2, 4, 7.1 yad vidvāṃso dyāvāpṛthivī upaśrutyā somo vīrudhām iti vaiśvadevadyāvāpṛthivīyasaumyān //
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 2, 4, 23.1 avabhṛthaḥ somāt //
VaitS, 2, 5, 8.2 somāya pitṛmate /
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 1, 6.1 somarūpāṇy anudhyāyet //
VaitS, 3, 3, 2.1 dīkṣānte prāyaṇīyāyāṃ pathyāyāḥ svaster agneḥ somasya savitur aditeḥ pathyā revatīr vedaḥ svastir iti //
VaitS, 3, 3, 7.1 uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti //
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 3, 24.1 svasti te deva soma sutyām udṛcam aśīyeti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 16.1 somaṃ rājānam ity ardharcenāgnīṣomau praṇīyamānāv anuvrajati //
VaitS, 3, 6, 12.1 indrāya somam ṛtvija iti droṇakalaśastham anumantrayate //
VaitS, 3, 6, 14.1 yatra vijānāti brahmant somo 'skan iti tam etayālabhyābhimantrayate /
VaitS, 3, 6, 16.6 yas te drapsaḥ patitaḥ pṛthivyāṃ dhānāsomaḥ parīvāpaḥ karambhaḥ /
VaitS, 3, 7, 9.1 indrasya kukṣir ity āsikte some pūtabhṛtam //
VaitS, 3, 9, 10.1 somasyāgne vīhī3 ity antaplutenānuvaṣaṭkurvanti //
VaitS, 3, 9, 15.1 sadasi somān bhakṣayanty upahūtāḥ //
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
VaitS, 3, 9, 18.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ /
VaitS, 3, 10, 7.1 nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ /
VaitS, 3, 11, 7.1 acchāvākabhakṣād agniḥ prātaḥsavane śyeno 'si yathā somaḥ prātaḥsavana iti yathāsavanam ājyaṃ juhoti //
VaitS, 3, 12, 20.2 indraś ca somaṃ pibataṃ bṛhaspata iti prasthitayājyāḥ /
VaitS, 3, 13, 14.1 cātvālād apareṇādhvaryvāsāditān apsu somacamasān vaiṣṇavyarcā ninayanti //
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
VaitS, 3, 14, 1.2 tat ta āpyāyatāṃ tat te niṣṭyāyatāṃ soma rājan /
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 3, 14, 1.6 tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva /
VaitS, 3, 14, 1.7 saṃ prāṇāpānābhyāṃ sam u cakṣuṣā saṃ śrotreṇa gacchasva soma rājan /
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 3, 14, 5.1 apāma somam aganma svar ity āvrajanti //
VaitS, 4, 2, 16.1 eṣa somānāṃ prakṛtiḥ //
VaitS, 4, 3, 14.1 tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 5, 3, 1.1 agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate //
VaitS, 5, 3, 1.1 agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate //
VaitS, 5, 3, 3.1 nāniṣṭasomaḥ //
VaitS, 5, 3, 7.1 vāyoḥ pūta iti somātipūtasya pāvyamānām //
VaitS, 5, 3, 8.1 somavāminaḥ prāk soma iti vikṛtena //
VaitS, 5, 3, 8.1 somavāminaḥ prāk soma iti vikṛtena //
VaitS, 5, 3, 9.1 adhvaryo adribhiḥ sutaṃ somaṃ pavitra āsṛja /
VaitS, 5, 3, 12.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmīti //
VaitS, 6, 1, 19.2 ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 2, 8.1 pañcame yac ciddhi satya somapā iti pāṅktaṃ saptarcam /
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
VaitS, 8, 3, 22.1 ṣaṣṭham ukthyaṃ cet ya eka id vidayate yat somam indra viṣṇavīti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 5, 16.1 somena brahmavarcasakāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 1, 45.2 somo 'sya rājā bhavatīti ha //
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 6, 11.2 prati somodakaṃ sandhyāṃ prajñā naśyati mehataḥ //
VasDhS, 8, 10.1 alaṃ ca somāya nāsomayājī //
VasDhS, 8, 10.1 alaṃ ca somāya nāsomayājī //
VasDhS, 11, 46.1 darśapūrṇamāsāgrayaṇeṣṭicāturmāsyapaśusomaiś ca yajeta //
VasDhS, 14, 3.1 kadaryadīkṣitabaddhāturasomavikrayitakṣarajakaśauṇḍikasūcakavārdhuṣikacarmāvakṛntānām //
VasDhS, 21, 32.1 etena somavikrayī vyākhyātaḥ //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 28, 5.1 pūrvaṃ striyaḥ surair bhuktāḥ somagandharvavahnibhiḥ /
VasDhS, 28, 6.1 tāsāṃ somo 'dadacchaucaṃ gandharvaḥ śikṣitāṃ giram /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 4.4 indrasya tvā bhāgaṃ somenātanacmi /
VSM, 2, 29.2 somāya pitṛmate svāhā /
VSM, 3, 56.1 vayaṃ soma vrate tava manastanūṣu bibhrataḥ /
VSM, 4, 10.2 somasya nīvir asi /
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 27.4 ete vaḥ somakrayaṇās tān rakṣadhvaṃ mā vo dabhan //
VSM, 4, 31.2 hṛtsu kratuṃ varuṇo vikṣv agniṃ divi sūryam adadhāt somam adrau //
VSM, 4, 37.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 7.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VSM, 5, 7.3 ā pyāyayāsmānt sakhīnt sanyā medhayā svasti te deva soma sutyām aśīya /
VSM, 5, 35.2 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan /
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 6, 21.9 somaṃ gaccha svāhā /
VSM, 6, 26.1 soma rājan viśvās tvaṃ prajā upāva roha /
VSM, 6, 32.4 śyenāya tvā somabhṛte /
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 6, 34.2 tā devīr devatremaṃ yajñaṃ nayatopahūtāḥ somasya pibata //
VSM, 6, 35.2 pāpmā hato na somaḥ //
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 7, 4.1 upayāmagṛhīto 'sy antaryaccha maghavan pāhi somam /
VSM, 7, 9.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
VSM, 7, 14.1 acchinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 25.3 dhruvaṃ dhruveṇa manasā vācā somam avanayāmi /
VSM, 7, 29.2 yasya te nāmāmanmahi yaṃ tvā somenātītṛpāma /
VSM, 7, 35.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
VSM, 7, 38.1 marutvāṁ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya /
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva mā tvā dabhan //
VSM, 8, 5.1 vivasvann ādityaiṣa te somapīthas tasmin matsva /
VSM, 8, 9.1 upayāmagṛhīto 'si bṛhaspatisutasya deva soma ta indor indriyāvataḥ patnīvato grahāṁ ṛdhyāsam /
VSM, 8, 10.1 agnā3i patnīvant sajūr devena tvaṣṭrā somaṃ piba svāhā /
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 8, 26.2 deva somaiṣa te lokas tasmiñ chaṃ ca vakṣva pari ca vakṣva //
VSM, 8, 34.2 athā na indra somapā girām upaśrutiṃ cara /
VSM, 8, 37.2 tayor aham anu bhakṣaṃ bhakṣayāmi vāg devī juṣāṇā somasya tṛpyatu /
VSM, 8, 39.2 somam indra camū sutam /
VSM, 8, 49.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhacchukraḥ śukrasya purogāḥ somaḥ somasya purogāḥ /
VSM, 8, 49.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhacchukraḥ śukrasya purogāḥ somaḥ somasya purogāḥ /
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 50.1 uśik tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi /
VSM, 8, 50.2 vaśī tvaṃ deva somendrasya priyaṃ pātho 'pīhi /
VSM, 8, 50.3 asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi //
VSM, 8, 56.1 soma āgataḥ /
VSM, 8, 63.1 āpavasva hiraṇyavad aśvavat soma vīravat /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
VSM, 9, 23.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
VSM, 9, 26.1 somaṃ rājānam avase 'gnim anvārabhāmahe /
VSM, 9, 31.4 somaś caturakṣareṇa catuṣpadaḥ paśūn udajayat tān ujjeṣam //
VSM, 9, 35.6 somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāhā //
VSM, 9, 36.5 ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāhā //
VSM, 9, 39.1 savitā tvā savānāṃ suvatām agnir gṛhapatīnāṃ somo vanaspatīnām /
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 5.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 5.3 somāya svāhā /
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 10, 15.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 17.1 somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa /
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 23.2 somāya vanaspataye svāhā /
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 10, 31.4 vāyuḥ pūtaḥ pavitreṇa pratyaṅksomo atisrutaḥ /
VSM, 12, 22.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
VSM, 12, 29.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
VSM, 12, 55.1 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 12, 92.1 yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
VSM, 12, 93.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
VSM, 12, 96.1 oṣadhayaḥ samavadanta somena saha rājñā /
VSM, 12, 98.2 tvām oṣadhe somo rājā vidvān yakṣmād amucyata //
VSM, 12, 112.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
VSM, 12, 113.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
VSM, 12, 114.1 āpyāyasva madintama soma viśvebhir aṃśubhiḥ /
VSM, 13, 58.13 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 10.10 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 22.5 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
VSM, 14, 31.1 navaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīt /
VSM, 14, 31.6 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
Vārāhagṛhyasūtra
VārGS, 3, 4.0 navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet //
VārGS, 4, 12.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
VārGS, 14, 10.3 somāya janavide svāhā /
VārGS, 14, 10.5 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
VārGS, 14, 10.8 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //
VārGS, 17, 6.1 dadhimadhumiśrasyāgnaye purastāt yamāya dakṣiṇataḥ somāya paścāt varuṇāyottarataḥ madhye varuṇāryamabhyāṃ brahmaṇe ca /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 1, 1, 50.1 amuṣmai preṣyeti saṃpreṣyati yājyāvat svāhavanīyapradhānasthāneṣu paśusomayor amuṃ yajety ārāt //
VārŚS, 1, 1, 1, 55.1 upabhṛtam adhastād upayamya pracarati vedam upayāmam anyatra daśāṃ some //
VārŚS, 1, 1, 1, 64.1 somejyāgniṣṭome pradhānam //
VārŚS, 1, 1, 1, 66.1 somasyaikāhāhīnasattreṣv aṅgānāṃ ca samanvayaḥ piṇḍapitṛyajñavarjam //
VārŚS, 1, 1, 1, 73.1 some krīte havirdhānapravartane ca //
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 4, 9.2 somasyāhaṃ devayajyayā viśvaṃ reto dheṣīya /
VārŚS, 1, 1, 6, 1.1 vāsiṣṭhaḥ some brahmā //
VārŚS, 1, 2, 2, 32.1 indrāya tvā bhāgaṃ somenātanacmīty ātanakti /
VārŚS, 1, 2, 2, 37.1 somayājino 'māvāsyāyāṃ nityaṃ saṃnayanaṃ yathākāmy asomayājinaḥ //
VārŚS, 1, 2, 2, 37.1 somayājino 'māvāsyāyāṃ nityaṃ saṃnayanaṃ yathākāmy asomayājinaḥ //
VārŚS, 1, 2, 3, 12.2 somāya pitṛmate svadhā namaḥ /
VārŚS, 1, 2, 3, 34.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
VārŚS, 1, 3, 3, 29.3 ātmanvān soma ghṛtavān ihehi svar vinda yajamānāya mahyam /
VārŚS, 1, 3, 7, 4.1 uttarārdhe somaṃ yajati dakṣiṇārdhe tvaṣṭāram //
VārŚS, 1, 4, 1, 4.1 sarvatra somena yakṣyamāṇaḥ //
VārŚS, 1, 4, 4, 30.1 somenāyakṣyamāṇasyottarāsāṃ tisṝṇāṃ vikalpaḥ //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
VārŚS, 1, 7, 4, 12.1 somāya pitṛmate ṣaṭkapālaḥ puroḍāśaḥ pitṛbhyo barhiṣadbhyo dhānāḥ pitṛbhyo 'gniṣvāttebhyo manthaḥ //
VārŚS, 1, 7, 4, 39.1 udaṅṅ atikrāmaṃ somāya pitṛmate 'nu svadhety anuvācayati //
VārŚS, 1, 7, 4, 42.1 somaṃ pitṛmantaṃ svadheti saṃpreṣyati //
VārŚS, 2, 1, 8, 1.1 saṃyac ca pracetāś cāgneḥ somasya sūryasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 5, 15.1 yadi citvā prayāyād yam anantaraṃ somam āharet tasmin punaś citim upadadhāti //
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
VārŚS, 3, 1, 1, 5.0 havirdhānagate some surāṃ droṇaṃ vālam ity apareṇa dvāreṇa prapādayati //
VārŚS, 3, 1, 1, 12.0 hiraṇyasraja ṛtvijaḥ somaiḥ pracaranti //
VārŚS, 3, 1, 1, 18.0 puro 'kṣam adhvaryuḥ somagrahān sādayati paścādakṣaṃ pratiprasthātā suropayāmān //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 1, 2, 44.0 upahṛtāyām iḍāyāṃ vaśāyā yāny avadānīyāny aṅgāni tāny ṛtvigbhyo haranti somagrahāṃś ca yāny anavadānīyāni tāny ājisṛgbhyaḥ suropayāmāṃśca paryāktājanīnāṃ pratihitaḥ prastanti //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 2, 1.3 ṛtunā somaṃ pibatam /
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
VārŚS, 3, 2, 2, 28.7 agnir gṛhapatir gārhapatyād ṛtunā somaṃ pibatu gārhapatye 'nu samṛtunā /
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 5, 8.1 uśik tvaṃ deva someti paryāyair aśuṣkān aṃśūn apyasyati //
VārŚS, 3, 2, 5, 15.5 indrāgnī me varcaḥ kṛṇutāṃ varcaḥ somo vāto bṛhaspatiḥ /
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti //
VārŚS, 3, 2, 7, 5.1 somo 'sya aśvibhyāṃ pacasveti kakubhyāṃ samavadadhāti //
VārŚS, 3, 2, 7, 12.1 pratyaksoma iti somātipavitasya //
VārŚS, 3, 2, 7, 12.1 pratyaksoma iti somātipavitasya //
VārŚS, 3, 2, 7, 25.1 bārhaspatyaṃ caturthaṃ somātipavitasya //
VārŚS, 3, 2, 7, 28.1 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānām anubrūhi /
VārŚS, 3, 2, 7, 28.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān prasthitān preṣyeti saṃpreṣyati //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 68.1 somo rājety anuvākena grahān upatiṣṭhate //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 3, 2, 37.0 somo 'smākaṃ brāhmaṇānāṃ rājety upāṃśu japati //
VārŚS, 3, 3, 2, 43.0 somasya tviṣir asīti vyāghracarma viveṣṭyāsandyām āstṛṇāti //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 4, 16.1 śataṃ brāhmaṇāḥ somaṃ pibanti daśa daśaikaikaṃ camasam //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 3, 21.1 dhūmrā vasantāyety anuvākābhyām anvahaṃ paśubandhair iṣṭvā somānām āhareta //
VārŚS, 3, 4, 4, 1.5 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma /
Āpastambadharmasūtra
ĀpDhS, 2, 22, 7.0 vidyāṃ samāpya dāraṃ kṛtvāgnīn ādhāya karmāṇy ārabhate somāvarārdhyāni yāni śrūyante //
Āpastambagṛhyasūtra
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 1.3 māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya //
ĀpŚS, 6, 15, 7.1 evaṃ taṇḍulān odanaṃ somaṃ ca //
ĀpŚS, 6, 15, 8.1 ājyena taṇḍulair odanena somena vā juhuyād yasyāpratiṣekyaṃ syāt //
ĀpŚS, 6, 15, 13.1 yo vā somayājī satyavādī tasya juhuyāt //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 18, 3.3 pratīcī dik somo devatā somaṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.3 pratīcī dik somo devatā somaṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 31, 4.3 soma yās te mayobhuva iti sadvantau /
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 20, 8.2 na soma ity eke //
ĀpŚS, 7, 27, 10.1 ājyena somatvaṣṭārāv iṣṭvottānāyai jāghanyai devānāṃ patnībhyo 'vadyati /
ĀpŚS, 7, 28, 1.1 iṣṭividho vā anyaḥ paśubandhaḥ somavidho 'nyaḥ /
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 16, 11, 9.1 yad ahaḥ somaṃ krīṇīyāt tad ahar ubhayaṃ samasyet /
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 28, 1.4 asrīviś chandas tad diśaḥ somo devatā /
ĀpŚS, 16, 34, 4.6 grāvā vaded abhi somasyāṃśunendraṃ śikṣemendunā sutena /
ĀpŚS, 16, 34, 4.8 dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 18, 1, 15.1 ṣoḍaśipātraṃ prayujya tatsamīpe saptadaśa prājāpatyāṇi somagrahapātrāṇi prayunakti //
ĀpŚS, 18, 2, 3.1 ṣoḍaśinaṃ gṛhītvāyā viṣṭhā janayan karvarāṇīti saptadaśa prājāpatyān somagrahān gṛhṇāti //
ĀpŚS, 18, 2, 7.1 vyatiṣaṅgaṃ somagrahaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 18, 2, 9.1 puro 'kṣaṃ somagrahān sādayati /
ĀpŚS, 18, 6, 16.3 ṛtvija itarān somagrahān //
ĀpŚS, 18, 7, 1.1 saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati /
ĀpŚS, 18, 7, 2.1 āhavanīyanyante somagrahair avatiṣṭhante /
ĀpŚS, 18, 7, 3.1 pracarati somagrahaiḥ //
ĀpŚS, 18, 7, 5.1 vyākhyātaḥ somasya bhakṣaḥ //
ĀpŚS, 18, 7, 7.1 mārutyā avadānīyāni somagrahāṃś cartvigbhya upaharanti /
ĀpŚS, 18, 7, 9.2 sarvaṃ vā kakudam upariṣṭāt sarvasomebhyaḥ //
ĀpŚS, 18, 12, 2.1 saha somau krīṇāty abhiṣecanīyāya daśapeyāya ca /
ĀpŚS, 18, 12, 8.1 somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 20, 13.1 sadyaḥ somaṃ krīṇanti //
ĀpŚS, 18, 20, 15.1 daśabhir vatsataraiḥ sāṇḍaiḥ somaṃ krīṇāti //
ĀpŚS, 18, 21, 3.1 bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ //
ĀpŚS, 18, 21, 3.1 bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ //
ĀpŚS, 18, 21, 3.1 bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ //
ĀpŚS, 18, 21, 5.1 śataṃ brāhmaṇāḥ somapāḥ sadaḥ prasarpanti //
ĀpŚS, 19, 1, 19.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 1, 19.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 1, 19.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 1, 19.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 2, 2.1 caturthaṃ somavāminaḥ somātipavitasya vā //
ĀpŚS, 19, 2, 2.1 caturthaṃ somavāminaḥ somātipavitasya vā //
ĀpŚS, 19, 2, 18.1 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇām anubrūhi /
ĀpŚS, 19, 2, 18.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 19, 2, 18.3 somān surāmṇaḥ prasthitān preṣyeti vā //
ĀpŚS, 19, 3, 1.1 somasyāgne vīhīty anuyajati //
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 19, 3, 5.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsīḥ svāṃ yonim āviśan //
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 3, 9.2 somapratīkāḥ pitaro madantāṃ vyaśema devahitaṃ yad āyuḥ /
ĀpŚS, 19, 3, 11.1 tvaṃ soma pracikita ity etā āmnātā bhavanti //
ĀpŚS, 19, 4, 11.1 tayā somavāminaṃ somātipavitaṃ rājānam aparudhyamānam aparuddham abhiṣicyamānam abhiṣiṣicānaṃ vā yājayet //
ĀpŚS, 19, 4, 11.1 tayā somavāminaṃ somātipavitaṃ rājānam aparudhyamānam aparuddham abhiṣicyamānam abhiṣiṣicānaṃ vā yājayet //
ĀpŚS, 19, 6, 12.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 6, 12.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 6, 12.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 6, 12.2 pratyaṅ somo atidruta iti somātipavitasya //
ĀpŚS, 19, 14, 6.1 paśubandhe some sattre sahasre sarvavedase vā yatra vā bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ //
ĀpŚS, 20, 2, 10.2 mātṛmantaṃ pitṛmantaṃ pṛṣṭhe vahe ca dāntaṃ somapaṃ somapayoḥ putram //
ĀpŚS, 20, 2, 10.2 mātṛmantaṃ pitṛmantaṃ pṛṣṭhe vahe ca dāntaṃ somapaṃ somapayoḥ putram //
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 11, 3.0 agnaye svāhā somāya svāheti pūrvahomān //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
ĀpŚS, 20, 15, 5.2 somāya svarājña iti dvaṃdvinaḥ //
ĀpŚS, 22, 25, 10.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 2.1 agnihotradevatebhyaḥ somāya vanaspataye 'gnīṣomābhyām indrāgnibhyāṃ dyāvāpṛthivībhyāṃ dhanvantaraya indrāya viśvebhyo devebhyo brahmaṇe //
ĀśvGS, 1, 2, 5.1 indrāyendrapuruṣebhyo yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyaḥ somāya somapuruṣebhya iti pratidiśam //
ĀśvGS, 1, 2, 5.1 indrāyendrapuruṣebhyo yamāya yamapuruṣebhyo varuṇāya varuṇapuruṣebhyaḥ somāya somapuruṣebhya iti pratidiśam //
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
ĀśvGS, 1, 14, 6.1 vīṇāgāthinau saṃśāsti somaṃ rājānaṃ saṃgāyetām iti //
ĀśvGS, 1, 14, 7.1 somo no rājāvatu mānuṣīḥ prajā niviṣṭacakrāsāv iti yāṃ nadīm upavasitā bhavanti //
ĀśvGS, 1, 17, 10.1 pracchinatti yena āvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 4, 1, 4.0 agadaḥ somena paśuneṣṭyeṣṭvāvasyet //
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 1.1 darśapūrṇamāsābhyām iṣṭveṣṭipaśucāturmāsyair atha somena //
ĀśvŚS, 4, 1, 2.1 ūrdhvaṃ darśapūrṇamāsābhyāṃ yathopapatty eke prāg api somenaike //
ĀśvŚS, 4, 1, 25.1 prāyaṇīyāvat somapravahaṇam //
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 8, 6.1 tāsām uttamena praṇavenāgniṃ somaṃ viṣṇum ity āvāhyopaviśet //
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 9, 2.0 tad uktaṃ somapravahaṇena //
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 7, 1, 14.0 jātavedase sunavāma somam ity āgnimārute jātavedasyānām //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 2, 2.0 somān vakṣyāmaḥ parvaṇāṃ sthāne //
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 27.0 indra somam indraṃ staveti madhyaṃdinaḥ //
ĀśvŚS, 9, 7, 38.0 somacamaso dakṣiṇā //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 8, 13.0 indra somam etāyāmeti madhyaṃdinaḥ //
ĀśvŚS, 9, 8, 18.0 indra somam indraḥ pūrbhid iti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 2, 2, 3, 1.4 somo yaśaskāmaḥ /
ŚBM, 2, 2, 3, 1.6 tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ /
ŚBM, 2, 2, 3, 22.4 somo vai pavamānaḥ /
ŚBM, 2, 2, 3, 23.4 somo vā induḥ /
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 5, 2.1 somaṃ gaccha svāheti /
ŚBM, 3, 8, 5, 2.2 reto vai somo reta evaitatsiñcati //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 11.1 athetya stotram upākaroti somo 'tyarecy upāvartadhvam iti /
ŚBM, 4, 5, 4, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ somam indra camūsutam /
ŚBM, 4, 5, 6, 4.6 yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena /
ŚBM, 4, 5, 6, 4.6 yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena /
ŚBM, 4, 5, 10, 1.1 yadi somam apahareyuḥ vidhāvatecchateti brūyāt /
ŚBM, 4, 5, 10, 2.3 eṣa vai somasya nyaṅgo yad aruṇapuṣpāṇi phālgunāni /
ŚBM, 4, 5, 10, 3.2 yatra vai gāyatrī somam acchāpatat tasyā āharantyai somasyāṃśur apatat /
ŚBM, 4, 5, 10, 3.2 yatra vai gāyatrī somam acchāpatat tasyā āharantyai somasyāṃśur apatat /
ŚBM, 4, 5, 10, 5.2 eṣa vai somasya nyaṅgo yad aruṇadūrvāḥ /
ŚBM, 4, 5, 10, 6.5 iti nu somāpahṛtānām //
ŚBM, 4, 5, 10, 8.1 atha somātiriktānām /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 5, 5.1 sa ya eṣa somagraho 'nnaṃ vā eṣa /
ŚBM, 4, 6, 7, 12.1 athaitad vṛṣā somo yoṣā apo havirdhāne 'dhyeti /
ŚBM, 4, 6, 7, 12.3 annād vai tad annaṃ jātaṃ yad adbhyaś ca somāc ca candramāḥ /
ŚBM, 4, 6, 7, 12.6 ṛcaś ca sāmnaś ca yajamānaṃ janayaty adbhyaś ca somāc cāsmā annādyam //
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 5, 1, 2, 10.1 atha saptadaśa somagrahāngṛhṇāti /
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 5, 2, 2, 8.1 somaṃ rājānam avase 'gnim anvārabhāmahe /
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 3, 3, 4.1 atha somāya vanaspataye /
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 18.1 somasya dātramasīti /
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 2, 2.1 somasya tvā dyumnenābhiṣiñcāmīti /
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 3, 16.1 somāya vanaspataye svāheti /
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 4, 3.1 tasya somapānamevaikam mukhamāsa /
ŚBM, 5, 5, 4, 4.1 sa yatsomapānamāsa /
ŚBM, 5, 5, 4, 4.2 tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā //
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 11.1 sa somātipūto maṅkuriva cacāra /
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 13.1 sa haitayāpi somātipūtam bhiṣajyet /
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 33.1 sa yadi haitayāpi somātipūtam bhiṣajyet /
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 10, 1, 5, 4.7 saṃvatsare saṃvatsare somayājī /
ŚBM, 10, 4, 2, 1.1 saṃvatsaro vai prajāpatir agniḥ somo rājā candramāḥ /
ŚBM, 10, 6, 1, 2.4 tebhyo ha pṛthag āvasathān pṛthag apacitīḥ pṛthak sāhasrānt somān provāca /
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 4, 18.0 atha tṛtīyayā sātrāsāhe yajamāne pāñcāle rājñi susraji amādyadindraḥ somenātṛpyanbrāhmaṇā dhanair iti //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 15.1 pākasaṃsthā haviḥsaṃsthāḥ somasaṃsthās tathāparāḥ /
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 11, 4.2 agnaye somāya prajāpataye mitrāya varuṇāyendrāyendrāṇyai /
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 26, 3.0 somāya mṛgaśirase //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 2, 16, 1.1 madhuparke ca some ca pitṛdaivatakarmaṇi /
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 16, 4.0 sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti //
ŚāṅkhĀ, 3, 5, 22.0 somāṃśavaḥ upastaraṇam //
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
ŚāṅkhĀ, 6, 19, 11.0 taṃ hājātaśatrur āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti //
Ṛgveda
ṚV, 1, 2, 1.1 vāyav ā yāhi darśateme somā araṃkṛtāḥ /
ṚV, 1, 2, 2.2 sutasomā aharvidaḥ //
ṚV, 1, 2, 3.2 urūcī somapītaye //
ṚV, 1, 4, 2.1 upa naḥ savanā gahi somasya somapāḥ piba /
ṚV, 1, 4, 2.1 upa naḥ savanā gahi somasya somapāḥ piba /
ṚV, 1, 5, 2.2 indraṃ some sacā sute //
ṚV, 1, 5, 5.2 somāso dadhyāśiraḥ //
ṚV, 1, 5, 7.1 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ /
ṚV, 1, 8, 7.1 yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate /
ṚV, 1, 8, 10.2 indrāya somapītaye //
ṚV, 1, 9, 1.1 indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ /
ṚV, 1, 10, 3.2 athā na indra somapā girām upaśrutiṃ cara //
ṚV, 1, 14, 1.1 aibhir agne duvo giro viśvebhiḥ somapītaye /
ṚV, 1, 14, 6.2 ā devān somapītaye //
ṚV, 1, 15, 1.1 indra somam piba ṛtunā tvā viśantv indavaḥ /
ṚV, 1, 15, 5.1 brāhmaṇād indra rādhasaḥ pibā somam ṛtūṃr anu /
ṚV, 1, 16, 1.1 ā tvā vahantu harayo vṛṣaṇaṃ somapītaye /
ṚV, 1, 16, 3.2 indraṃ somasya pītaye //
ṚV, 1, 16, 6.1 ime somāsa indavaḥ sutāso adhi barhiṣi /
ṚV, 1, 16, 7.2 athā somaṃ sutam piba //
ṚV, 1, 16, 8.2 vṛtrahā somapītaye //
ṚV, 1, 18, 4.2 somo hinoti martyam //
ṚV, 1, 18, 5.1 tvaṃ tam brahmaṇas pate soma indraś ca martyam /
ṚV, 1, 21, 1.2 tā somaṃ somapātamā //
ṚV, 1, 21, 1.2 tā somaṃ somapātamā //
ṚV, 1, 21, 3.2 somapā somapītaye //
ṚV, 1, 21, 3.2 somapā somapītaye //
ṚV, 1, 22, 1.2 asya somasya pītaye //
ṚV, 1, 22, 9.2 tvaṣṭāraṃ somapītaye //
ṚV, 1, 22, 12.2 agnāyīṃ somapītaye //
ṚV, 1, 23, 1.1 tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime /
ṚV, 1, 23, 2.2 asya somasya pītaye //
ṚV, 1, 23, 4.1 mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye /
ṚV, 1, 23, 7.1 marutvantaṃ havāmaha indram ā somapītaye /
ṚV, 1, 23, 10.1 viśvān devān havāmahe marutaḥ somapītaye /
ṚV, 1, 23, 20.1 apsu me somo abravīd antar viśvāni bheṣajā /
ṚV, 1, 28, 6.2 atho indrāya pātave sunu somam ulūkhala //
ṚV, 1, 28, 9.1 ucchiṣṭaṃ camvor bhara somam pavitra ā sṛja /
ṚV, 1, 29, 1.1 yacciddhi satya somapā anāśastā iva smasi /
ṚV, 1, 30, 11.1 asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām /
ṚV, 1, 30, 11.1 asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām /
ṚV, 1, 30, 12.1 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu /
ṚV, 1, 32, 3.1 vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya /
ṚV, 1, 32, 12.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
ṚV, 1, 34, 2.1 trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ /
ṚV, 1, 43, 7.1 asme soma śriyam adhi ni dhehi śatasya nṛṇām /
ṚV, 1, 43, 8.1 mā naḥ somaparibādho mārātayo juhuranta /
ṚV, 1, 43, 9.2 mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ //
ṚV, 1, 43, 9.2 mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ //
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 44, 9.2 uṣarbudha ā vaha somapītaye devāṁ adya svardṛśaḥ //
ṚV, 1, 44, 14.2 pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ //
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 45, 9.1 prātaryāvṇaḥ sahaskṛta somapeyāya santya /
ṚV, 1, 45, 10.2 ayaṃ somaḥ sudānavas tam pāta tiroahnyam //
ṚV, 1, 46, 5.2 pātaṃ somasya dhṛṣṇuyā //
ṚV, 1, 46, 12.2 made somasya pipratoḥ //
ṚV, 1, 46, 13.1 vāvasānā vivasvati somasya pītyā girā /
ṚV, 1, 47, 1.1 ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā /
ṚV, 1, 47, 3.1 aśvinā madhumattamam pātaṃ somam ṛtāvṛdhā /
ṚV, 1, 47, 4.2 kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā //
ṚV, 1, 47, 5.2 tābhiḥ ṣv asmāṁ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 1, 47, 9.2 yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye //
ṚV, 1, 47, 10.2 śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā //
ṚV, 1, 48, 12.1 viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam /
ṚV, 1, 51, 7.1 tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate /
ṚV, 1, 51, 12.2 indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi //
ṚV, 1, 53, 6.1 te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate /
ṚV, 1, 54, 8.1 asamaṃ kṣatram asamā manīṣā pra somapā apasā santu neme /
ṚV, 1, 55, 2.2 indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate //
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 76, 3.2 athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne //
ṚV, 1, 80, 1.1 itthā hi soma in made brahmā cakāra vardhanam /
ṚV, 1, 80, 2.1 sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ /
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 84, 11.1 tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ /
ṚV, 1, 85, 10.2 dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire //
ṚV, 1, 86, 4.1 asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu /
ṚV, 1, 87, 5.1 pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā /
ṚV, 1, 89, 3.2 aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat //
ṚV, 1, 89, 4.2 tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam //
ṚV, 1, 91, 1.1 tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 4.2 tebhir no viśvaiḥ sumanā aheḍan rājan soma prati havyā gṛbhāya //
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 91, 6.1 tvaṃ ca soma no vaśo jīvātuṃ na marāmahe /
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 91, 8.1 tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ /
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 91, 10.2 soma tvaṃ no vṛdhe bhava //
ṚV, 1, 91, 11.1 soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ /
ṚV, 1, 91, 12.2 sumitraḥ soma no bhava //
ṚV, 1, 91, 13.1 soma rārandhi no hṛdi gāvo na yavaseṣv ā /
ṚV, 1, 91, 14.1 yaḥ soma sakhye tava rāraṇad deva martyaḥ /
ṚV, 1, 91, 15.1 uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ /
ṚV, 1, 91, 16.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 1, 91, 17.1 ā pyāyasva madintama soma viśvebhir aṃśubhiḥ /
ṚV, 1, 91, 18.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
ṚV, 1, 91, 19.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān //
ṚV, 1, 91, 20.1 somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti /
ṚV, 1, 91, 20.1 somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti /
ṚV, 1, 91, 20.1 somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti /
ṚV, 1, 91, 21.2 bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma //
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 91, 23.1 devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya /
ṚV, 1, 92, 18.2 uṣarbudho vahantu somapītaye //
ṚV, 1, 93, 5.1 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam /
ṚV, 1, 94, 14.1 tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḍayattamaḥ /
ṚV, 1, 99, 1.1 jātavedase sunavāma somam arātīyato ni dahāti vedaḥ /
ṚV, 1, 101, 9.1 tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ /
ṚV, 1, 103, 6.1 bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam /
ṚV, 1, 104, 9.1 arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya /
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 108, 3.2 tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām //
ṚV, 1, 108, 4.2 tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam //
ṚV, 1, 108, 5.2 yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 7.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 8.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 9.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 10.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 11.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 12.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 109, 2.2 athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 111, 4.1 ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye /
ṚV, 1, 113, 18.2 vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā //
ṚV, 1, 116, 24.2 viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa //
ṚV, 1, 117, 1.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
ṚV, 1, 119, 9.1 uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati /
ṚV, 1, 120, 11.2 somapeyaṃ sukho rathaḥ //
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 134, 6.1 tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi /
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 1, 135, 2.2 tavāyam bhāga āyuṣu somo deveṣu hūyate /
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 135, 6.3 yuvāyavo 'ti romāṇy avyayā somāso aty avyayā //
ṚV, 1, 136, 4.1 ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ /
ṚV, 1, 136, 6.3 jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi //
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 137, 2.1 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ /
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 137, 3.2 asmatrā gantam upa no 'rvāñcā somapītaye /
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 139, 2.3 dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ //
ṚV, 1, 142, 1.2 tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe //
ṚV, 1, 163, 3.2 asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni //
ṚV, 1, 164, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 1, 177, 2.2 tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some //
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 179, 5.1 imaṃ nu somam antito hṛtsu pītam upa bruve /
ṚV, 1, 187, 9.1 yat te soma gavāśiro yavāśiro bhajāmahe /
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 2, 8, 6.1 agner indrasya somasya devānām ūtibhir vayam /
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 11, 15.1 vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra /
ṚV, 2, 11, 17.1 ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra /
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 14, 1.1 adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ /
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 2, 14, 4.2 yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota //
ṚV, 2, 14, 6.2 yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai //
ṚV, 2, 14, 7.2 kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai //
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 14, 9.2 juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota //
ṚV, 2, 14, 10.1 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram /
ṚV, 2, 14, 11.2 tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu //
ṚV, 2, 15, 2.2 sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra //
ṚV, 2, 15, 3.2 vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 4.2 saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 5.2 ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 6.2 ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra //
ṚV, 2, 15, 7.2 prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra //
ṚV, 2, 15, 8.2 riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra //
ṚV, 2, 15, 9.2 rambhī cid atra vivide hiraṇyaṃ somasya tā mada indraś cakāra //
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 16, 4.2 vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā //
ṚV, 2, 16, 5.2 vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati //
ṚV, 2, 16, 6.2 vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi //
ṚV, 2, 17, 1.2 viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat //
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ //
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 2, 18, 6.2 ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya //
ṚV, 2, 21, 1.2 aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam //
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 36, 1.2 pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe //
ṚV, 2, 36, 2.2 āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ //
ṚV, 2, 37, 1.2 tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 2.2 adhvaryubhiḥ prasthitaṃ somyam madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 3.2 āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 2, 40, 6.1 dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu /
ṚV, 2, 41, 1.2 niyutvān somapītaye //
ṚV, 2, 41, 4.1 ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
ṚV, 2, 41, 21.2 ihādya somapītaye //
ṚV, 3, 1, 1.1 somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai /
ṚV, 3, 12, 3.2 tā somasyeha tṛmpatām //
ṚV, 3, 22, 1.1 ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
ṚV, 3, 25, 4.2 amardhantā somapeyāya devā //
ṚV, 3, 29, 16.2 dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 30, 1.1 icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi /
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 32, 5.1 manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya /
ṚV, 3, 32, 9.1 adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam /
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 32, 15.2 sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram //
ṚV, 3, 35, 4.2 sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 35, 5.2 atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ //
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 35, 9.2 tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra //
ṚV, 3, 36, 2.1 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ /
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 36, 3.2 yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān //
ṚV, 3, 36, 4.2 nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan //
ṚV, 3, 36, 6.2 ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ //
ṚV, 3, 36, 7.1 samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ /
ṚV, 3, 36, 8.1 hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi /
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 37, 8.2 indra somaṃ śatakrato //
ṚV, 3, 39, 7.2 imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ //
ṚV, 3, 39, 7.2 imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ //
ṚV, 3, 40, 1.1 indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe /
ṚV, 3, 40, 2.1 indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta /
ṚV, 3, 40, 4.1 indra somāḥ sutā ime tava pra yanti satpate /
ṚV, 3, 40, 5.1 dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam /
ṚV, 3, 40, 7.2 pītvī somasya vāvṛdhe //
ṚV, 3, 41, 1.1 ā tū na indra madryagghuvānaḥ somapītaye /
ṚV, 3, 41, 5.1 matayaḥ somapām uruṃ rihanti śavasas patim /
ṚV, 3, 42, 1.1 upa naḥ sutam ā gahi somam indra gavāśiram /
ṚV, 3, 42, 3.2 āvṛte somapītaye //
ṚV, 3, 42, 4.1 indraṃ somasya pītaye stomair iha havāmahe /
ṚV, 3, 42, 5.1 indra somāḥ sutā ime tān dadhiṣva śatakrato /
ṚV, 3, 42, 8.1 tubhyed indra sva okye somaṃ codāmi pītaye /
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 3, 46, 4.2 indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravata ā viśanti //
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 47, 1.1 marutvāṁ indra vṛṣabho raṇāya pibā somam anuṣvadham madāya /
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 47, 3.1 uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 48, 3.1 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ /
ṚV, 3, 48, 4.2 tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu //
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 50, 1.1 indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān /
ṚV, 3, 50, 3.2 mandānaḥ somam papivāṁ ṛjīṣin sam asmabhyam purudhā gā iṣaṇya //
ṚV, 3, 51, 7.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
ṚV, 3, 51, 8.1 sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 51, 9.2 tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe //
ṚV, 3, 52, 7.2 apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān //
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 3, 58, 7.2 nāsatyā tiroahnyaṃ juṣāṇā somam pibatam asridhā sudānū //
ṚV, 3, 58, 9.1 aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe /
ṚV, 3, 60, 5.1 indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ /
ṚV, 3, 62, 13.1 somo jigāti gātuvid devānām eti niṣkṛtam /
ṚV, 3, 62, 14.1 somo asmabhyaṃ dvipade catuṣpade ca paśave /
ṚV, 3, 62, 15.2 somaḥ sadhastham āsadat //
ṚV, 3, 62, 18.2 pātaṃ somam ṛtāvṛdhā //
ṚV, 4, 2, 13.1 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha /
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 17, 6.1 satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ /
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 4, 23, 1.1 kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ /
ṚV, 4, 24, 5.2 ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai //
ṚV, 4, 24, 6.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti /
ṚV, 4, 24, 7.1 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ /
ṚV, 4, 24, 8.2 acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ //
ṚV, 4, 25, 1.2 ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 4, 26, 6.2 somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya //
ṚV, 4, 26, 7.1 ādāya śyeno abharat somaṃ sahasraṃ savāṁ ayutaṃ ca sākam /
ṚV, 4, 26, 7.2 atrā purandhir ajahād arātīr made somasya mūrā amūraḥ //
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 32, 14.2 somānām indra somapāḥ //
ṚV, 4, 32, 14.2 somānām indra somapāḥ //
ṚV, 4, 32, 17.2 śataṃ somasya khāryaḥ //
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 4, 35, 2.1 āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 4, 41, 3.2 yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite //
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 4, 46, 3.2 vahantu somapītaye //
ṚV, 4, 46, 7.2 iha vāṃ somapītaye //
ṚV, 4, 47, 1.2 ā yāhi somapītaye spārho deva niyutvatā //
ṚV, 4, 47, 2.1 indraś ca vāyav eṣāṃ somānām pītim arhathaḥ /
ṚV, 4, 47, 3.2 niyutvantā na ūtaya ā yātaṃ somapītaye //
ṚV, 4, 49, 2.1 ayaṃ vām pari ṣicyate soma indrābṛhaspatī /
ṚV, 4, 49, 3.2 somapā somapītaye //
ṚV, 4, 49, 3.2 somapā somapītaye //
ṚV, 4, 49, 5.2 asya somasya pītaye //
ṚV, 4, 49, 6.1 somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe /
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 4, 58, 9.2 yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante //
ṚV, 5, 27, 5.2 aśvamedhasya dānāḥ somā iva tryāśiraḥ //
ṚV, 5, 29, 3.1 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ /
ṚV, 5, 29, 5.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam /
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 5, 29, 11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya //
ṚV, 5, 29, 12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ /
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 30, 10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan //
ṚV, 5, 30, 11.1 yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu /
ṚV, 5, 31, 12.1 āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan /
ṚV, 5, 34, 2.1 ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ /
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 37, 2.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte /
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 40, 1.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba /
ṚV, 5, 40, 1.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba /
ṚV, 5, 40, 2.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ /
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 5, 43, 4.1 daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā /
ṚV, 5, 43, 5.1 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya /
ṚV, 5, 44, 14.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 44, 15.2 agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 46, 4.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat /
ṚV, 5, 51, 3.2 devebhiḥ somapītaye //
ṚV, 5, 51, 4.1 ayaṃ somaś camū suto 'matre pari ṣicyate /
ṚV, 5, 51, 7.1 sutā indrāya vāyave somāso dadhyāśiraḥ /
ṚV, 5, 51, 9.1 sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā /
ṚV, 5, 51, 12.1 svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ /
ṚV, 5, 60, 8.1 agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ /
ṚV, 5, 61, 18.1 uta me vocatād iti sutasome rathavītau /
ṚV, 5, 64, 7.2 sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam //
ṚV, 5, 71, 3.2 asya somasya pītaye //
ṚV, 5, 72, 1.2 ni barhiṣi sadataṃ somapītaye //
ṚV, 5, 72, 2.2 ni barhiṣi sadataṃ somapītaye //
ṚV, 5, 72, 3.2 ni barhiṣi sadatāṃ somapītaye //
ṚV, 5, 85, 2.2 hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau //
ṚV, 6, 8, 1.2 vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye //
ṚV, 6, 16, 44.2 ā devān somapītaye //
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 19, 5.1 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ /
ṚV, 6, 20, 13.2 dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ //
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 3.1 pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī /
ṚV, 6, 23, 4.1 ganteyānti savanā haribhyām babhrir vajram papiḥ somaṃ dadir gāḥ /
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 6.2 sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ //
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 6, 23, 9.1 taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram /
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 6, 26, 6.1 tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap /
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 6, 29, 4.1 sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ /
ṚV, 6, 34, 4.1 asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ /
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 40, 4.1 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam /
ṚV, 6, 41, 3.1 eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ /
ṚV, 6, 41, 4.1 sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya /
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 42, 2.1 em enam pratyetana somebhiḥ somapātamam /
ṚV, 6, 42, 2.1 em enam pratyetana somebhiḥ somapātamam /
ṚV, 6, 42, 3.1 yadī sutebhir indubhiḥ somebhiḥ pratibhūṣatha /
ṚV, 6, 43, 1.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 2.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 3.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 4.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 14.2 tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai //
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 44, 20.2 indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam //
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 6, 45, 10.1 tam u tvā satya somapā indra vājānām pate /
ṚV, 6, 47, 4.2 ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam //
ṚV, 6, 47, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
ṚV, 6, 51, 14.1 grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 57, 2.1 somam anya upāsadat pātave camvoḥ sutam /
ṚV, 6, 59, 10.2 viśvābhir gīrbhir ā gatam asya somasya pītaye //
ṚV, 6, 60, 9.2 indrāgnī somapītaye //
ṚV, 6, 68, 10.1 indrāvaruṇā sutapāv imaṃ sutaṃ somam pibatam madyaṃ dhṛtavratā /
ṚV, 6, 68, 11.1 indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām /
ṚV, 6, 69, 2.1 yā viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā /
ṚV, 6, 69, 3.1 indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā /
ṚV, 6, 69, 5.1 indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe /
ṚV, 6, 69, 6.2 ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ //
ṚV, 6, 69, 7.1 indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām /
ṚV, 6, 75, 12.2 somo adhi bravītu no 'ditiḥ śarma yacchatu //
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 24, 1.2 aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ //
ṚV, 7, 24, 2.1 gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 7, 26, 1.1 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ /
ṚV, 7, 26, 2.1 uktha ukthe soma indram mamāda nīthe nīthe maghavānaṃ sutāsaḥ /
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 31, 1.2 sakhāyaḥ somapāvne //
ṚV, 7, 32, 4.1 ima indrāya sunvire somāso dadhyāśiraḥ /
ṚV, 7, 32, 8.1 sunotā somapāvne somam indrāya vajriṇe /
ṚV, 7, 32, 8.1 sunotā somapāvne somam indrāya vajriṇe /
ṚV, 7, 33, 2.2 pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān //
ṚV, 7, 35, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
ṚV, 7, 37, 1.2 abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam //
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 49, 4.1 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti /
ṚV, 7, 51, 2.2 asmākaṃ santu bhuvanasya gopāḥ pibantu somam avase no adya //
ṚV, 7, 64, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 65, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 66, 17.2 mitraś ca somapītaye //
ṚV, 7, 66, 18.2 pibataṃ somam ātujī //
ṚV, 7, 66, 19.2 pātaṃ somam ṛtāvṛdhā //
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 85, 1.1 punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat /
ṚV, 7, 90, 2.1 īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo /
ṚV, 7, 91, 4.2 śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam //
ṚV, 7, 92, 2.1 pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai /
ṚV, 7, 93, 5.2 adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena //
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 94, 10.1 yat soma ā sute nara indrāgnī ajohavuḥ /
ṚV, 7, 98, 1.2 gaurād vedīyāṁ avapānam indro viśvāhed yāti sutasomam icchan //
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 7, 103, 7.1 brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ /
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 7, 104, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat //
ṚV, 7, 104, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
ṚV, 7, 104, 19.1 pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi /
ṚV, 7, 104, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 8, 1, 19.1 indrāya su madintamaṃ somaṃ sotā vareṇyam /
ṚV, 8, 1, 20.1 mā tvā somasya galdayā sadā yācann ahaṃ girā /
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 1, 24.2 brahmayujo haraya indra keśino vahantu somapītaye //
ṚV, 8, 2, 4.1 indra it somapā eka indraḥ sutapā viśvāyuḥ /
ṚV, 8, 2, 7.1 traya indrasya somāḥ sutāsaḥ santu devasya /
ṚV, 8, 2, 10.1 ime ta indra somās tīvrā asme sutāsaḥ /
ṚV, 8, 2, 11.1 tāṃ āśiram puroᄆāśam indremaṃ somaṃ śrīṇīhi /
ṚV, 8, 2, 23.1 jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya /
ṚV, 8, 2, 25.2 somaṃ vīrāya śūrāya //
ṚV, 8, 2, 28.1 svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi /
ṚV, 8, 2, 28.1 svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi /
ṚV, 8, 2, 37.2 yo bhūt somaiḥ satyamadvā //
ṚV, 8, 3, 17.2 arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi //
ṚV, 8, 3, 20.1 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ /
ṚV, 8, 4, 4.2 āmuṣyā somam apibaś camū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ //
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
ṚV, 8, 4, 11.1 adhvaryo drāvayā tvaṃ somam indraḥ pipāsati /
ṚV, 8, 4, 12.1 svayaṃ cit sa manyate dāśurir jano yatrā somasya tṛmpasi /
ṚV, 8, 4, 13.1 ratheṣṭhāyādhvaryavaḥ somam indrāya sotana /
ṚV, 8, 6, 40.2 vṛtrahā somapātamaḥ //
ṚV, 8, 6, 45.2 somapeyāya vakṣataḥ //
ṚV, 8, 7, 29.1 suṣome śaryaṇāvaty ārjīke pastyāvati /
ṚV, 8, 8, 5.1 ā no yātam upaśruty aśvinā somapītaye /
ṚV, 8, 9, 4.2 ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ //
ṚV, 8, 9, 7.2 ā somam madhumattamaṃ gharmaṃ siñcād atharvaṇi //
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 12, 1.1 ya indra somapātamo madaḥ śaviṣṭha cetati /
ṚV, 8, 12, 12.1 sanir mitrasya papratha indraḥ somasya pītaye /
ṚV, 8, 12, 16.1 yat somam indra viṣṇavi yad vā gha trita āptye /
ṚV, 8, 12, 20.1 yajñebhir yajñavāhasaṃ somebhiḥ somapātamam /
ṚV, 8, 12, 20.1 yajñebhir yajñavāhasaṃ somebhiḥ somapātamam /
ṚV, 8, 13, 1.1 indraḥ suteṣu someṣu kratum punīta ukthyam /
ṚV, 8, 13, 27.1 iha tyā sadhamādyā yujānaḥ somapītaye /
ṚV, 8, 13, 32.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ /
ṚV, 8, 14, 7.1 vy antarikṣam atiran made somasya rocanā /
ṚV, 8, 14, 12.1 indram it keśinā harī somapeyāya vakṣataḥ /
ṚV, 8, 14, 15.2 somapā uttaro bhavan //
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 17, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
ṚV, 8, 17, 6.2 somaḥ śam astu te hṛde //
ṚV, 8, 17, 7.2 pra soma indra sarpatu //
ṚV, 8, 17, 11.1 ayaṃ ta indra somo nipūto adhi barhiṣi /
ṚV, 8, 17, 15.2 bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye //
ṚV, 8, 21, 3.2 somaṃ somapate piba //
ṚV, 8, 21, 3.2 somaṃ somapate piba //
ṚV, 8, 21, 4.2 yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye //
ṚV, 8, 22, 8.1 ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū /
ṚV, 8, 22, 8.2 ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe //
ṚV, 8, 27, 7.2 sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ //
ṚV, 8, 31, 2.1 puroᄆāśaṃ yo asmai somaṃ rarata āśiram /
ṚV, 8, 32, 1.2 made somasya vocata //
ṚV, 8, 32, 7.2 tvaṃ no jinva somapāḥ //
ṚV, 8, 32, 16.2 na somo apratā pape //
ṚV, 8, 32, 24.1 adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe /
ṚV, 8, 32, 28.1 yo viśvāny abhi vratā somasya made andhasaḥ /
ṚV, 8, 32, 30.2 somapeyāya vakṣataḥ //
ṚV, 8, 33, 15.2 asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ //
ṚV, 8, 34, 10.1 ā yāhy arya ā pari svāhā somasya pītaye /
ṚV, 8, 35, 1.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 2.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 3.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 9.1 śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 16.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 17.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 18.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 36, 1.1 avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 6.1 atrīṇāṃ stomam adrivo mahas kṛdhi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 37, 1.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 2.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 3.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 4.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 5.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 6.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 38, 4.1 juṣethāṃ yajñam iṣṭaye sutaṃ somaṃ sadhastutī /
ṚV, 8, 38, 7.2 indrāgnī somapītaye //
ṚV, 8, 38, 8.2 indrāgnī somapītaye //
ṚV, 8, 38, 9.2 indrāgnī somapītaye //
ṚV, 8, 42, 4.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 8, 42, 5.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 8, 42, 6.2 nāsatyā somapītaye nabhantām anyake same //
ṚV, 8, 43, 11.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
ṚV, 8, 45, 29.2 indraṃ some sacā sute //
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 8, 48, 3.1 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 48, 4.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ //
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 48, 7.2 soma rājan pra ṇa āyūṃṣi tārīr ahānīva sūryo vāsarāṇi //
ṚV, 8, 48, 8.1 soma rājan mṛᄆayā naḥ svasti tava smasi vratyās tasya viddhi /
ṚV, 8, 48, 9.1 tvaṃ hi nas tanvaḥ soma gopā gātre gātre niṣasatthā nṛcakṣāḥ /
ṚV, 8, 48, 10.2 ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ //
ṚV, 8, 48, 11.2 ā somo asmāṁ aruhad vihāyā aganma yatra pratiranta āyuḥ //
ṚV, 8, 48, 12.2 tasmai somāya haviṣā vidhema mṛᄆīke asya sumatau syāma //
ṚV, 8, 48, 13.1 tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha /
ṚV, 8, 48, 14.2 vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 8, 51, 1.1 yathā manau sāṃvaraṇau somam indrāpibaḥ sutam /
ṚV, 8, 52, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚV, 8, 52, 2.2 yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi //
ṚV, 8, 52, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat /
ṚV, 8, 52, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚV, 8, 53, 4.2 śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi //
ṚV, 8, 57, 2.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚV, 8, 57, 4.2 pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ //
ṚV, 8, 61, 1.2 satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat //
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 62, 5.2 tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ //
ṚV, 8, 63, 2.1 divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ /
ṚV, 8, 64, 10.1 ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate /
ṚV, 8, 65, 3.2 indra somasya pītaye //
ṚV, 8, 66, 1.2 bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam //
ṚV, 8, 66, 6.1 sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ /
ṚV, 8, 66, 6.1 sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ /
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo mā bibhītana /
ṚV, 8, 68, 14.1 upa mā ṣaḍ dvā dvā naraḥ somasya harṣyā /
ṚV, 8, 69, 3.1 tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
ṚV, 8, 69, 10.2 apasphuraṃ gṛbhāyata somam indrāya pātave //
ṚV, 8, 72, 17.1 somasya mitrāvaruṇoditā sūra ā dade /
ṚV, 8, 76, 4.2 indreṇa somapītaye //
ṚV, 8, 76, 6.2 asya somasya pītaye //
ṚV, 8, 76, 7.1 marutvāṁ indra mīḍhvaḥ pibā somaṃ śatakrato /
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 8, 76, 9.1 pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu /
ṚV, 8, 76, 10.2 somam indra camū sutam //
ṚV, 8, 77, 4.2 indraḥ somasya kāṇukā //
ṚV, 8, 78, 7.2 vṛtraghnaḥ somapāvnaḥ //
ṚV, 8, 78, 8.1 tve vasūni saṃgatā viśvā ca soma saubhagā /
ṚV, 8, 79, 1.1 ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ /
ṚV, 8, 79, 3.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
ṚV, 8, 79, 7.2 bhavā naḥ soma śaṃ hṛde //
ṚV, 8, 79, 8.1 mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan /
ṚV, 8, 82, 2.1 tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ /
ṚV, 8, 82, 5.2 pra soma indra hūyate //
ṚV, 8, 82, 7.1 ya indra camaseṣv ā somaś camūṣu te sutaḥ /
ṚV, 8, 82, 8.1 yo apsu candramā iva somaś camūṣu dadṛśe /
ṚV, 8, 85, 1.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 2.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 3.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 4.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 5.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 6.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 7.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 8.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 9.2 madhvaḥ somasya pītaye //
ṚV, 8, 87, 4.1 pibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat /
ṚV, 8, 87, 5.2 dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 8, 91, 1.1 kanyā vār avāyatī somam api srutāvidat /
ṚV, 8, 92, 5.1 tam v abhi prārcatendraṃ somasya pītaye /
ṚV, 8, 92, 8.1 yudhmaṃ santam anarvāṇaṃ somapām anapacyutam /
ṚV, 8, 92, 18.1 vidmā hi yas te adrivas tvādattaḥ satya somapāḥ /
ṚV, 8, 92, 23.1 vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve /
ṚV, 8, 92, 24.1 araṃ ta indra kukṣaye somo bhavatu vṛtrahan /
ṚV, 8, 92, 26.1 araṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi /
ṚV, 8, 93, 6.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 8, 93, 17.2 yat some soma ābhavaḥ //
ṚV, 8, 93, 17.2 yat some soma ābhavaḥ //
ṚV, 8, 93, 20.2 vṛtrahā somapītaye //
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 94, 3.2 marutaḥ somapītaye //
ṚV, 8, 94, 4.1 asti somo ayaṃ sutaḥ pibanty asya marutaḥ /
ṚV, 8, 94, 9.2 marutaḥ somapītaye //
ṚV, 8, 94, 10.2 asya somasya pītaye //
ṚV, 8, 94, 11.2 asya somasya pītaye //
ṚV, 8, 94, 12.2 asya somasya pītaye //
ṚV, 8, 95, 3.1 pibā somam madāya kam indra śyenābhṛtaṃ sutam /
ṚV, 8, 96, 21.2 kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ //
ṚV, 8, 97, 6.1 sa naḥ someṣu somapāḥ suteṣu śavasas pate /
ṚV, 8, 97, 6.1 sa naḥ someṣu somapāḥ suteṣu śavasas pate /
ṚV, 8, 97, 11.1 sam īṃ rebhāso asvarann indraṃ somasya pītaye /
ṚV, 8, 98, 5.1 abhi hi satya somapā ubhe babhūtha rodasī /
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 8, 100, 8.2 divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat //
ṚV, 8, 101, 10.2 adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram //
ṚV, 8, 103, 14.1 āgne yāhi marutsakhā rudrebhiḥ somapītaye /
ṚV, 9, 1, 1.1 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā /
ṚV, 9, 1, 6.1 punāti te parisrutaṃ somaṃ sūryasya duhitā /
ṚV, 9, 1, 9.2 somam indrāya pātave //
ṚV, 9, 2, 1.1 pavasva devavīr ati pavitraṃ soma raṃhyā /
ṚV, 9, 2, 5.2 somaḥ pavitre asmayuḥ //
ṚV, 9, 4, 1.1 sanā ca soma jeṣi ca pavamāna mahi śravaḥ /
ṚV, 9, 4, 2.1 sanā jyotiḥ sanā svar viśvā ca soma saubhagā /
ṚV, 9, 4, 3.1 sanā dakṣam uta kratum apa soma mṛdho jahi /
ṚV, 9, 4, 4.1 pavītāraḥ punītana somam indrāya pātave /
ṚV, 9, 4, 7.1 abhy arṣa svāyudha soma dvibarhasaṃ rayim /
ṚV, 9, 6, 1.1 mandrayā soma dhārayā vṛṣā pavasva devayuḥ /
ṚV, 9, 8, 1.1 ete somā abhi priyam indrasya kāmam akṣaran /
ṚV, 9, 8, 3.1 indrasya soma rādhase punāno hārdi codaya /
ṚV, 9, 8, 8.2 saho naḥ soma pṛtsu dhāḥ //
ṚV, 9, 9, 7.1 avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā /
ṚV, 9, 10, 1.2 somāso rāye akramuḥ //
ṚV, 9, 10, 3.1 rājāno na praśastibhiḥ somāso gobhir añjate /
ṚV, 9, 11, 4.2 somāya gātham arcata //
ṚV, 9, 11, 5.1 hastacyutebhir adribhiḥ sutaṃ somam punītana /
ṚV, 9, 11, 7.1 amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave /
ṚV, 9, 11, 8.1 indrāya soma pātave madāya pari ṣicyase /
ṚV, 9, 11, 9.1 pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ /
ṚV, 9, 12, 1.1 somā asṛgram indavaḥ sutā ṛtasya sādane /
ṚV, 9, 12, 2.2 indraṃ somasya pītaye //
ṚV, 9, 12, 3.2 somo gaurī adhi śritaḥ //
ṚV, 9, 12, 4.2 somo yaḥ sukratuḥ kaviḥ //
ṚV, 9, 12, 5.1 yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ /
ṚV, 9, 12, 8.1 abhi priyā divas padā somo hinvāno arṣati /
ṚV, 9, 13, 1.1 somaḥ punāno arṣati sahasradhāro atyaviḥ /
ṚV, 9, 13, 3.1 pavante vājasātaye somāḥ sahasrapājasaḥ /
ṚV, 9, 14, 8.1 pari divyāni marmṛśad viśvāni soma pārthivā /
ṚV, 9, 16, 3.1 anaptam apsu duṣṭaraṃ somam pavitra ā sṛja /
ṚV, 9, 16, 4.1 pra punānasya cetasā somaḥ pavitre arṣati /
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 16, 8.1 tvaṃ soma vipaścitaṃ tanā punāna āyuṣu /
ṚV, 9, 17, 1.2 somā asṛgram āśavaḥ //
ṚV, 9, 17, 2.2 indraṃ somāso akṣaran //
ṚV, 9, 17, 3.1 atyūrmir matsaro madaḥ somaḥ pavitre arṣati /
ṚV, 9, 17, 5.1 ati trī soma rocanā rohan na bhrājase divam /
ṚV, 9, 18, 1.1 pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ /
ṚV, 9, 19, 1.1 yat soma citram ukthyaṃ divyam pārthivaṃ vasu /
ṚV, 9, 19, 2.1 yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī /
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
ṚV, 9, 20, 3.2 sa naḥ soma śravo vidaḥ //
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 20, 6.2 somaś camūṣu sīdati //
ṚV, 9, 20, 7.1 krīᄆur makho na maṃhayuḥ pavitraṃ soma gacchasi /
ṚV, 9, 21, 1.1 ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ /
ṚV, 9, 22, 1.1 ete somāsa āśavo rathā iva pra vājinaḥ /
ṚV, 9, 22, 3.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 9, 22, 7.1 tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ /
ṚV, 9, 23, 1.1 somā asṛgram āśavo madhor madasya dhārayā /
ṚV, 9, 23, 4.1 abhi somāsa āyavaḥ pavante madyam madam /
ṚV, 9, 23, 5.1 somo arṣati dharṇasir dadhāna indriyaṃ rasam /
ṚV, 9, 23, 6.1 indrāya soma pavase devebhyaḥ sadhamādyaḥ /
ṚV, 9, 24, 1.1 pra somāso adhanviṣuḥ pavamānāsa indavaḥ /
ṚV, 9, 24, 3.1 pra pavamāna dhanvasi somendrāya pātave /
ṚV, 9, 24, 4.1 tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe /
ṚV, 9, 24, 7.1 śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ /
ṚV, 9, 25, 5.1 aruṣo janayan giraḥ somaḥ pavata āyuṣak /
ṚV, 9, 27, 3.2 somo vaneṣu viśvavit //
ṚV, 9, 28, 2.1 eṣa pavitre akṣarat somo devebhyaḥ sutaḥ /
ṚV, 9, 28, 6.1 eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati /
ṚV, 9, 29, 3.1 suṣahā soma tāni te punānāya prabhūvaso /
ṚV, 9, 29, 4.1 viśvā vasūni saṃjayan pavasva soma dhārayā /
ṚV, 9, 30, 3.2 pavasva soma dhārayā //
ṚV, 9, 30, 4.1 pra somo ati dhārayā pavamāno asiṣyadat /
ṚV, 9, 30, 6.1 sunotā madhumattamaṃ somam indrāya vajriṇe /
ṚV, 9, 31, 1.1 pra somāsaḥ svādhyaḥ pavamānāso akramuḥ /
ṚV, 9, 31, 3.2 soma vardhanti te mahaḥ //
ṚV, 9, 31, 4.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 9, 32, 1.1 pra somāso madacyutaḥ śravase no maghonaḥ /
ṚV, 9, 32, 4.1 ubhe somāvacākaśan mṛgo na takto arṣasi /
ṚV, 9, 33, 1.1 pra somāso vipaścito 'pāṃ na yanty ūrmayaḥ /
ṚV, 9, 33, 3.2 somā arṣanti viṣṇave //
ṚV, 9, 33, 6.1 rāyaḥ samudrāṃś caturo 'smabhyaṃ soma viśvataḥ /
ṚV, 9, 34, 2.2 somo arṣati viṣṇave //
ṚV, 9, 34, 3.1 vṛṣāṇaṃ vṛṣabhir yataṃ sunvanti somam adribhiḥ /
ṚV, 9, 35, 5.2 somaṃ janasya gopatim //
ṚV, 9, 36, 2.1 sa vahniḥ soma jāgṛviḥ pavasva devavīr ati /
ṚV, 9, 36, 5.1 sa viśvā dāśuṣe vasu somo divyāni pārthivā /
ṚV, 9, 36, 6.1 ā divas pṛṣṭham aśvayur gavyayuḥ soma rohasi /
ṚV, 9, 37, 1.1 sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati /
ṚV, 9, 37, 5.2 somo vājam ivāsarat //
ṚV, 9, 40, 3.1 nū no rayim mahām indo 'smabhyaṃ soma viśvataḥ /
ṚV, 9, 40, 4.1 viśvā soma pavamāna dyumnānīndav ā bhara /
ṚV, 9, 40, 6.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 41, 6.1 pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ /
ṚV, 9, 42, 3.2 somāḥ sahasrapājasaḥ //
ṚV, 9, 42, 5.2 somaḥ punāno arṣati //
ṚV, 9, 42, 6.1 goman naḥ soma vīravad aśvāvad vājavat sutaḥ /
ṚV, 9, 43, 3.1 punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ /
ṚV, 9, 43, 4.1 pavamāna vidā rayim asmabhyaṃ soma suśriyam /
ṚV, 9, 43, 6.2 soma rāsva suvīryam //
ṚV, 9, 44, 2.1 matī juṣṭo dhiyā hitaḥ somo hinve parāvati /
ṚV, 9, 44, 3.2 somo yāti vicarṣaṇiḥ //
ṚV, 9, 44, 5.2 somo deveṣv ā yamat //
ṚV, 9, 46, 2.2 vāyuṃ somā asṛkṣata //
ṚV, 9, 46, 3.1 ete somāsa indavaḥ prayasvantaś camū sutāḥ /
ṚV, 9, 46, 5.2 asmabhyaṃ soma gātuvit //
ṚV, 9, 47, 1.1 ayā somaḥ sukṛtyayā mahaś cid abhy avardhata /
ṚV, 9, 47, 3.1 āt soma indriyo raso vajraḥ sahasrasā bhuvat /
ṚV, 9, 51, 1.1 adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja /
ṚV, 9, 51, 2.1 divaḥ pīyūṣam uttamaṃ somam indrāya vajriṇe /
ṚV, 9, 51, 4.1 tvaṃ hi soma vardhayan suto madāya bhūrṇaye /
ṚV, 9, 54, 3.2 somo devo na sūryaḥ //
ṚV, 9, 55, 1.2 soma viśvā ca saubhagā //
ṚV, 9, 55, 3.1 uta no govid aśvavit pavasva somāndhasā /
ṚV, 9, 56, 1.1 pari soma ṛtam bṛhad āśuḥ pavitre arṣati /
ṚV, 9, 56, 2.1 yat somo vājam arṣati śataṃ dhārā apasyuvaḥ /
ṚV, 9, 56, 3.2 mṛjyase soma sātaye //
ṚV, 9, 59, 1.1 pavasva gojid aśvajid viśvajit soma raṇyajit /
ṚV, 9, 59, 3.1 tvaṃ soma pavamāno viśvāni duritā tara /
ṚV, 9, 60, 4.1 indrasya soma rādhase śam pavasva vicarṣaṇe /
ṚV, 9, 61, 5.2 tebhir naḥ soma mṛᄆaya //
ṚV, 9, 61, 6.2 īśānaḥ soma viśvataḥ //
ṚV, 9, 61, 15.1 arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam /
ṚV, 9, 61, 23.1 suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ /
ṚV, 9, 61, 24.2 soma vrateṣu jāgṛhi //
ṚV, 9, 61, 25.1 apaghnan pavate mṛdho 'pa somo arāvṇaḥ /
ṚV, 9, 62, 16.1 pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat /
ṚV, 9, 62, 21.1 ā naḥ somam pavitra ā sṛjatā madhumattamam /
ṚV, 9, 62, 22.1 ete somā asṛkṣata gṛṇānāḥ śravase mahe /
ṚV, 9, 62, 25.1 pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ /
ṚV, 9, 62, 27.1 tubhyemā bhuvanā kave mahimne soma tasthire /
ṚV, 9, 62, 30.1 pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat /
ṚV, 9, 63, 1.1 ā pavasva sahasriṇaṃ rayiṃ soma suvīryam /
ṚV, 9, 63, 3.1 suta indrāya viṣṇave somaḥ kalaśe akṣarat /
ṚV, 9, 63, 4.2 somā ṛtasya dhārayā //
ṚV, 9, 63, 11.1 pavamāna vidā rayim asmabhyaṃ soma duṣṭaram /
ṚV, 9, 63, 13.1 somo devo na sūryo 'dribhiḥ pavate sutaḥ /
ṚV, 9, 63, 15.1 sutā indrāya vajriṇe somāso dadhyāśiraḥ /
ṚV, 9, 63, 16.1 pra soma madhumattamo rāye arṣa pavitra ā /
ṚV, 9, 63, 18.1 ā pavasva hiraṇyavad aśvāvat soma vīravat /
ṚV, 9, 63, 21.1 vṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā /
ṚV, 9, 63, 23.1 pavamāna ni tośase rayiṃ soma śravāyyam /
ṚV, 9, 63, 24.1 apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ /
ṚV, 9, 63, 25.1 pavamānā asṛkṣata somāḥ śukrāsa indavaḥ /
ṚV, 9, 63, 28.1 punānaḥ soma dhārayendo viśvā apa sridhaḥ /
ṚV, 9, 63, 29.1 apaghnan soma rakṣaso 'bhy arṣa kanikradat /
ṚV, 9, 63, 30.1 asme vasūni dhāraya soma divyāni pārthivā /
ṚV, 9, 64, 1.1 vṛṣā soma dyumāṁ asi vṛṣā deva vṛṣavrataḥ /
ṚV, 9, 64, 4.1 asṛkṣata pra vājino gavyā somāso aśvayā /
ṚV, 9, 64, 6.1 te viśvā dāśuṣe vasu somā divyāni pārthivā /
ṚV, 9, 64, 8.2 samudraḥ soma pinvase //
ṚV, 9, 64, 25.1 tvaṃ soma vipaścitam punāno vācam iṣyasi /
ṚV, 9, 64, 26.1 uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam /
ṚV, 9, 64, 28.2 somāḥ śukrā gavāśiraḥ //
ṚV, 9, 64, 30.1 ṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ /
ṚV, 9, 65, 7.1 pra somāya vyaśvavat pavamānāya gāyata /
ṚV, 9, 65, 13.2 asmabhyaṃ soma gātuvit //
ṚV, 9, 65, 18.1 ā naḥ soma saho juvo rūpaṃ na varcase bhara /
ṚV, 9, 65, 19.1 arṣā soma dyumattamo 'bhi droṇāni roruvat /
ṚV, 9, 65, 20.2 somo arṣati viṣṇave //
ṚV, 9, 65, 21.1 iṣaṃ tokāya no dadhad asmabhyaṃ soma viśvataḥ /
ṚV, 9, 65, 22.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 9, 66, 2.2 pratīcī soma tasthatuḥ //
ṚV, 9, 66, 3.1 pari dhāmāni yāni te tvaṃ somāsi viśvataḥ /
ṚV, 9, 66, 5.2 pavitraṃ soma dhāmabhiḥ //
ṚV, 9, 66, 6.1 taveme sapta sindhavaḥ praśiṣaṃ soma sisrate /
ṚV, 9, 66, 7.1 pra soma yāhi dhārayā suta indrāya matsaraḥ /
ṚV, 9, 66, 15.1 ā pavasva gaviṣṭaye mahe soma nṛcakṣase /
ṚV, 9, 66, 16.1 mahāṁ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ /
ṚV, 9, 66, 18.1 tvaṃ soma sūra eṣas tokasya sātā tanūnām /
ṚV, 9, 66, 29.1 eṣa somo adhi tvaci gavāṃ krīᄆaty adribhiḥ /
ṚV, 9, 67, 1.1 tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare /
ṚV, 9, 67, 5.2 vi vājān soma gomataḥ //
ṚV, 9, 67, 6.2 bharā soma sahasriṇam //
ṚV, 9, 67, 11.1 ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu /
ṚV, 9, 67, 13.1 vāco jantuḥ kavīnām pavasva soma dhārayā /
ṚV, 9, 67, 15.1 pari pra soma te raso 'sarji kalaśe sutaḥ /
ṚV, 9, 67, 16.1 pavasva soma mandayann indrāya madhumattamaḥ //
ṚV, 9, 67, 19.1 grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi /
ṚV, 9, 67, 26.1 tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ /
ṚV, 9, 67, 28.1 pra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ /
ṚV, 9, 67, 30.1 alāyyasya paraśur nanāśa tam ā pavasva deva soma /
ṚV, 9, 67, 30.2 ākhuṃ cid eva deva soma //
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 68, 8.1 pariprayantaṃ vayyaṃ suṣaṃsadaṃ somam manīṣā abhy anūṣata stubhaḥ /
ṚV, 9, 68, 9.1 ayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati /
ṚV, 9, 68, 10.1 evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva /
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
ṚV, 9, 69, 4.2 aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata //
ṚV, 9, 69, 7.2 śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 69, 8.2 yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ //
ṚV, 9, 69, 9.1 ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha /
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 70, 9.1 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa /
ṚV, 9, 70, 9.1 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa /
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 9, 72, 1.1 harim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate /
ṚV, 9, 72, 2.1 sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ /
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 72, 7.2 indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 75, 5.1 pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram /
ṚV, 9, 76, 3.1 indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa /
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 9, 78, 4.1 gojin naḥ somo rathajiddhiraṇyajit svarjid abjit pavate sahasrajit /
ṚV, 9, 78, 5.1 etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi /
ṚV, 9, 79, 3.2 dhanvan na tṛṣṇā sam arīta tāṁ abhi soma jahi pavamāna durādhyaḥ //
ṚV, 9, 80, 1.1 somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari /
ṚV, 9, 80, 2.2 maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ //
ṚV, 9, 80, 4.2 nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit //
ṚV, 9, 80, 5.2 indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi //
ṚV, 9, 81, 1.1 pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ /
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
ṚV, 9, 82, 1.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ṚV, 9, 82, 2.2 apasedhan duritā soma mṛᄆaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam //
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 9, 84, 2.1 ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati /
ṚV, 9, 84, 3.2 ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam //
ṚV, 9, 84, 4.1 eṣa sya somaḥ pavate sahasrajiddhinvāno vācam iṣirām uṣarbudham /
ṚV, 9, 84, 5.1 abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam /
ṚV, 9, 85, 1.1 indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha /
ṚV, 9, 85, 2.2 jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi //
ṚV, 9, 85, 4.2 jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ //
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 86, 3.2 vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase //
ṚV, 9, 86, 5.2 vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi //
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 9, 86, 9.2 indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati //
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 16.2 marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā //
ṚV, 9, 86, 17.2 somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ //
ṚV, 9, 86, 18.1 ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham /
ṚV, 9, 86, 19.1 vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ /
ṚV, 9, 86, 21.2 ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 86, 22.1 pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā /
ṚV, 9, 86, 23.2 tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa //
ṚV, 9, 86, 24.1 tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ /
ṚV, 9, 86, 30.1 tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase /
ṚV, 9, 86, 36.2 apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 86, 38.1 tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi /
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 47.2 yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi //
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 87, 4.1 eṣa sya te madhumāṁ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ /
ṚV, 9, 87, 5.1 ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi /
ṚV, 9, 87, 7.1 eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā /
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 9, 88, 5.2 jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim //
ṚV, 9, 88, 6.1 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ /
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 89, 7.1 vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva /
ṚV, 9, 90, 5.1 matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum /
ṚV, 9, 91, 6.2 śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi //
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 9, 92, 4.1 tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ /
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 9, 94, 5.2 viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn //
ṚV, 9, 95, 3.1 apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha /
ṚV, 9, 96, 1.2 bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte //
ṚV, 9, 96, 3.1 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ /
ṚV, 9, 96, 4.2 tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma //
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 9, 96, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 96, 9.1 pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya /
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 96, 16.2 abhi vājaṃ saptir iva śravasyābhi vāyum abhi gā deva soma //
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 18.2 tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup //
ṚV, 9, 96, 23.2 sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā //
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 4.1 pra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya /
ṚV, 9, 97, 10.1 indur vājī pavate gonyoghā indre somaḥ saha invan madāya /
ṚV, 9, 97, 14.2 pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ //
ṚV, 9, 97, 15.2 pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ //
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 97, 21.2 somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram //
ṚV, 9, 97, 25.2 sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ //
ṚV, 9, 97, 26.1 devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ /
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 97, 33.1 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau /
ṚV, 9, 97, 33.2 endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim //
ṚV, 9, 97, 34.2 gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ //
ṚV, 9, 97, 35.1 somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ /
ṚV, 9, 97, 35.1 somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ /
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
ṚV, 9, 97, 36.1 evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti /
ṚV, 9, 97, 37.1 ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu /
ṚV, 9, 97, 39.1 sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṁ abhi no jyotiṣāvīt /
ṚV, 9, 97, 40.2 vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ //
ṚV, 9, 97, 41.1 mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān /
ṚV, 9, 97, 42.2 matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma //
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 9, 97, 48.1 nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ /
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
ṚV, 9, 97, 56.1 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā /
ṚV, 9, 97, 58.1 tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat /
ṚV, 9, 98, 10.1 indrāya soma pātave vṛtraghne pari ṣicyase /
ṚV, 9, 98, 11.1 te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran /
ṚV, 9, 99, 6.1 sa punāno madintamaḥ somaś camūṣu sīdati /
ṚV, 9, 100, 2.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 100, 3.2 tvaṃ vasūni pārthivā divyā ca soma puṣyasi //
ṚV, 9, 100, 5.1 kratve dakṣāya naḥ kave pavasva soma dhārayā /
ṚV, 9, 100, 6.2 indrāya soma viṣṇave devebhyo madhumattamaḥ //
ṚV, 9, 101, 3.1 taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā /
ṚV, 9, 101, 4.1 sutāso madhumattamāḥ somā indrāya mandinaḥ /
ṚV, 9, 101, 6.2 somaḥ patī rayīṇāṃ sakhendrasya dive dive //
ṚV, 9, 101, 7.1 ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati /
ṚV, 9, 101, 8.2 somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ //
ṚV, 9, 101, 10.1 somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ /
ṚV, 9, 101, 12.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 9, 101, 16.1 avyo vārebhiḥ pavate somo gavye adhi tvaci /
ṚV, 9, 103, 1.1 pra punānāya vedhase somāya vaca udyatam /
ṚV, 9, 103, 4.2 somaḥ punānaś camvor viśaddhariḥ //
ṚV, 9, 106, 2.2 somo jaitrasya cetati yathā vide //
ṚV, 9, 106, 4.1 pra dhanvā soma jāgṛvir indrāyendo pari srava /
ṚV, 9, 106, 7.2 ā kalaśam madhumān soma naḥ sadaḥ //
ṚV, 9, 106, 10.1 somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati /
ṚV, 9, 107, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
ṚV, 9, 107, 1.2 dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ //
ṚV, 9, 107, 4.1 punānaḥ soma dhārayāpo vasāno arṣasi /
ṚV, 9, 107, 6.1 punānaḥ soma jāgṛvir avyo vāre pari priyaḥ /
ṚV, 9, 107, 7.1 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ /
ṚV, 9, 107, 8.1 soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām /
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
ṚV, 9, 107, 10.1 ā soma suvāno adribhis tiro vārāṇy avyayā /
ṚV, 9, 107, 11.2 anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ //
ṚV, 9, 107, 12.1 pra soma devavītaye sindhur na pipye arṇasā /
ṚV, 9, 107, 14.1 abhi somāsa āyavaḥ pavante madyam madam /
ṚV, 9, 107, 17.1 indrāya pavate madaḥ somo marutvate sutaḥ /
ṚV, 9, 107, 18.1 punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati /
ṚV, 9, 107, 19.1 tavāhaṃ soma rāraṇa sakhya indo dive dive /
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 9, 107, 22.2 devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi //
ṚV, 9, 107, 23.2 tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ //
ṚV, 9, 107, 24.1 sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ /
ṚV, 9, 108, 1.1 pavasva madhumattama indrāya soma kratuvittamo madaḥ /
ṚV, 9, 108, 13.2 somo yaḥ sukṣitīnām //
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /
ṚV, 9, 108, 16.1 indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ /
ṚV, 9, 109, 1.1 pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya //
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 4.1 pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma //
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 9, 109, 7.1 pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ //
ṚV, 9, 109, 10.1 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya //
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
ṚV, 9, 109, 12.1 śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum //
ṚV, 9, 109, 18.1 pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ //
ṚV, 9, 109, 19.1 asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ //
ṚV, 9, 110, 2.1 anu hi tvā sutaṃ soma madāmasi mahe samaryarājye /
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /
ṚV, 9, 110, 12.2 svāyudhaḥ sāsahvān soma śatrūn //
ṚV, 9, 113, 1.1 śaryaṇāvati somam indraḥ pibatu vṛtrahā /
ṚV, 9, 113, 2.1 ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ /
ṚV, 9, 113, 3.2 taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava //
ṚV, 9, 113, 4.2 śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava //
ṚV, 9, 113, 4.2 śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava //
ṚV, 9, 113, 6.2 grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava //
ṚV, 9, 113, 6.2 grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava //
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 9, 6.1 apsu me somo abravīd antar viśvāni bheṣajā /
ṚV, 10, 14, 13.1 yamāya somaṃ sunuta yamāya juhutā haviḥ /
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /
ṚV, 10, 16, 6.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 24, 1.1 indra somam imam piba madhumantaṃ camū sutam /
ṚV, 10, 25, 2.1 hṛdispṛśas ta āsate viśveṣu soma dhāmasu /
ṚV, 10, 25, 3.1 uta vratāni soma te prāham mināmi pākyā /
ṚV, 10, 25, 4.2 kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase //
ṚV, 10, 25, 5.1 tava tye soma śaktibhir nikāmāso vy ṛṇvire /
ṚV, 10, 25, 6.1 paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat /
ṚV, 10, 25, 7.1 tvaṃ naḥ soma viśvato gopā adābhyo bhava /
ṚV, 10, 25, 8.1 tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi /
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 28, 2.2 viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti //
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 28, 12.1 ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ /
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 5.1 yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ /
ṚV, 10, 30, 13.2 adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ //
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 34, 1.2 somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān //
ṚV, 10, 35, 2.2 anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ //
ṚV, 10, 36, 8.2 suraśmiṃ somam indriyaṃ yamīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 39, 2.2 yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam //
ṚV, 10, 42, 1.2 vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram //
ṚV, 10, 42, 5.1 dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṁ ā sunoti prayasvān /
ṚV, 10, 42, 8.1 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 43, 4.1 vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ /
ṚV, 10, 43, 6.2 yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ //
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 45, 5.1 śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ /
ṚV, 10, 45, 12.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
ṚV, 10, 46, 7.2 śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ //
ṚV, 10, 48, 4.2 purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ //
ṚV, 10, 48, 5.2 somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana //
ṚV, 10, 48, 10.1 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti /
ṚV, 10, 49, 10.2 spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram //
ṚV, 10, 55, 8.2 pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn //
ṚV, 10, 57, 3.1 mano nv ā huvāmahe nārāśaṃsena somena /
ṚV, 10, 57, 6.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 59, 7.2 punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ //
ṚV, 10, 65, 1.2 ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇaspatiḥ //
ṚV, 10, 65, 2.2 antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan //
ṚV, 10, 65, 10.2 bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe //
ṚV, 10, 76, 7.1 sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te /
ṚV, 10, 76, 8.1 ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ /
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 85, 1.2 ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ //
ṚV, 10, 85, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
ṚV, 10, 85, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
ṚV, 10, 85, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
ṚV, 10, 85, 3.1 somam manyate papivān yat sampiṃṣanty oṣadhim /
ṚV, 10, 85, 3.2 somaṃ yam brahmāṇo vidur na tasyāśnāti kaścana //
ṚV, 10, 85, 4.1 ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ /
ṚV, 10, 85, 5.2 vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ //
ṚV, 10, 85, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
ṚV, 10, 85, 40.1 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
ṚV, 10, 85, 41.1 somo dadad gandharvāya gandharvo dadad agnaye /
ṚV, 10, 86, 2.2 no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ //
ṚV, 10, 89, 5.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 91, 14.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 92, 10.1 te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ /
ṚV, 10, 94, 13.2 vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ //
ṚV, 10, 96, 6.2 purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire //
ṚV, 10, 96, 13.2 mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva //
ṚV, 10, 97, 18.1 yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
ṚV, 10, 97, 19.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
ṚV, 10, 97, 22.1 oṣadhayaḥ saṃ vadante somena saha rājñā /
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 101, 12.2 niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye //
ṚV, 10, 103, 3.2 saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā //
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
ṚV, 10, 104, 1.1 asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam /
ṚV, 10, 104, 6.1 upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya /
ṚV, 10, 107, 2.2 hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ //
ṚV, 10, 108, 8.1 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ /
ṚV, 10, 108, 11.2 bṛhaspatir yā avindan nigūḍhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ //
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
ṚV, 10, 109, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 112, 5.2 sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ //
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
ṚV, 10, 113, 1.2 yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṁ avardhata //
ṚV, 10, 114, 5.2 chandāṃsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa //
ṚV, 10, 116, 1.1 pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha /
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /
ṚV, 10, 119, 1.2 kuvit somasyāpām iti //
ṚV, 10, 119, 2.2 kuvit somasyāpām iti //
ṚV, 10, 119, 3.2 kuvit somasyāpām iti //
ṚV, 10, 119, 4.2 kuvit somasyāpām iti //
ṚV, 10, 119, 5.2 kuvit somasyāpām iti //
ṚV, 10, 119, 6.2 kuvit somasyāpām iti //
ṚV, 10, 119, 7.2 kuvit somasyāpām iti //
ṚV, 10, 119, 8.2 kuvit somasyāpām iti //
ṚV, 10, 119, 9.2 kuvit somasyāpām iti //
ṚV, 10, 119, 10.2 kuvit somasyāpām iti //
ṚV, 10, 119, 11.2 kuvit somasyāpām iti //
ṚV, 10, 119, 12.2 kuvit somasyāpām iti //
ṚV, 10, 119, 13.2 kuvit somasyāpām iti //
ṚV, 10, 124, 4.2 agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan //
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 125, 2.1 ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam /
ṚV, 10, 128, 5.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
ṚV, 10, 130, 4.2 anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat //
ṚV, 10, 139, 4.1 viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan /
ṚV, 10, 141, 3.1 somaṃ rājānam avase 'gniṃ gīrbhir havāmahe /
ṚV, 10, 148, 2.2 guhā hitaṃ guhyaṃ gūḍham apsu bibhṛmasi prasravaṇe na somam //
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
ṚV, 10, 152, 2.2 vṛṣendraḥ pura etu naḥ somapā abhayaṅkaraḥ //
ṚV, 10, 154, 1.1 soma ekebhyaḥ pavate ghṛtam eka upāsate /
ṚV, 10, 160, 2.2 indredam adya savanaṃ juṣāṇo viśvasya vidvāṁ iha pāhi somam //
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
ṚV, 10, 167, 3.1 somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi /
ṚV, 10, 169, 3.1 yā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda /
ṚV, 10, 173, 3.2 tasmai somo adhi bravat tasmā u brahmaṇas patiḥ //
ṚV, 10, 173, 6.1 dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi /
ṚV, 10, 174, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
Ṛgvedakhilāni
ṚVKh, 1, 2, 4.1 ā no yātaṃ trivṛtā somapeyaṃ rathena dyukṣāsavanaṃ madāya /
ṚVKh, 1, 2, 6.1 perṣaḥ santu madhuno ghṛtasya tīvraṃ somaṃ ni vapantu śuṣmiṇaḥ /
ṚVKh, 1, 2, 9.1 somo vaiṣṇavaṃ mahimānam ojaḥ sapta ṛṣayaḥ suvīrā narāḥ prīṇayanti /
ṚVKh, 1, 4, 3.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚVKh, 1, 4, 5.2 pibataṃ somaṃ madhumantam aśvinā pra dāśvāṃsam avataṃ śacībhiḥ //
ṚVKh, 1, 4, 8.2 somasya mā tavaso dīdhyāno acchā kośaṃ janayitvāvato bhuvat //
ṚVKh, 1, 4, 9.1 agniḥ pṛthur brahmaṇaspatiḥ somo deveṣv ā yamat /
ṚVKh, 1, 5, 4.2 draviṇaṃ pāhi viśvataḥ somapā abhayaṅkaraḥ //
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 7, 1.1 ayaṃ somaḥ suśamī adribudhnaḥ pariṣkṛto matibhir ukthaśastaḥ /
ṚVKh, 1, 9, 2.2 yānīha puṣyantu vidhā janeṣu yer aśnatho vidathe somapeyam //
ṚVKh, 1, 10, 1.1 ayaṃ somo devayā vāṃ sumedhā hṛdispṛg yāti dhiṣaṇāṃ miyānaḥ /
ṚVKh, 1, 11, 3.2 yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya //
ṚVKh, 2, 13, 4.2 mā tvā somasya barbṛhat sutasya madhumattamaḥ //
ṚVKh, 3, 2, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚVKh, 3, 3, 1.1 yathā manau sāṃvaraṇaṃ somam indrāpibaḥ sutam /
ṚVKh, 3, 4, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚVKh, 3, 4, 2.2 yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjīnasi //
ṚVKh, 3, 4, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat /
ṚVKh, 3, 4, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚVKh, 3, 5, 4.2 śīrṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi //
ṚVKh, 3, 10, 5.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 10, 16.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 11, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
ṚVKh, 3, 14, 1.1 ehīndra vasumatā rathena sākaṃ somam apiban madāya /
ṚVKh, 3, 14, 1.3 indra somam imam piba //
ṚVKh, 3, 17, 3.2 bhartā te somapā nityaṃ bhaved dharmaparāyaṇaḥ //
ṚVKh, 3, 22, 10.3 asāvi somaḥ puruhūta tubhyam //
ṚVKh, 4, 2, 5.2 sahasrasaṃmitāṃ durgāṃ jātavedase sunavāma somam //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.1 svar ākramete somārkau yadā sākaṃ savāsavau /
Ṛgvidhāna
ṚgVidh, 1, 5, 1.2 agnaye cātha somāya tṛtīyāṃ ca tayoḥ saha //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 1.1 ghnantīva vā etat somaṃ rājānaṃ preva mīyate /
Arthaśāstra
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
ArthaŚ, 14, 1, 41.1 agnaye svāhā somāya svāhā bhūḥ svāhā bhuvaḥ svāhā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 90.0 some suñaḥ //
Aṣṭādhyāyī, 4, 2, 30.0 somāṭ ṭyaṇ //
Aṣṭādhyāyī, 4, 4, 137.0 somam arhati yaḥ //
Aṣṭādhyāyī, 5, 4, 125.0 jambhā suharitatṛṇasomebhyaḥ //
Aṣṭādhyāyī, 6, 3, 27.0 īdagneḥ somavaruṇayoḥ //
Aṣṭādhyāyī, 6, 3, 131.0 mantre somāśvendriyaviśvadevyasya matau //
Aṣṭādhyāyī, 7, 2, 33.0 some hvaritaḥ //
Aṣṭādhyāyī, 8, 3, 82.0 agneḥ stutstomasomāḥ //
Buddhacarita
BCar, 2, 37.2 vedopadiṣṭaṃ samamātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam //
BCar, 4, 73.1 agastyaḥ prārthayāmāsa somabhāryāṃ ca rohiṇīm /
BCar, 13, 12.1 spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ somasya naptāpyabhavadvicittaḥ /
Carakasaṃhitā
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 8, 8.4 brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathāśvinau /
Ca, Indr., 12, 83.2 somārkāgnidvijātīnāṃ gavāṃ nṝṇāṃ payasvinām //
Ca, Cik., 3, 39.1 dāhakṛttejasā yuktaḥ śītakṛt somasaṃśrayāt /
Ca, Cik., 3, 82.2 prāṇaṃ vāyvagnisomaiśca sārdhaṃ gacchatyasau vibhuḥ //
Ca, Cik., 3, 310.2 somaṃ sānucaraṃ devaṃ samātṛgaṇamīśvaram //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 43.2 somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī //
Ca, Cik., 1, 4, 47.1 prātaśca savane somaṃ śakro 'śvibhyāṃ sahāśnute /
Mahābhārata
MBh, 1, 2, 118.1 śaryātiyajñe nāsatyau kṛtavān somapīthinau /
MBh, 1, 2, 126.12 śaryātiyajñe nāsatyau kṛtavān somapīthinau /
MBh, 1, 16, 33.2 prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ //
MBh, 1, 16, 36.1 śrīḥ surā caiva somaśca turagaśca manojavaḥ /
MBh, 1, 16, 36.4 viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā /
MBh, 1, 21, 13.1 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ /
MBh, 1, 21, 16.2 abhiṣṭutaḥ pibasi ca somam adhvare vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye //
MBh, 1, 25, 7.12 ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ /
MBh, 1, 26, 36.2 hartuṃ somam anuprāpto balavān kāmarūpavān //
MBh, 1, 26, 37.1 samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ /
MBh, 1, 26, 38.3 mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ //
MBh, 1, 28, 3.2 bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā //
MBh, 1, 29, 3.1 jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām /
MBh, 1, 29, 9.2 āchinat tarasā madhye somam abhyadravat tataḥ //
MBh, 1, 30, 8.2 na kāryaṃ tava somena mama somaḥ pradīyatām /
MBh, 1, 30, 8.2 na kāryaṃ tava somena mama somaḥ pradīyatām /
MBh, 1, 30, 9.2 kiṃcit kāraṇam uddiśya somo 'yaṃ nīyate mayā /
MBh, 1, 30, 9.3 na dāsyāmi samādātuṃ somaṃ kasmaicid apyaham //
MBh, 1, 30, 14.5 hariṣyāmi vinikṣiptaṃ somam ityanubhāṣya tam //
MBh, 1, 30, 19.1 athāgatāstam uddeśaṃ sarpāḥ somārthinastadā /
MBh, 1, 30, 19.4 parasparakṛtadveṣāḥ somaprāśanakarmaṇi /
MBh, 1, 30, 20.2 somasthānam idaṃ ceti darbhāṃste lilihustadā //
MBh, 1, 43, 12.3 śuklapakṣe yathā somo vyavardhata tathaiva saḥ //
MBh, 1, 44, 16.2 yathā somo dvijaśreṣṭha śuklapakṣodito divi //
MBh, 1, 45, 10.2 sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ //
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 1, 57, 68.53 āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate /
MBh, 1, 60, 15.1 saptaviṃśati somasya patnyo loke pariśrutāḥ /
MBh, 1, 60, 15.2 kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ /
MBh, 1, 60, 17.1 dharo dhruvaśca somaśca ahaścaivānilo 'nalaḥ /
MBh, 1, 60, 21.1 somasya tu suto varcā varcasvī yena jāyate /
MBh, 1, 61, 86.1 yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān /
MBh, 1, 61, 86.3 yasyāvataraṇe rājan surān somo 'bravīd vacaḥ /
MBh, 1, 61, 86.25 etat somavacaḥ śrutvā tathāstviti divaukasaḥ /
MBh, 1, 61, 88.6 prativindhyaḥ sutasomaḥ śrutakīrtistathāparaḥ /
MBh, 1, 65, 33.2 tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara //
MBh, 1, 65, 39.1 yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve /
MBh, 1, 68, 9.28 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ /
MBh, 1, 68, 64.3 sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani //
MBh, 1, 77, 12.1 somasyendrasya viṣṇor vā yamasya varuṇasya vā /
MBh, 1, 89, 55.10 agniṣṭomātirātrāṇām ukthānāṃ somavat punaḥ /
MBh, 1, 94, 12.1 arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ /
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 99, 3.30 tyajecca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet /
MBh, 1, 110, 24.1 brāhmaṇāśca mahātmānaḥ somapāḥ saṃśitavratāḥ /
MBh, 1, 112, 9.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
MBh, 1, 112, 14.3 suṣāva ca bahūn somān somasaṃsthāstatāna ca //
MBh, 1, 112, 14.3 suṣāva ca bahūn somān somasaṃsthāstatāna ca //
MBh, 1, 115, 26.1 śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ /
MBh, 1, 158, 40.1 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ /
MBh, 1, 160, 19.1 sa somam ati kāntatvād ādityam ati tejasā /
MBh, 1, 165, 44.3 apibacca sutaṃ somam indreṇa saha kauśikaḥ /
MBh, 1, 169, 12.2 somānte tarpayāmāsa vipulena viśāṃ patiḥ //
MBh, 1, 172, 12.1 prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama /
MBh, 1, 178, 12.4 rudrāśca somo varuṇo yamaśca śakraṃ puraskṛtya dhaneśvaraśca /
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 1, 189, 39.2 divyāṃ sākṣāt somavahniprakāśām /
MBh, 1, 191, 5.2 rohiṇī ca yathā some damayantī yathā nale //
MBh, 1, 200, 9.16 śataśaḥ somapā yajñe puṇyakarmakṛd agnicit /
MBh, 1, 209, 7.3 prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ //
MBh, 1, 213, 75.1 sute somasahasre tu somārkasamatejasam /
MBh, 1, 213, 75.1 sute somasahasre tu somārkasamatejasam /
MBh, 1, 216, 3.1 somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te /
MBh, 1, 216, 11.1 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ /
MBh, 1, 220, 29.2 tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ /
MBh, 2, 3, 20.1 yathā vahner yathārkasya somasya ca yathaiva sā /
MBh, 2, 7, 8.3 tejasvinaḥ somayujo vipāpā vigataklamāḥ //
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 2, 11, 24.2 grahā yajñāśca somaśca daivatāni ca sarvaśaḥ //
MBh, 2, 11, 30.9 etair āpyāyitaiḥ pūrvaṃ somaścāpyāyyate punaḥ /
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 2, 68, 35.2 śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi //
MBh, 3, 3, 19.2 somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca //
MBh, 3, 13, 19.2 brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ //
MBh, 3, 36, 32.2 pūtikān iva somasya tathedaṃ kriyatām iti //
MBh, 3, 43, 29.1 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ /
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
MBh, 3, 61, 77.2 sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ //
MBh, 3, 80, 80.2 prabhāsate yathā somo 'śvamedhaṃ ca vindati //
MBh, 3, 81, 96.2 tatra snātvā naro rājan somalokam avāpnuyāt //
MBh, 3, 81, 161.2 somalokam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 76.3 sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam //
MBh, 3, 82, 96.2 vājapeyam avāpnoti somalokaṃ ca gacchati //
MBh, 3, 82, 109.2 virājati yathā soma ṛṇair mukto yudhiṣṭhira //
MBh, 3, 85, 12.2 kanyakubje 'pibat somam indreṇa saha kauśikaḥ /
MBh, 3, 86, 6.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 86, 14.1 tatraiva tṛṇasomāgneḥ sampannaphalamūlavān /
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 120, 30.2 sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa //
MBh, 3, 121, 1.2 nṛgeṇa yajamānena someneha puraṃdaraḥ /
MBh, 3, 121, 3.2 tarpayāmāsa somena hayamedheṣu saptasu //
MBh, 3, 121, 7.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 121, 20.2 sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ //
MBh, 3, 121, 23.1 nāsatyau ca kathaṃ brahman kṛtavān somapīthinau /
MBh, 3, 123, 22.1 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau /
MBh, 3, 124, 8.1 agṛhṇāccyavanaḥ somam aśvinor devayos tadā /
MBh, 3, 124, 9.2 ubhāvetau na somārhau nāsatyāviti me matiḥ /
MBh, 3, 124, 12.3 loke carantau martyānāṃ kathaṃ somam ihārhataḥ //
MBh, 3, 124, 14.1 grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā /
MBh, 3, 124, 15.1 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam /
MBh, 3, 124, 16.2 jagrāha vidhivat somam aśvibhyām uttamaṃ graham //
MBh, 3, 125, 3.1 somārhāvaśvināvetāvadya prabhṛti bhārgava /
MBh, 3, 125, 5.1 somārhāvaśvināvetau yathaivādya kṛtau tvayā /
MBh, 3, 126, 40.1 tena somakulotpanno gāndhārādhipatir mahān /
MBh, 3, 134, 35.1 mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre /
MBh, 3, 142, 21.2 jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ //
MBh, 3, 147, 3.1 kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ /
MBh, 3, 160, 27.2 tathaiva bhagavān somo nakṣatraiḥ saha gacchati //
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 177, 6.3 prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa //
MBh, 3, 179, 12.2 grahanakṣatrasaṃghaiś ca somena ca virājitāḥ //
MBh, 3, 187, 6.1 ahaṃ śivaś ca somaśca kaśyapaśca prajāpatiḥ /
MBh, 3, 192, 14.1 indrasomāgnivaruṇā devāsuramahoragāḥ /
MBh, 3, 209, 9.2 prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ //
MBh, 3, 209, 10.1 haviṣā yo dvitīyena somena saha yujyate /
MBh, 3, 211, 9.1 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā /
MBh, 3, 212, 25.2 yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca //
MBh, 3, 213, 26.2 somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram //
MBh, 3, 213, 30.2 tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam //
MBh, 3, 213, 32.2 somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ /
MBh, 3, 213, 32.3 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 38.1 bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare /
MBh, 3, 221, 18.2 chattraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat /
MBh, 3, 222, 21.1 sūryavaiśvānaranibhān somakalpān mahārathān /
MBh, 3, 236, 8.2 upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye /
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 249, 3.2 yadyeva rājño varuṇasya patnī yamasya somasya dhaneśvarasya //
MBh, 3, 253, 19.2 purā ca somo 'dhvarago 'valihyate śunā yathā viprajane pramohite /
MBh, 3, 263, 30.2 abhiṣiktasya vadanaṃ somaṃ sābhralavaṃ yathā //
MBh, 3, 278, 18.1 yayātir iva codāraḥ somavat priyadarśanaḥ /
MBh, 4, 5, 24.18 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca /
MBh, 4, 5, 24.29 eṣa nyāso mayā dattaḥ sūryasomānilāntike /
MBh, 4, 38, 41.1 somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam /
MBh, 4, 51, 11.1 agner īśasya somasya varuṇasya prajāpateḥ /
MBh, 5, 9, 36.1 yena vedān adhīte sma pibate somam eva ca /
MBh, 5, 16, 27.3 vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma //
MBh, 5, 35, 38.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
MBh, 5, 45, 11.2 tasmād agniśca somaśca tasmiṃśca prāṇa ātataḥ //
MBh, 5, 96, 12.2 rūpavān darśanīyaśca somaputryā vṛtaḥ patiḥ //
MBh, 5, 96, 24.1 etacchatrāt paribhraṣṭaṃ salilaṃ somanirmalam /
MBh, 5, 97, 4.2 ataḥ somasya hāniśca vṛddhiścaiva pradṛśyate //
MBh, 5, 97, 8.2 apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ //
MBh, 5, 106, 11.2 atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate //
MBh, 5, 108, 4.2 jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā //
MBh, 5, 108, 11.2 svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ //
MBh, 5, 108, 15.3 niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ //
MBh, 5, 112, 6.1 asti somānvavāye me jātaḥ kaścinnṛpaḥ sakhā /
MBh, 5, 116, 4.2 somārkapratisaṃkāśau janayitvā sutau nṛpa //
MBh, 5, 117, 19.1 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham /
MBh, 5, 139, 38.2 tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca //
MBh, 5, 141, 10.1 somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati /
MBh, 5, 147, 3.1 somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ /
MBh, 5, 147, 3.2 somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ //
MBh, 5, 149, 84.1 caritabrahmacaryāste somapā bhūridakṣiṇāḥ /
MBh, 5, 180, 8.1 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā /
MBh, 6, 2, 32.2 vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam //
MBh, 6, 12, 3.2 brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayostathā //
MBh, 6, 17, 2.1 maghāviṣayagaḥ somastad dinaṃ pratyapadyata /
MBh, 6, 20, 2.1 keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta /
MBh, 6, BhaGī 15, 13.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MBh, 6, 54, 23.2 amāvāsyāṃ gatau yadvat somasūryau nabhastale //
MBh, 7, 22, 22.1 sahasrasomapratimā babhūvuḥ pure kurūṇām udayendunāmni /
MBh, 7, 22, 22.2 tasmiñ jātaḥ somasaṃkrandamadhye yasmāt tasmāt sutasomo 'bhavat saḥ //
MBh, 7, 48, 17.1 upaplutaṃ yathā somaṃ saṃśuṣkam iva sāgaram /
MBh, 7, 57, 33.1 grahanakṣatrasomānāṃ sūryāgnyośca samatviṣam /
MBh, 7, 80, 22.2 dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate //
MBh, 7, 92, 24.2 grasyamānaṃ sātyakinā khe somam iva rāhuṇā //
MBh, 7, 112, 22.2 prajāsaṃharaṇe rājan somaṃ sapta grahā iva //
MBh, 7, 119, 4.1 atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ /
MBh, 7, 119, 4.1 atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ /
MBh, 8, 5, 84.1 api syān medinī hīnā somasūryaprabhāṃśubhiḥ /
MBh, 8, 24, 84.1 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca /
MBh, 8, 24, 91.2 bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam //
MBh, 8, 29, 32.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 8, 30, 77.2 udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha //
MBh, 8, 63, 39.2 agnir indraś ca somaś ca pavanaś ca diśo daśa /
MBh, 9, 34, 38.2 kimarthaṃ bhagavān somo yakṣmaṇā samagṛhyata /
MBh, 9, 34, 40.3 sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau //
MBh, 9, 34, 41.2 patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ //
MBh, 9, 34, 44.1 purā hi somo rājendra rohiṇyām avasacciram /
MBh, 9, 34, 45.2 somo vasati nāsmāsu rohiṇīṃ bhajate sadā //
MBh, 9, 34, 47.1 śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt /
MBh, 9, 34, 48.1 tāśca sarvābravīd dakṣo gacchadhvaṃ somam antikāt /
MBh, 9, 34, 49.2 tathāpi somo bhagavān punar eva mahīpate /
MBh, 9, 34, 50.3 somo vasati nāsmāsu nākarod vacanaṃ tava //
MBh, 9, 34, 51.1 tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt /
MBh, 9, 34, 53.2 somo vasati nāsmāsu tasmānnaḥ śaraṇaṃ bhava //
MBh, 9, 34, 54.2 tasmānnastrāhi sarvā vai yathā naḥ soma āviśet //
MBh, 9, 34, 55.2 sasarja roṣāt somāya sa coḍupatim āviśat //
MBh, 9, 34, 58.1 kṣīyamāṇe tataḥ some oṣadhyo na prajajñire /
MBh, 9, 34, 60.1 tato devāḥ samāgamya somam ūcur mahīpate /
MBh, 9, 34, 63.2 prasīda bhagavan some śāpaścaiṣa nivartyatām //
MBh, 9, 34, 68.1 māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati /
MBh, 9, 34, 69.1 sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt /
MBh, 9, 34, 71.2 somena sahitā bhūtvā dakṣasya pramukhe 'bhavan //
MBh, 9, 34, 72.2 somaṃ ca bhagavān prīto bhūyo vacanam abravīt //
MBh, 9, 35, 3.2 kūpe ca vasatā tena somaḥ pīto mahātmanā //
MBh, 9, 35, 16.1 somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam /
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 9, 35, 30.2 somaḥ kathaṃ nu pātavya ihasthena mayā bhavet //
MBh, 9, 35, 33.1 tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ /
MBh, 9, 35, 34.2 somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim //
MBh, 9, 42, 38.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 42, 39.1 yatrāyajad rājasūyena somaḥ sākṣāt purā vidhivat pārthivendra /
MBh, 9, 44, 29.2 somo 'pyanucarau prādānmaṇiṃ sumaṇim eva ca //
MBh, 9, 46, 8.1 somena sārdhaṃ ca tava hānivṛddhī bhaviṣyataḥ /
MBh, 9, 49, 28.1 tasmād api samutpatya somalokam abhiṣṭutam /
MBh, 9, 49, 65.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 10, 7, 43.2 caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā //
MBh, 10, 18, 11.1 na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ /
MBh, 11, 22, 6.2 somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ //
MBh, 12, 25, 32.1 jitvā saṃgrāmān pālayitvā prajāśca somaṃ pītvā tarpayitvā dvijāgryān /
MBh, 12, 26, 34.1 jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ somaṃ pītvā vardhayitvā prajāśca /
MBh, 12, 29, 20.1 marudgaṇā maruttasya yat somam apibanta te /
MBh, 12, 29, 31.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 12, 29, 56.2 yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ //
MBh, 12, 29, 109.1 tarpayāmāsa somena devān vittair dvijān api /
MBh, 12, 33, 4.2 asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana //
MBh, 12, 35, 31.1 tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ /
MBh, 12, 38, 33.2 āruroha yathā devaḥ somo 'mṛtamayaṃ ratham //
MBh, 12, 47, 24.2 yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ //
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 63, 16.2 saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca //
MBh, 12, 70, 5.1 some prayatnaṃ kurvanti trayo varṇā yathāvidhi /
MBh, 12, 72, 33.2 indraṃ tarpaya somena kāmaiśca suhṛdo janān //
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 79, 6.2 dhenur yajñaśca somaśca na vikreyāḥ kathaṃcana //
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 14.2 pumān yajñaśca somaśca nyāyavṛtto yathā bhavet /
MBh, 12, 122, 48.2 ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ //
MBh, 12, 122, 48.2 ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ //
MBh, 12, 139, 15.2 jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ //
MBh, 12, 159, 5.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
MBh, 12, 183, 8.1 rāhugrastasya somasya yathā jyotsnā na bhāsate /
MBh, 12, 192, 120.1 evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ /
MBh, 12, 196, 8.1 paśyann api yathā lakṣma jagat some na vindati /
MBh, 12, 200, 24.2 somastāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ //
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 260, 37.1 agnyādheye yad bhavati yacca some sute dvija /
MBh, 12, 272, 23.2 somaśca bhagavān devaḥ sarve ca paramarṣayaḥ //
MBh, 12, 293, 4.2 nityam etad vijānīhi somaḥ ṣoḍaśamī kalā //
MBh, 12, 293, 6.1 ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām /
MBh, 12, 305, 13.1 śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati /
MBh, 12, 315, 13.2 rajasā tamasā caiva somaḥ sopaplavo yathā //
MBh, 12, 315, 38.1 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ /
MBh, 12, 315, 48.1 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca /
MBh, 12, 318, 54.1 na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā /
MBh, 12, 318, 54.3 kṣīyate hi sadā somaḥ punaścaivābhipūryate //
MBh, 12, 321, 34.1 vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca /
MBh, 12, 323, 52.1 tatastad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa /
MBh, 12, 328, 43.1 sūryasya tapato lokān agneḥ somasya cāpyuta /
MBh, 12, 328, 52.1 agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam /
MBh, 12, 329, 5.3 yaḥ somastad brahma yad brahma te brāhmaṇāḥ /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 12, 329, 24.2 viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate /
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 329, 45.5 bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti /
MBh, 12, 329, 46.1 dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa /
MBh, 12, 329, 46.4 tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā /
MBh, 12, 329, 46.7 athāgacchat somastatra hiraṇyasarastīrtham /
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 12, 329, 46.11 tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ /
MBh, 12, 331, 46.1 na tatra sūryastapati na somo 'bhivirājate /
MBh, 12, 335, 47.1 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā /
MBh, 12, 336, 14.3 vaikhānasebhyaḥ somastu tataḥ so 'ntardadhe punaḥ //
MBh, 12, 336, 15.2 tadā pitāmahāt somād etaṃ dharmam ajānata /
MBh, 12, 341, 2.1 saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ /
MBh, 13, 4, 60.2 viśvāmitrasya vai janma somasūryāgnitejasaḥ //
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 14, 63.2 suparṇaṃ somahartāraṃ tapasotpādayiṣyatha //
MBh, 13, 15, 9.2 somena sahitaḥ sūryo yathā meghasthitastathā //
MBh, 13, 15, 21.1 manavaḥ saptasomaśca atharvā sabṛhaspatiḥ /
MBh, 13, 15, 34.1 vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ /
MBh, 13, 17, 36.2 sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ //
MBh, 13, 18, 48.2 somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit //
MBh, 13, 24, 15.2 somavikrayiṇaścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 31.2 paścācca pītavān somaṃ sa rājan ketanakṣamaḥ //
MBh, 13, 24, 35.2 somakṣayaśca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira //
MBh, 13, 26, 38.2 ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt //
MBh, 13, 27, 52.1 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ /
MBh, 13, 32, 31.2 prāptāḥ somāhutiṃ caiva durgāṇyatitaranti te //
MBh, 13, 34, 1.3 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 36, 13.1 soma uvāca /
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 61, 45.1 ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ /
MBh, 13, 63, 7.1 dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate /
MBh, 13, 63, 10.2 anālokeṣu lokeṣu somavat sa virājate //
MBh, 13, 65, 37.1 brahmaloke vasantyetāḥ somena saha bhārata /
MBh, 13, 66, 12.1 nīrajātaśca bhagavān somo grahagaṇeśvaraḥ /
MBh, 13, 76, 14.1 yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ /
MBh, 13, 76, 22.1 yāstu tasmād apakramya somam evābhisaṃśritāḥ /
MBh, 13, 76, 24.1 yathā hyamṛtam ādāya somo viṣyandate punaḥ /
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 78, 10.2 suvratāṃ vastrasaṃvītāṃ somaloke mahīyate //
MBh, 13, 81, 7.1 indro vivasvān somaśca viṣṇur āpo 'gnir eva ca /
MBh, 13, 84, 72.2 sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ /
MBh, 13, 85, 62.2 brahmavāyvagnisomānāṃ sālokyam upayāti saḥ //
MBh, 13, 90, 7.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
MBh, 13, 91, 23.2 tato 'ryamṇe ca somāya varuṇāya ca nityaśaḥ //
MBh, 13, 91, 26.2 tato 'gniścaiva somaśca āpyāyyāviha te 'nagha //
MBh, 13, 92, 4.2 somam evābhyapadyanta nivāpānnābhipīḍitāḥ //
MBh, 13, 92, 5.1 te 'bruvan somam āsādya pitaro 'jīrṇapīḍitāḥ /
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 92, 7.1 te somavacanād devāḥ pitṛbhiḥ saha bhārata /
MBh, 13, 92, 14.2 somāyeti ca vaktavyaṃ tathā pitṛmateti ca //
MBh, 13, 95, 65.3 vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 98, 9.2 saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca //
MBh, 13, 100, 11.2 somāya cāpyudīcyāṃ vai vāstumadhye dvijātaye //
MBh, 13, 101, 16.1 somasyātmā ca bahudhā sambhūtaḥ pṛthivītale /
MBh, 13, 104, 5.3 somam uddhvaṃsayāmāsa taṃ somaṃ ye 'piban dvijāḥ //
MBh, 13, 104, 5.3 somam uddhvaṃsayāmāsa taṃ somaṃ ye 'piban dvijāḥ //
MBh, 13, 104, 12.1 tasmāt somo 'pyavikreyaḥ puruṣeṇa vipaścitā /
MBh, 13, 104, 12.2 vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ //
MBh, 13, 104, 14.1 somaṃ tu rajasā dhvastaṃ vikrīyād buddhipūrvakam /
MBh, 13, 105, 29.3 somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 54.3 yatropayāti haribhiḥ somapīthī tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 109, 54.1 sahasrahaṃsasaṃyukte vimāne somavarcasi /
MBh, 13, 110, 68.2 sadā dvādaśa māsān vai somayajñaphalaṃ labhet //
MBh, 13, 110, 69.1 somakanyānivāseṣu so 'dhyāvasati nityadā /
MBh, 13, 110, 126.2 pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe //
MBh, 13, 129, 43.2 santaścakracarāḥ puṇyāḥ somalokacarāśca ye //
MBh, 13, 129, 49.2 somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā //
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 131, 24.1 avratī vṛṣalībhartā kuṇḍāśī somavikrayī /
MBh, 13, 139, 10.1 bhadrā somasya duhitā rūpeṇa paramā matā /
MBh, 13, 139, 10.2 tasyāstulyaṃ patiṃ soma utathyaṃ samapaśyata //
MBh, 13, 139, 18.2 somena dattā bhāryā me tvayā cāpahṛtādya vai //
MBh, 13, 141, 2.2 avidhyata śaraistatra svarbhānuḥ somabhāskarau //
MBh, 13, 141, 9.1 dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva /
MBh, 13, 141, 12.2 atriṇā tvatha somatvaṃ kṛtam uttamatejasā //
MBh, 13, 141, 16.2 provāca sahitaṃ devaiḥ somapāv aśvinau kuru //
MBh, 13, 141, 17.2 asmābhir varjitāvetau bhavetāṃ somapau katham /
MBh, 13, 141, 18.1 aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata /
MBh, 13, 141, 19.3 mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe //
MBh, 13, 141, 26.3 aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ //
MBh, 13, 141, 27.2 cyavanaḥ kṛtavāṃstau cāpyaśvinau somapīthinau //
MBh, 13, 143, 12.2 kṛtaṃ kariṣyat kriyate ca devo muhuḥ somaṃ viddhi ca śakram etam //
MBh, 13, 144, 6.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 14, 2, 3.2 devāṃstarpaya somena svadhayā ca pitṝn api //
MBh, 14, 9, 29.2 na caṇḍikā jaṅgamā no kareṇur na vārisomaṃ prapibāmi vahne /
MBh, 14, 9, 31.2 yatra śaryātiṃ cyavano yājayiṣyan sahāśvibhyāṃ somam agṛhṇad ekaḥ /
MBh, 14, 10, 17.3 svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ sutaṃ somaṃ pratigṛhṇantu caiva //
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 10, 19.3 āyād yajñam adhi rājñaḥ pipāsur āvikṣitasyāprameyasya somam //
MBh, 14, 10, 21.3 śośubhyate balavṛtraghna bhūyaḥ pibasva somaṃ sutam udyataṃ mayā //
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
MBh, 14, 20, 10.1 yatra tad brahma nirdvaṃdvaṃ yatra somaḥ sahāgninā /
MBh, 14, 42, 30.2 adhibhūtaṃ rasaścātra somastatrādhidaivatam //
MBh, 14, 43, 8.2 oṣadhīnāṃ patiḥ somo viṣṇur balavatāṃ varaḥ //
MBh, 14, 43, 10.1 diśām udīcī viprāṇāṃ somo rājā pratāpavān /
MBh, 14, 43, 28.2 jihvāsthaśca tathā somo rasajñāne vidhīyate //
MBh, 14, 53, 8.2 yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe //
MBh, 14, 76, 15.2 rāhur agrasad ādityaṃ yugapat somam eva ca //
MBh, 14, 90, 21.1 abhiṣūya tato rājan somaṃ somapasattamāḥ /
MBh, 14, 90, 21.1 abhiṣūya tato rājan somaṃ somapasattamāḥ /
MBh, 15, 23, 17.2 mahādānāni dattāni pītaḥ somo yathāvidhi //
MBh, 15, 39, 13.2 sa soma iha saubhadro yogād evābhavad dvidhā //
MBh, 18, 4, 15.1 somena sahitaṃ paśya saubhadram aparājitam /
MBh, 18, 5, 16.1 varcā nāma mahātejāḥ somaputraḥ pratāpavān /
MBh, 18, 5, 17.2 viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ //
Manusmṛti
ManuS, 3, 85.1 agneḥ somasya caivādau tayoś caiva samastayoḥ /
ManuS, 3, 158.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
ManuS, 3, 180.1 somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam /
ManuS, 3, 211.1 agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ /
ManuS, 3, 257.1 munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam /
ManuS, 4, 52.1 pratyagniṃ pratisūryaṃ ca pratisomodakadvijam /
ManuS, 5, 96.1 somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca /
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
ManuS, 9, 128.2 somāya rājñe satkṛtya prītātmā saptaviṃśatim //
ManuS, 9, 311.2 kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān //
ManuS, 10, 88.1 apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ /
ManuS, 11, 7.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
ManuS, 11, 8.1 ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
ManuS, 11, 27.2 kᄆptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 14.2 uṣitaḥ sahadevatvaṃ somaloke mahīyate //
Rāmāyaṇa
Rām, Bā, 1, 17.1 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ /
Rām, Bā, 26, 19.1 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam /
Rām, Ay, 22, 4.2 skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ //
Rām, Ay, 36, 10.2 dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ //
Rām, Ay, 55, 14.2 nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram //
Rām, Ay, 85, 17.1 iha me bhagavān somo vidhattām annam uttamam /
Rām, Ay, 101, 28.2 agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ //
Rām, Ār, 1, 11.1 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
Rām, Ār, 11, 18.1 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca /
Rām, Ār, 30, 19.2 havirdhāneṣu yaḥ somam upahanti mahābalaḥ //
Rām, Ār, 38, 12.2 agner indrasya somasya yamasya varuṇasya ca /
Rām, Ār, 67, 1.3 yathā somasya śakrasya sūryasya ca yathā vapuḥ //
Rām, Ki, 39, 16.1 somasūryātmajaiḥ sārdhaṃ vānarair vānarottama /
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Yu, 21, 22.2 saumyaḥ somātmajaścātra rājan dadhimukhaḥ kapiḥ //
Rām, Yu, 105, 24.1 agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa /
Rām, Yu, 115, 27.2 dadṛśustaṃ vimānasthaṃ narāḥ somam ivāmbare //
Rām, Utt, 74, 6.1 somaśca rājasūyena iṣṭvā dharmeṇa dharmavit /
Rām, Utt, 79, 9.2 jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam //
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Rām, Utt, 96, 1.1 avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam /
Saundarānanda
SaundĀ, 1, 15.2 kāle nimīyate somo na cākāle pramīyate //
SaundĀ, 2, 31.1 dānairajasravipulaiḥ somaṃ viprān asūṣavat /
SaundĀ, 2, 36.1 gurubhirvidhivat kāle saumyaḥ somam amīmapat /
SaundĀ, 2, 44.1 tenāpāyi yathākalpaṃ somaśca yaśa eva ca /
Śira'upaniṣad
ŚiraUpan, 1, 9.1 yo vai rudraḥ sa bhagavān yaś ca somas tasmai vai namonamaḥ //
ŚiraUpan, 1, 33.4 kim u dhūrtir amṛtaṃ martyasya somasūryapurastāt sūkṣmaḥ puruṣaḥ /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 2, 6.2 somo yatrātiricyate tatra saṃjāyate manaḥ //
Agnipurāṇa
AgniPur, 12, 1.3 brahmaṇo 'tristataḥ somaḥ somājjātaḥ purūravāḥ //
AgniPur, 12, 1.3 brahmaṇo 'tristataḥ somaḥ somājjātaḥ purūravāḥ //
AgniPur, 13, 2.2 somaḥ somādbudhastasmādaila āsīt purūravāḥ //
AgniPur, 13, 2.2 somaḥ somādbudhastasmādaila āsīt purūravāḥ //
AgniPur, 18, 25.2 upagamyābravīdetān rājā somaḥ prajāpatīn //
AgniPur, 18, 30.1 saptaviṃśati somāya catasro 'riṣṭanemine /
AgniPur, 18, 35.1 āpo dhruvaṃ ca somaṃ ca dharaś caivānilo 'nalaḥ /
AgniPur, 18, 36.2 dhruvasya kālo lokānto varcāḥ somasya vai sutaḥ //
AgniPur, 20, 12.2 somaṃ durvāsasaṃ putraṃ dattātreyaṃ ca yoginam //
Amarakośa
AKośa, 1, 102.2 abjo jaivātṛkaḥ somo glaur mṛgāṅkaḥ kalānidhiḥ //
AKośa, 2, 414.2 sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 5.2 saumyatvād atra somo hi balavān hīyate raviḥ //
AHS, Sū., 11, 38.1 snigdhaṃ somātmakaṃ śuddham īṣallohitapītakam /
AHS, Śār., 1, 33.3 brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau /
AHS, Śār., 3, 96.1 śleṣmā somaḥ śleṣmalas tena saumyo gūḍhasnigdhaśliṣṭasaṃdhyasthimāṃsaḥ /
AHS, Utt., 25, 31.1 ānūpavesavārādyaiḥ svedaḥ somāstilāḥ punaḥ /
AHS, Utt., 35, 46.1 athavā muṣkakaśvetāsomatvaktāmravallitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 104.2 tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ //
Daśakumāracarita
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 2, 20.2 so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ /
DKCar, 2, 6, 12.1 sādya nāma kanyā kandukāvatī somāpīḍāṃ devīṃ kandukavihāreṇārādhayiṣyati //
Harivaṃśa
HV, 2, 38.2 upagamyābravīd etān rājā somaḥ pratāpavān //
HV, 2, 41.2 bhāryā vo 'stu mahābhāgā somavaṃśavivardhinī //
HV, 2, 44.1 tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
HV, 2, 45.2 dakṣo jajñe mahātejāḥ somasyāṃśena bhārata //
HV, 2, 46.1 putrān utpādayāmāsa somavaṃśavivardhanān /
HV, 2, 47.3 śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ //
HV, 2, 52.2 dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ //
HV, 3, 24.2 saptaviṃśati somāya catasro 'riṣṭanemaye //
HV, 3, 30.1 yā rājan somapatnyas tu dakṣaḥ prācetaso dadau /
HV, 3, 32.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
HV, 3, 34.1 somasya bhagavān varcā varcasvī yena jāyate /
HV, 3, 53.1 saptaviṃśat tu yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
HV, 4, 2.2 yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat //
HV, 5, 5.2 prāvartan na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ //
HV, 6, 16.2 vatsaḥ somo 'bhavat teṣāṃ dogdhā cāṅgirasaḥ sutaḥ //
HV, 9, 71.3 somasya bharataśreṣṭha dhārormikalilo mahān //
HV, 12, 36.1 śrāddhair āpyāyitāś caiva pitaraḥ somam avyayam /
HV, 12, 37.1 śrāddhair āpyāyitaḥ somo lokam āpyāyayiṣyati /
HV, 13, 3.2 vartanti devapravarā devānāṃ somavardhanāḥ //
HV, 13, 11.2 āpyāyayanti ye pūrvaṃ somaṃ yogabalena vai //
HV, 13, 12.2 eṣa vai prathamaḥ kalpaḥ somapānāṃ anuttamaḥ //
HV, 13, 67.1 somasyāpyāyanaṃ kṛtvā vahner vaivasvatasya ca /
HV, 19, 34.2 śrāddhasya phalam uddiśya somasyāpyāyanāya vai //
HV, 19, 35.1 somo hi bhagavān devo lokasyāpyāyanaṃ param /
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 20, 4.2 somatvaṃ tanur āpede mahābuddhasya bhārata //
HV, 20, 5.1 ūrdhvam ācakrame tasya somatvaṃ bhāvitātmanaḥ /
HV, 20, 9.1 patitaṃ somam ālokya brahmā lokapitāmahaḥ /
HV, 20, 13.1 tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ /
HV, 20, 16.2 poṣṭā hi bhagavān somo jagato jagatīpate //
HV, 20, 22.1 sa tat prāpya mahad rājyaṃ somaḥ somavatāṃ varaḥ /
HV, 20, 25.1 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam /
HV, 20, 40.1 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ /
HV, 20, 42.2 somasyeti mahātmānaṃ kumāraṃ dasyuhantamam //
HV, 20, 43.1 taṃ mūrdhny upāghrāya tadā somo dhātā prajāpatiḥ /
HV, 20, 45.2 tato yakṣmābhibhūtas tu somaḥ prakṣīṇamaṇḍalaḥ /
HV, 20, 47.1 etat somasya te janma kīrtitaṃ kīrtivardhanam /
HV, 20, 48.2 somasya janma śrutvaiva sarvapāpaiḥ pramucyate //
HV, 21, 18.2 rājā paramatejasvī somavaṃśavivardhanaḥ //
HV, 23, 9.2 rudrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam //
HV, 23, 35.2 yajatā saha śakreṇa somaḥ pīto mahātmanā //
HV, 30, 24.1 yūpān samitsrucaṃ somaṃ pavitraṃ paridhīn api /
HV, 30, 35.2 somabhūtaś ca bhūtānām agnibhūto 'gnivarcasām //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 6, 19.1 satyam arkāc ca somāc ca param adhyāsmahe padam /
Kāmasūtra
KāSū, 7, 2, 36.0 snuhīsomārkakṣīrair avalgujāphalair bhāvitānyāmalakāni keśānāṃ śvetīkaraṇam //
Kāvyālaṃkāra
KāvyAl, 4, 48.1 bhūbhṛtāṃ pītasomānāṃ nyāyye vartmani tiṣṭhatām /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 9, 83.2 bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam //
KūPur, 1, 10, 60.2 pīyate devatāsaṅghaistasmai somātmane namaḥ //
KūPur, 1, 12, 8.1 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam /
KūPur, 1, 15, 5.2 viṃśat sapta ca somāya catasro 'riṣṭanemine //
KūPur, 1, 15, 11.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
KūPur, 1, 15, 13.1 somasya bhagavān varcā dharasya draviṇaḥ sutaḥ /
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 17, 17.1 saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
KūPur, 1, 19, 6.1 ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye /
KūPur, 1, 20, 10.2 babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ //
KūPur, 1, 20, 10.2 babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ //
KūPur, 1, 21, 42.2 gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate //
KūPur, 1, 24, 51.1 tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ /
KūPur, 1, 25, 89.2 sahasrahastacaraṇaḥ sūryasomāgnilocanaḥ //
KūPur, 1, 36, 6.2 rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ //
KūPur, 1, 36, 7.1 somalokamavāpnoti somena saha modate /
KūPur, 1, 36, 7.1 somalokamavāpnoti somena saha modate /
KūPur, 1, 36, 12.1 śataṃ varṣasahasrāṇi somaloke mahīyate /
KūPur, 1, 39, 22.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
KūPur, 1, 39, 24.2 nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati //
KūPur, 1, 39, 35.1 uttareṇa tu somasya tannāmāni nibodhata /
KūPur, 1, 41, 28.1 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
KūPur, 1, 41, 30.1 sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite /
KūPur, 1, 41, 31.1 kṣīṇāyitaṃ suraiḥ somam āpyāyayati nityadā /
KūPur, 1, 41, 32.1 eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ /
KūPur, 1, 41, 33.1 sampūrṇam ardhamāsena taṃ somamamṛtātmakam /
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
KūPur, 1, 44, 23.1 tasyāḥ pūrveṇa digbhāge somasya paramā purī /
KūPur, 1, 44, 23.2 nāmnā kāntimatī śubhrā tatra somo virājate //
KūPur, 1, 47, 3.2 nārādo dundubhiścaiva somaśca ṛṣabhastathā /
KūPur, 1, 47, 10.1 ijyate bhagavān somo varṇaistatra nivāsibhiḥ /
KūPur, 1, 47, 10.2 teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṅgavāḥ //
KūPur, 2, 5, 9.2 daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam //
KūPur, 2, 6, 20.2 somaḥ sa manniyogena coditaḥ kila vartate //
KūPur, 2, 13, 29.1 madhuparke ca some ca tāmbūlasya ca bhakṣaṇe /
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 16, 46.3 nāśuciḥ sūryasomādīn grahānālokayed budhaḥ //
KūPur, 2, 17, 8.2 somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ //
KūPur, 2, 21, 38.2 āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ //
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 24, 13.2 adhikaṃ cāpi vidyeta sa somaṃ pātumarhati //
KūPur, 2, 24, 14.1 eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate /
KūPur, 2, 24, 14.2 somenārādhayed devaṃ somalokamaheśvaram //
KūPur, 2, 24, 14.2 somenārādhayed devaṃ somalokamaheśvaram //
KūPur, 2, 24, 15.1 na somayāgādadhiko maheśārādhane kratuḥ /
KūPur, 2, 24, 15.2 samo vā vidyate tasmāt somenābhyarcayet param //
KūPur, 2, 26, 28.1 prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ /
KūPur, 2, 31, 46.2 somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam //
KūPur, 2, 31, 50.2 toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam //
KūPur, 2, 31, 59.1 iti somāṣṭakeneśaṃ praṇanāma pitāmahaḥ /
KūPur, 2, 39, 34.2 snātamātro narastatra somaloke mahīyate //
KūPur, 2, 39, 47.1 somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
KūPur, 2, 39, 48.2 sarvapāpaviśuddhātmā somalokaṃ sa gacchati //
KūPur, 2, 39, 50.2 snātamātro narastatra somaloke mahīyate //
KūPur, 2, 39, 84.2 prīyate tasya nandīśaḥ somaloke mahīyate //
KūPur, 2, 43, 55.2 prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham //
Laṅkāvatārasūtra
LAS, 2, 34.2 bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham //
LAS, 2, 46.1 somabhāskarasaṃsthānā merupadmopamāḥ katham /
LAS, 2, 64.1 nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 167.1 somabhāskarasaṃsthānaṃ padmapātālasādṛśam /
Liṅgapurāṇa
LiPur, 1, 5, 47.2 somaś ca vai śrutiḥ ṣaṣṭhī pañcātreyāstu sūnavaḥ //
LiPur, 1, 18, 2.2 sūryāgnisomavarṇāya yajamānāya vai namaḥ //
LiPur, 1, 18, 13.1 bhasmadigdhaśarīrāya bhānusomāgnihetave /
LiPur, 1, 18, 31.1 namaḥ somāya sūryāya bhavāya bhavahāriṇe /
LiPur, 1, 23, 40.1 somaś ca mantrasaṃyukto yasmānmama mukhāccyutaḥ /
LiPur, 1, 23, 41.1 tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam /
LiPur, 1, 25, 20.2 tattoye bhānusomāgnimaṇḍalaṃ ca smaredvaśī //
LiPur, 1, 27, 27.1 sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate /
LiPur, 1, 27, 27.2 somasyādhas tathā sūryastasyādhaḥ pāvakaḥ svayam //
LiPur, 1, 27, 28.2 avyaktādicaturdikṣu somasyānte guṇatrayam //
LiPur, 1, 28, 11.2 na jāyante tathā somaṃ vinā nāsti jagattrayam //
LiPur, 1, 28, 25.2 aindrī cendre tathā saumyā some nārāyaṇe tathā //
LiPur, 1, 34, 1.3 agnirhyahaṃ somakartā somaścāgnimupāśritaḥ //
LiPur, 1, 34, 1.3 agnirhyahaṃ somakartā somaścāgnimupāśritaḥ //
LiPur, 1, 34, 6.1 ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ /
LiPur, 1, 34, 7.1 ahamagnirmahātejāḥ somaścaiṣā mahāṃbikā /
LiPur, 1, 34, 7.2 ahamagniś ca somaś ca prakṛtyā puruṣaḥ svayam //
LiPur, 1, 35, 6.1 varuṇaścaiva vāyuś ca somo dhanada eva ca /
LiPur, 1, 36, 16.2 netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ //
LiPur, 1, 41, 32.1 mahādevāya somāya amṛtāya namo'stu te /
LiPur, 1, 42, 8.2 harṣagadgadayā vācā somaṃ somavibhūṣaṇam //
LiPur, 1, 42, 13.2 somaḥ somopamaḥ prītastatraivāntaradhīyata //
LiPur, 1, 43, 19.1 tuṣṭo'bravīnmahādevaḥ somaḥ somārdhabhūṣaṇaḥ /
LiPur, 1, 45, 3.1 tārakāgrahasomārkā dhruvaḥ saptarṣayas tathā /
LiPur, 1, 48, 22.1 tasminmahābhujaḥ śarvaḥ somasūryāgnilocanaḥ /
LiPur, 1, 48, 24.2 somasya varuṇasyātha nirṛteḥ pāvakasya ca //
LiPur, 1, 50, 15.1 vaivasvatasya somasya vāyornāgādhipasya ca /
LiPur, 1, 50, 16.2 kuberasya ca somasya tathānyeṣāṃ mahātmanām //
LiPur, 1, 51, 21.2 tasminnāyatane somaḥ sadāste sagaṇo haraḥ //
LiPur, 1, 52, 3.1 ākāśāṃbhonidhir yo'sau soma ityabhidhīyate /
LiPur, 1, 52, 6.1 parivartatyaharaho yathā somastathaiva sā /
LiPur, 1, 54, 3.1 saumye somasya vipulā tāsu digdevatāḥ sthitāḥ /
LiPur, 1, 56, 3.2 somo hyambumayair gobhiḥ śuklaiḥ śuklagabhastimān //
LiPur, 1, 56, 5.1 devaiḥ pītaṃ kṣaye somamāpyāyayati nityaśaḥ /
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 56, 9.2 pānārthamamṛtaṃ somaṃ paurṇamāsyāmupāsate //
LiPur, 1, 56, 10.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca //
LiPur, 1, 56, 12.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
LiPur, 1, 57, 20.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
LiPur, 1, 57, 29.2 nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati //
LiPur, 1, 58, 2.3 ṛkṣāṇāmoṣadhīnāṃ ca somaṃ brahmā prajāpatiḥ //
LiPur, 1, 59, 28.2 somo bibharti tābhistu manuṣyapitṛdevatāḥ //
LiPur, 1, 59, 43.2 nakṣatragrahasomānāṃ pratiṣṭhāyonireva ca //
LiPur, 1, 59, 44.2 nakṣatrādhipatiḥ somo nayanaṃ vāmamīśituḥ //
LiPur, 1, 61, 9.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
LiPur, 1, 61, 17.1 dyutimānṛṣiputrastu somo devo vasuḥ smṛtaḥ /
LiPur, 1, 61, 21.1 somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ /
LiPur, 1, 61, 31.2 ādityameti somācca punaḥ saureṣu parvasu //
LiPur, 1, 61, 41.2 tviṣimān dharmaputrastu somo devo vasustu saḥ //
LiPur, 1, 63, 12.2 viṃśatsapta ca somāya catasro 'riṣṭanemaye //
LiPur, 1, 63, 19.2 āpo dhruvaś ca somaś ca dharaścaivānilo'nalaḥ //
LiPur, 1, 63, 74.1 bhadrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam /
LiPur, 1, 65, 1.2 ādityavaṃśaṃ somasya vaṃśaṃ vaṃśavidāṃ vara /
LiPur, 1, 65, 21.2 sudyumno mānavaḥ śrīmān somavaṃśapravṛddhaye //
LiPur, 1, 65, 25.1 somavaṃśāgrajo dhīmānbhavabhaktaḥ pratāpavān /
LiPur, 1, 65, 61.1 sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ /
LiPur, 1, 67, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśe yayāticaritaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 69, 93.2 ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ //
LiPur, 1, 72, 3.1 rathāṅgaṃ dakṣiṇaṃ sūryo vāmāṅgaṃ soma eva ca /
LiPur, 1, 72, 24.2 iṣurviṣṇurmahātejāḥ śalyaṃ somaḥ śarasya ca //
LiPur, 1, 72, 127.1 jyeṣṭhāya rudrarūpāya somāya varadāya ca /
LiPur, 1, 72, 139.2 vahnisomārkarūpāya ṣaṭtriṃśacchaktirūpiṇe //
LiPur, 1, 74, 4.2 mauktikaṃ somarāḍ dhīmāṃs tathā liṅgamanuttamam //
LiPur, 1, 75, 7.2 somasūryāgnayo netre diśaḥ śrotraṃ mahātmanaḥ //
LiPur, 1, 76, 13.1 kaṇṭhātsomaṃ tathātmānaṃ bhrūmadhyānmastakāddivam /
LiPur, 1, 76, 17.1 vṛṣārūḍhaṃ tu yaḥ kuryātsomaṃ somārdhabhūṣaṇam /
LiPur, 1, 76, 17.1 vṛṣārūḍhaṃ tu yaḥ kuryātsomaṃ somārdhabhūṣaṇam /
LiPur, 1, 76, 24.1 brahmendraviṣṇusomādyaiḥ sadā sarvairnamaskṛtam /
LiPur, 1, 76, 52.2 dhanurbāṇasamāyuktaṃ somaṃ somārdhabhūṣaṇam //
LiPur, 1, 76, 58.1 bhāskaraṃ ca tathā somaṃ brahmāṇīṃ ca maheśvarīm /
LiPur, 1, 79, 7.2 madārtaḥ pūjayan rudraṃ somasthānamavāpnuyāt //
LiPur, 1, 79, 12.2 oṅkārapadmamadhye tu somasūryāgnisaṃbhave //
LiPur, 1, 82, 5.1 padmāsanasthaḥ someśaḥ pāpamāśu vyapohatu /
LiPur, 1, 82, 33.1 ākāśadeho digbāhuḥ somasūryāgnilocanaḥ /
LiPur, 1, 82, 46.1 varuṇo vāyusomau ca īśāno bhagavān hariḥ /
LiPur, 1, 82, 73.2 arkaḥ somo'ṅgārakaś ca budhaścaiva bṛhaspatiḥ //
LiPur, 1, 82, 102.1 pādāṅguṣṭhena somāṅgapeṣakaḥ prabhusaṃjñakaḥ /
LiPur, 1, 83, 51.2 somalokamanuprāpya somena saha modate //
LiPur, 1, 83, 51.2 somalokamanuprāpya somena saha modate //
LiPur, 1, 85, 191.1 japedaṣṭottaraśataṃ somamṛtyuharo bhavet /
LiPur, 1, 86, 94.1 kālātmā soma eveha vijñānamaya ucyate /
LiPur, 1, 86, 130.2 īśānaḥ somabimbe ca mahādeva iti smṛtaḥ //
LiPur, 1, 86, 135.1 netre ca dakṣiṇe vāme somaṃ hṛdi vibhuṃ dvijāḥ /
LiPur, 1, 88, 3.1 kalpayeccāsanaṃ padmaṃ somasūryāgnisaṃyutam /
LiPur, 1, 91, 2.1 arundhatīṃ dhruvaṃ caiva somachāyāṃ mahāpatham /
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 95, 20.2 sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī //
LiPur, 1, 98, 42.1 nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī /
LiPur, 1, 98, 42.2 somapo 'mṛtapaḥ somo mahānītirmahāmatiḥ //
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 102, 34.1 somo gadāṃ dhaneśaś ca daṇḍaṃ daṇḍabhṛtāṃ varaḥ /
LiPur, 1, 104, 20.1 bhānusomāgninetrāya paramātmasvarūpiṇe /
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
LiPur, 2, 12, 18.2 tasya somāhvayā mūrtiḥ śaṅkarasya jagadguroḥ //
LiPur, 2, 12, 19.1 tasya somātmakaṃ rūpaṃ śukratvena vyavasthitam /
LiPur, 2, 12, 20.2 vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ //
LiPur, 2, 12, 21.2 sarvabhūtaśarīreṣu somākhyā mūrtiruttamā //
LiPur, 2, 12, 22.2 mūrtiḥ somāhvayā tasya devadevasya śāsituḥ //
LiPur, 2, 12, 23.2 somāhvayā tanustasya bhavānīmiti nirdiśet //
LiPur, 2, 12, 24.2 prasiddharūpametadvai somātmakam umāpateḥ //
LiPur, 2, 12, 25.2 somātmakaṃ vapustasya śaṃbhorbhagavataḥ prabhoḥ //
LiPur, 2, 12, 27.1 jīvatvena sthite tasmiñchive somātmake prabhau /
LiPur, 2, 13, 15.1 somātmako budhairdevo mahādeva iti smṛtaḥ /
LiPur, 2, 13, 15.2 somātmakasya devasya mahādevasya sūribhiḥ //
LiPur, 2, 17, 6.2 somaṃ sasarja yajñārthaṃ somādidamajāyata //
LiPur, 2, 17, 6.2 somaṃ sasarja yajñārthaṃ somādidamajāyata //
LiPur, 2, 17, 7.2 viṣṇurnārāyaṇaḥ śrīmān sarvaṃ somamayaṃ jagat //
LiPur, 2, 18, 2.1 bhūtāni ca tathā sūryaḥ somaścāṣṭau grahāstathā /
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
LiPur, 2, 19, 23.1 somamaṅgārakaṃ devaṃ budhaṃ buddhimatāṃ varam /
LiPur, 2, 19, 31.1 somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa /
LiPur, 2, 19, 38.1 somaṃ sitaṃ bhūmijam agnivarṇaṃ cāmīkarābhaṃ budhamindusūnum /
LiPur, 2, 21, 9.1 sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam /
LiPur, 2, 22, 58.1 somamaṅgārakaṃ caiva budhaṃ buddhimatāṃvaram /
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 100.2 ātmano dakṣiṇe caiva somāyeti dvijottama //
LiPur, 2, 26, 13.2 somasūryāgnisampanne mūrtitrayasamanvite //
LiPur, 2, 27, 107.1 ajeśaḥ kṣemarudraśca somo 'ṃśo lāṅgalī tathā /
LiPur, 2, 28, 70.1 somamaṅgārakaṃ caiva budhaṃ gurumanukramāt /
LiPur, 2, 46, 4.1 vāyoḥ somasya yakṣasya kuberasyāmitātmanaḥ /
LiPur, 2, 50, 44.2 some vā pariviṣṭe tu mantreṇānena suvratāḥ //
LiPur, 2, 51, 7.2 vidyayā harataḥ somamindravaireṇa suvratāḥ //
LiPur, 2, 51, 11.1 prasahya somamapibatsagaṇaiśca śacīpatiḥ /
LiPur, 2, 54, 20.1 tathā somasya sūryasya vahneragnitrayasya ca /
Matsyapurāṇa
MPur, 2, 12.2 somasūryāvahaṃ brahmā caturlokasamanvitaḥ //
MPur, 4, 49.1 somakanyābhavat patnī mārīṣā nāma viśrutā /
MPur, 4, 50.2 ajījanat somakanyā nadīṃ candravatīṃ tathā //
MPur, 4, 51.1 somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ /
MPur, 4, 55.2 saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ /
MPur, 5, 13.2 saptaviṃśatiṃ somāya catasro'riṣṭanemaye //
MPur, 5, 21.1 āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ /
MPur, 5, 23.1 dhruvasya kālaḥ putrastu varcāḥ somādajāyata /
MPur, 10, 16.2 tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat //
MPur, 11, 1.3 somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi //
MPur, 11, 45.1 ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ /
MPur, 12, 14.2 somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ //
MPur, 13, 1.3 raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ //
MPur, 17, 38.1 indrāgnisomasūktāni pāvanāni svaśaktitaḥ /
MPur, 23, 1.2 somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada /
MPur, 23, 5.2 taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo'bhavacchiśuḥ //
MPur, 23, 11.2 tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ //
MPur, 23, 13.2 tenauṣadhīśaḥ somo 'bhūddvijeśaścāpi gadyate //
MPur, 23, 18.1 tato vavre varānsomaḥ śakralokaṃ jayāmyaham /
MPur, 23, 26.1 dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā /
MPur, 23, 26.2 svakīyā iva somo'pi kāmayāmāsa tāstadā //
MPur, 23, 28.2 somaḥ prāpyātha duṣprāpyamaiśvaryamṛṣisaṃskṛtam /
MPur, 23, 34.1 sa yācayāmāsa tatastu dainyātsomaṃ svabhāryārthamanaṅgataptaḥ /
MPur, 23, 37.2 yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ //
MPur, 23, 39.2 lakṣais tribhir dvādaśabhī rathānāṃ somo'pyagāttatra vivṛddhamanyuḥ //
MPur, 23, 41.1 sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ /
MPur, 23, 43.2 rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam //
MPur, 23, 43.2 rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam //
MPur, 23, 45.2 akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam //
MPur, 23, 46.1 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam /
MPur, 24, 3.2 rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ //
MPur, 24, 7.1 somasyeti cirādāha tato'gṛhṇādvidhuḥ sutam /
MPur, 31, 12.2 somaścendraśca vāyuśca yamaśca varuṇaśca vā /
MPur, 44, 46.3 prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ //
MPur, 48, 93.2 somaḥ śukreṇa vai rājñā saha pīto mahātmanā //
MPur, 49, 28.2 tataḥ kratuṃ marutsomaṃ putrārthe samupāharat //
MPur, 49, 29.1 tena te marutastasya marutsomena tuṣṭuvuḥ /
MPur, 50, 33.2 sahadevātmajaḥ śrīmān somavit sa mahātapāḥ //
MPur, 50, 34.1 śrutaśravāstu somādermāgadhāḥ parikīrtitāḥ /
MPur, 55, 8.2 jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle //
MPur, 57, 4.1 yadā somadine śuklā bhavetpañcadaśī kvacit /
MPur, 57, 6.2 somāya varadāyātha viṣṇave ca namo namaḥ //
MPur, 57, 7.2 pūjayetphalapuṣpaiśca somanāmāni kīrtayan //
MPur, 57, 8.1 somāya śāntāya namo'stu pādāvanantadhāmneti ca jānujaṅghe /
MPur, 57, 23.2 somarūpasya te tadvanmamābhedo'stu bhūtibhiḥ //
MPur, 61, 30.2 tasyai mānuṣaloke tvaṃ gaccha somasutātmajam //
MPur, 91, 1.3 yatpradānānnaro yāti somalokamanuttamam //
MPur, 91, 10.1 somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ /
MPur, 92, 18.1 somasūryādayo yasya tejasā vigataprabhāḥ /
MPur, 93, 10.1 sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ /
MPur, 93, 12.1 pūrveṇa bhārgavaṃ vidyātsomaṃ dakṣiṇapūrvake /
MPur, 93, 17.2 somaśukrau tathā śveto budhajīvau ca piṅgalau /
MPur, 93, 19.1 guḍaudanaṃ raverdadyātsomāya ghṛtapāyasam /
MPur, 93, 34.1 āpyāyasveti somāya mantreṇa juhuyātpunaḥ /
MPur, 95, 21.2 namaste paramānanda namaḥ somārdhadhāriṇe //
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
MPur, 107, 13.1 somalokamavāpnoti somena saha modate /
MPur, 107, 13.1 somalokamavāpnoti somena saha modate /
MPur, 107, 18.1 śataṃ varṣasahasrāṇāṃ somaloke mahīyate /
MPur, 116, 5.2 kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām //
MPur, 121, 28.1 somapādātprasūtā sā saptadhā pravibhajyate /
MPur, 124, 24.1 tulyā mahendrapuryāpi somasyāpi vibhāvarī /
MPur, 124, 31.1 vibhāvaryāṃ somapuryāmuttiṣṭhati vibhāvasuḥ /
MPur, 126, 54.1 devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati /
MPur, 126, 54.2 somasya śuklapakṣādau bhāskare parataḥ sthite //
MPur, 126, 55.1 āpūryate paro bhāgaḥ somasya tu ahaḥkramāt /
MPur, 126, 55.2 tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ //
MPur, 126, 59.1 evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt /
MPur, 126, 61.2 bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate //
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 126, 64.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
MPur, 127, 10.1 ādityanilayo rāhuḥ somaṃ gacchati parvasu /
MPur, 127, 10.2 ādityameti somācca tamaso'nteṣu parvasu //
MPur, 128, 28.1 nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca /
MPur, 128, 40.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
MPur, 128, 47.1 dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ /
MPur, 128, 61.2 ādityātsa tu niṣkramya somaṃ gacchati parvasu //
MPur, 128, 62.1 ādityameti somācca punaḥ saureṣu parvasu /
MPur, 128, 70.1 somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ /
MPur, 128, 72.1 nakṣatramaṇḍalaṃ cāpi somād ūrdhvaṃ prasarpati /
MPur, 133, 40.2 sa iṣurviṣṇusomāgnitridaivatamayo'bhavat //
MPur, 133, 41.1 ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ /
MPur, 140, 53.2 tridhā iva hutāśaśca somo nārāyaṇastathā //
MPur, 141, 3.3 ailasya divi saṃyogaṃ somena saha dhīmatā //
MPur, 141, 4.1 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā /
MPur, 141, 7.2 pracaskanda tataḥ somamarcayitvā pariśramāt //
MPur, 141, 8.2 tataḥ sa divi somaṃ vai hyupatasthe pitṝnapi //
MPur, 141, 10.2 tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate //
MPur, 141, 11.1 svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye /
MPur, 141, 18.2 somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ //
MPur, 141, 21.1 yasmātprasūyate somo māsi māsi viśeṣataḥ /
MPur, 141, 21.2 tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām /
MPur, 141, 21.3 etattadamṛtaṃ somamavāpa madhu caiva hi //
MPur, 141, 22.1 tataḥ pītasudhaṃ somaṃ sūryo'sāvekaraśminā /
MPur, 141, 22.2 āpyāyate suṣumnena somaṃ tu somapāyinam //
MPur, 141, 22.2 āpyāyate suṣumnena somaṃ tu somapāyinam //
MPur, 141, 25.2 evamāpyāyitaḥ somaḥ śuklapakṣe'pyahaḥkramāt /
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
MPur, 141, 28.1 evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ /
MPur, 141, 28.2 samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 141, 29.1 ityeṣa pitṛmānsomaḥ smṛtastadvasudhātmakaḥ /
MPur, 141, 54.2 arkanirmaṇḍale some parvakālaḥ kalāḥ smṛtāḥ //
MPur, 141, 55.1 yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā /
MPur, 141, 56.1 tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī /
MPur, 141, 56.2 tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ //
MPur, 141, 57.1 ityete pitaro devāḥ somapāḥ somavardhanāḥ /
MPur, 141, 65.1 māsaśrāddhaṃ hi bhuñjānāste'tyete somalaukikāḥ /
MPur, 141, 81.1 ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām /
MPur, 141, 82.1 ityeṣa somasūryābhyāmailasya ca samāgamaḥ /
MPur, 146, 16.2 saptaviṃśatiṃ somāya catasro'riṣṭanemaye //
MPur, 150, 135.1 cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam /
MPur, 161, 14.1 bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ /
MPur, 162, 23.1 astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā /
MPur, 163, 38.2 somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ //
MPur, 167, 58.1 ahaṃ varṣamahaṃ somaḥ parjanyo'hamahaṃ raviḥ /
MPur, 171, 31.2 nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ //
MPur, 171, 46.2 viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram //
MPur, 172, 4.2 brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ //
MPur, 172, 47.2 śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām //
MPur, 174, 24.1 somaḥ śvetahaye bhāti syandane śītaraśmivān /
MPur, 174, 27.2 dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam //
MPur, 176, 1.3 saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham //
MPur, 176, 2.1 gaccha soma sahāyatvaṃ kuru pāśadharasya vai /
MPur, 176, 5.2 na viduḥ soma devāpi ye ca nakṣatrayonayaḥ //
MPur, 176, 9.1 tvaṃ kāntiḥ kāntivapuṣāṃ tvaṃ somaḥ somapāyinām /
MPur, 176, 9.1 tvaṃ kāntiḥ kāntivapuṣāṃ tvaṃ somaḥ somapāyinām /
MPur, 176, 11.1 soma uvāca /
Nāradasmṛti
NāSmṛ, 2, 1, 58.1 māṃsaudanatilakṣaumasomapuṣpaphalapalāḥ /
NāSmṛ, 2, 18, 24.2 agner indrasya somasya yamasya dhanadasya ca //
NāSmṛ, 2, 18, 27.2 prajānāṃ darśanaṃ yāti soma ity ucyate tadā //
Nāṭyaśāstra
NāṭŚ, 3, 5.2 somaṃ sūryaṃ ca maruto lokapālāṃstathāśvinau //
NāṭŚ, 3, 38.1 ghṛtaudanena hutabhuksomārkau tu guḍaudanaiḥ /
NāṭŚ, 3, 59.1 sarvagrahapate soma dvijarāja jagatpriya /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 116.1 kṣīraṃ pibanti madhu te pibanti somaṃ pibantyamṛtena sārdham /
PABh zu PāśupSūtra, 1, 9, 294.1 māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 24.2 somo vyānamapānaṃ te parjanyaḥ parirakṣatu //
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 15, 21.2 ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram /
Su, Sū., 21, 8.1 visargādānavikṣepaiḥ somasūryānilā yathā /
Su, Sū., 36, 5.3 saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante /
Su, Sū., 37, 24.1 samaṅgā somasaralā somavalkaḥ sacandanaḥ /
Su, Sū., 45, 60.1 rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /
Su, Śār., 4, 3.1 agniḥ somo vāyuḥ sattvaṃ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Cik., 15, 6.1 ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini /
Su, Cik., 17, 21.2 prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam //
Su, Cik., 18, 33.2 visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe //
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 29, 3.1 brahmādayo 'sṛjan pūrvamamṛtaṃ somasaṃjñitam /
Su, Cik., 29, 4.1 eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiś caturviṃśatidhā bhidyate //
Su, Cik., 29, 8.2 ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 29, 14.1 oṣadhīnāṃ patiṃ somam upayujya vicakṣaṇaḥ /
Su, Cik., 29, 20.1 sarveṣām eva somānāṃ pattrāṇi daśa pañca ca /
Su, Cik., 29, 21.1 ekaikaṃ jāyate pattraṃ somasyāharahas tadā /
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Su, Cik., 29, 29.1 haṭhavat plavate tatra candramāḥ somasattamaḥ /
Su, Cik., 29, 31.2 atra santyapare cāpi somāḥ somasamaprabhāḥ //
Su, Cik., 29, 31.2 atra santyapare cāpi somāḥ somasamaprabhāḥ //
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Su, Cik., 30, 5.2 tāsāṃ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ /
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 30, 8.2 gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā //
Su, Cik., 30, 29.1 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā /
Su, Cik., 30, 29.1 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā /
Su, Cik., 30, 30.1 nihitaṃ somavīryāsu some cāpyoṣadhīpatau /
Su, Cik., 30, 30.1 nihitaṃ somavīryāsu some cāpyoṣadhīpatau /
Su, Cik., 30, 37.1 somavaccātra varteta phalaṃ tāvac ca kīrtitam /
Su, Cik., 30, 37.2 sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau //
Su, Ka., 1, 37.2 atra pralepaḥ śyāmendragopāsomotpalāni ca //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 2.2, 1.10 aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā /
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Viṣṇupurāṇa
ViPur, 1, 8, 7.3 dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt //
ViPur, 1, 10, 8.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
ViPur, 1, 12, 36.2 vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim //
ViPur, 1, 12, 91.1 sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ /
ViPur, 1, 14, 26.2 jīvabhūtaḥ samastasya tasmai somātmane namaḥ //
ViPur, 1, 15, 5.2 upagamyābravīd etān rājā somaḥ prajāpatīn //
ViPur, 1, 15, 31.1 soma uvāca /
ViPur, 1, 15, 35.1 soma uvāca /
ViPur, 1, 15, 44.1 soma uvāca /
ViPur, 1, 15, 55.1 soma uvāca /
ViPur, 1, 15, 59.1 soma uvāca /
ViPur, 1, 15, 66.1 soma uvāca /
ViPur, 1, 15, 72.2 tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
ViPur, 1, 15, 80.2 yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ //
ViPur, 1, 15, 103.2 saptaviṃśati somāya catasro 'riṣṭanemine //
ViPur, 1, 15, 110.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
ViPur, 1, 15, 112.1 somasya bhagavān varcā varcasvī yena jāyate //
ViPur, 1, 15, 133.1 saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 22, 2.2 somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api //
ViPur, 2, 4, 19.2 somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ //
ViPur, 2, 6, 23.2 rudhirāndhe patantyete somaṃ vikrīṇate ca ye //
ViPur, 2, 8, 8.3 uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu //
ViPur, 2, 8, 9.2 purī sukhā jaleśasya somasya ca vibhāvarī //
ViPur, 2, 9, 9.2 some muñcatyathenduśca vāyunāḍīmayair divi /
ViPur, 2, 11, 23.1 pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija /
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 2, 12, 4.1 kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān /
ViPur, 2, 12, 6.1 saṃbhṛtaṃ cārdhamāsena tatsomasthaṃ sudhāmṛtam /
ViPur, 2, 12, 12.1 pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā /
ViPur, 2, 12, 22.1 ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu /
ViPur, 2, 12, 22.2 ādityameti somācca punaḥ saureṣu parvasu //
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 3, 3, 17.2 somaḥ śuṣmāyaṇas tasmāttṛṇabinduriti smṛtaḥ //
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
ViPur, 3, 12, 27.1 somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham /
ViPur, 3, 15, 5.2 kanyādūṣayitā vahnivedojjhaḥ somavikrayī //
ViPur, 3, 15, 26.2 somāya vai pitṛmate dātavyā tadanantaram //
ViPur, 3, 15, 55.1 somādhāraḥ pitṛgaṇo yogādhāraśca candramāḥ /
ViPur, 3, 17, 17.1 śakrārkarudravasvaśvimarutsomādibhedavat /
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
ViPur, 4, 1, 28.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
ViPur, 4, 6, 1.2 somasya vaṃśe tvakhilāñśrotum icchāmi pārthivān //
ViPur, 4, 6, 3.3 somasyānukramāt khyātā yatrorvīpatayo 'bhavan //
ViPur, 4, 6, 6.1 atreḥ somaḥ //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
Viṣṇusmṛti
ViSmṛ, 1, 6.2 vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ //
ViSmṛ, 21, 6.1 somāya pitṛmate svadhā namaḥ //
ViSmṛ, 23, 40.2 panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ //
ViSmṛ, 48, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram atyeti rebhan //
ViSmṛ, 54, 17.1 prāṇibhūpuṇyasomavikrayī taptakṛcchram //
ViSmṛ, 59, 9.1 pratyabdaṃ somena //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 67, 18.1 somāya somapuruṣebhya ityuttarārdhe //
ViSmṛ, 67, 18.1 somāya somapuruṣebhya ityuttarārdhe //
ViSmṛ, 86, 16.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
Yājñavalkyasmṛti
YāSmṛ, 1, 43.1 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
YāSmṛ, 1, 71.1 somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram /
YāSmṛ, 1, 124.1 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
YāSmṛ, 1, 125.1 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā /
YāSmṛ, 1, 134.2 na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ //
YāSmṛ, 1, 165.2 eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā //
YāSmṛ, 1, 194.2 panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ //
YāSmṛ, 1, 223.2 mitradhruk piśunaḥ somavikrayī parivindakaḥ //
YāSmṛ, 1, 296.1 sūryaḥ somo mahīputraḥ somaputro bṛhaspatiḥ /
YāSmṛ, 3, 36.1 phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ /
YāSmṛ, 3, 122.1 saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ /
YāSmṛ, 3, 307.1 oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet /
Śatakatraya
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
Abhidhānacintāmaṇi
AbhCint, 2, 19.2 rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ //
Amaraughaśāsana
AmarŚās, 1, 74.1 mūlakandodyato vāyuḥ somasūryapathodbhavaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 387.1 abjo jaivātṛkaḥ somo glaur mṛgāṅkaḥ kalānidhiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 9.2 kāmakāmo yajet somam akāmaḥ puruṣaṃ param //
BhāgPur, 2, 5, 11.2 yathārko 'gniryathā somo yatharkṣagrahatārakāḥ //
BhāgPur, 3, 13, 39.1 somas tu retaḥ savanāny avasthitiḥ saṃsthāvibhedās tava deva dhātavaḥ /
BhāgPur, 4, 1, 15.2 dattaṃ durvāsasaṃ somam ātmeśabrahmasambhavān //
BhāgPur, 4, 1, 33.1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
BhāgPur, 4, 4, 33.2 ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ //
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 4, 14, 26.2 parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ //
BhāgPur, 4, 15, 17.2 somo 'mṛtamayānaśvāṃstvaṣṭā rūpāśrayaṃ ratham //
BhāgPur, 4, 18, 15.1 kṛtvā vatsaṃ suragaṇā indraṃ somamadūduhan /
BhāgPur, 8, 7, 27.2 parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste //
BhāgPur, 10, 1, 1.2 kathito vaṃśavistāro bhavatā somasūryayoḥ /
BhāgPur, 11, 14, 37.1 karṇikāyāṃ nyaset sūryasomāgnīn uttarottaram /
BhāgPur, 11, 16, 16.2 somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣarakṣasām //
Bhāratamañjarī
BhāMañj, 1, 107.1 sūcitaḥ somasūryābhyāṃ tadvadhāttacchirastataḥ /
BhāMañj, 1, 144.1 nihatya viśvakarmāṇaṃ bhavane somarakṣiṇām /
BhāMañj, 1, 1346.1 somena rājñā vijitaṃ purā yena jagattrayam /
BhāMañj, 5, 379.2 somena rājñā samprāptaṃ trailokyajayaśālinā //
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
BhāMañj, 13, 136.2 yasya yajñe surapatiḥ somaṃ pītvā mudaṃ yayau //
BhāMañj, 13, 229.1 yajñāya yajñahaviṣe yajñasomamayātmane /
BhāMañj, 13, 1365.1 meghajālasamārūḍhaṃ vyomni somaśatojjvalam /
BhāMañj, 13, 1609.2 paradārābhigāmī ca garadaḥ somavikrayī /
BhāMañj, 13, 1635.1 tāsāṃ rajo yajñabhūmau somamadhye 'patatkvacit /
BhāMañj, 13, 1651.2 yaṣṭāro nandanaṃ yānti dātāraḥ somamaṇḍalam //
BhāMañj, 13, 1752.2 udeti somaḥ sūryaśca prayāti ca samīraṇaḥ //
BhāMañj, 13, 1755.1 somaputryā vṛtaḥ pūrvamuttasthe yādasāṃ prabhum /
BhāMañj, 14, 45.2 āyayau saha bhāgārhaistridaśaiḥ somapīthibhiḥ //
BhāMañj, 18, 29.1 varco'bhidhānaṃ somasya taṃ sutaṃ somamaṇḍale /
BhāMañj, 18, 29.1 varco'bhidhānaṃ somasya taṃ sutaṃ somamaṇḍale /
BhāMañj, 19, 8.2 pṛthakpṛthakca rājyāni somādināmakalpayat //
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //
Garuḍapurāṇa
GarPur, 1, 5, 13.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
GarPur, 1, 6, 30.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
GarPur, 1, 6, 32.1 somasya bhagavānvarcā varcasvī yena jāyate /
GarPur, 1, 6, 42.1 saptaviṃśatiḥ somasya patnyo nakṣatrasaṃjñitāḥ /
GarPur, 1, 7, 3.4 oṃ somāya namaḥ /
GarPur, 1, 11, 18.1 dhyātvā vedādinā paścāt sūryasomānalātmanām /
GarPur, 1, 17, 5.1 aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam /
GarPur, 1, 17, 5.2 āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim //
GarPur, 1, 26, 4.2 aiṃ hrīṃ śrīṃ somamaṇḍalāya namaḥ /
GarPur, 1, 30, 9.25 oṃ somāya namaḥ /
GarPur, 1, 31, 15.30 oṃ soṃ somamaṇḍalāya namaḥ /
GarPur, 1, 31, 22.34 oṃ somāya nakṣatrādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 32, 18.16 oṃ soṃ somamaṇḍalāya namaḥ /
GarPur, 1, 32, 18.35 oṃ somāya namaḥ /
GarPur, 1, 34, 22.1 arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam /
GarPur, 1, 34, 45.1 somamīśānamevaṃ vai brahmāṇaṃ paripūjayet /
GarPur, 1, 39, 10.1 disvastraṃ pūjayedrudra somaṃ tu śvetavarṇakam /
GarPur, 1, 39, 15.1 oṃ soṃ somāya namaḥ /
GarPur, 1, 40, 13.8 oṃ hāṃ somāya netrādhipataye namaḥ /
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 46, 7.1 bhallāṭaḥ somasarpau ca aditiścaditistathā /
GarPur, 1, 58, 22.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ //
GarPur, 1, 59, 2.3 ilvalāḥ somadevatyā raudraṃ cārdramudāhṛtam //
GarPur, 1, 59, 44.2 rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham //
GarPur, 1, 59, 46.1 bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja /
GarPur, 1, 60, 1.2 ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ /
GarPur, 1, 60, 3.2 vibhūtidā somadaśā sukhamiṣṭānnadā tathā //
GarPur, 1, 60, 7.2 mithunasya budho jñeyaḥ somaḥ karkaṭakasya ca //
GarPur, 1, 67, 9.2 vāmā somātmikā proktā dakṣiṇā ravisannibhā //
GarPur, 1, 69, 33.2 pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ //
GarPur, 1, 75, 2.1 varṇena tad rudhirasomamadhuprakāśam ātāmrapītadahanojjvalitaṃ vibhāti /
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 84, 12.1 kavyavāhastathā somo yamaścaivāryamā tathā /
GarPur, 1, 87, 3.2 gaṇā dvādaśakāśceti catvāraḥ somapāyinaḥ //
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
GarPur, 1, 89, 55.1 prajāpateḥ kaśyapāya somāya varuṇāya ca /
GarPur, 1, 89, 57.1 somādhārānpitṛgaṇānyogamūrtidharāṃstathā /
GarPur, 1, 89, 57.2 namasyāmi tathā somaṃ pitaraṃ jagatāmaham //
GarPur, 1, 89, 58.2 agnisomamayaṃ viśvaṃ yata etadaśeṣataḥ //
GarPur, 1, 89, 59.1 ye ca tejasi ye caite somasūryāgnimūrtayaḥ /
GarPur, 1, 95, 19.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram /
GarPur, 1, 96, 30.2 traivārṣikādhikānno yaḥ sa somaṃ pātumarhati //
GarPur, 1, 96, 31.2 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā //
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 96, 63.2 piśunānṛtinoścaiva somavikrayiṇastathā //
GarPur, 1, 101, 2.1 sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ /
GarPur, 1, 105, 54.2 oṅkārābhiyutaṃ somasalilaprāśanācchuciḥ //
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
GarPur, 1, 139, 1.2 sūryasya kathito vaṃśaḥ somavaṃśaṃ śṛṇuṣva me /
GarPur, 1, 139, 2.1 atreḥ somastasya bhāryā tārā suraguroḥ priyā /
GarPur, 1, 139, 2.2 somāttārā budhaṃ jajñe budhaputraḥ purūravāḥ //
GarPur, 1, 145, 2.2 somastato budhastasmādilāyāṃ ca purūravāḥ //
Kālikāpurāṇa
KālPur, 54, 6.1 sūryāgnisomamarutāṃ maṇḍalāni ca padmakam /
Kṛṣiparāśara
KṛṣiPar, 1, 173.1 na vāpayettithau rikte kṣīṇe some viśeṣataḥ /
Maṇimāhātmya
MaṇiMāh, 1, 36.4 bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 3.1, 2.0 somaguṇabhūyiṣṭham //
NiSaṃ zu Su, Sū., 24, 9.2, 16.0 tu iti somarasam āyatanāni abhiśaptakā cetanācyutiḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 25.0 tatraiva prajananādyapatyapatheṣvapravṛttiḥ some saṅga yathārogaṃ mano ucyate //
NiSaṃ zu Su, Cik., 29, 12.32, 28.0 kartā somapānam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.8 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātrāptoryāma iti sapta somasaṃsthāḥ /
Rasamañjarī
RMañj, 6, 42.1 śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 77.3 grāhyaṃ somatrayodaśyāṃ hastikarṇasya pattrakam /
RRĀ, V.kh., 10, 46.2 tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //
Rasendracūḍāmaṇi
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
Rasārṇava
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
RArṇ, 12, 368.2 sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ //
RArṇ, 15, 153.1 mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 56.1 pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 45.1 somo dhānyābhrake some priyā madye'ṅganāntare /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 45.1 somo dhānyābhrake some priyā madye'ṅganāntare /
Skandapurāṇa
SkPur, 2, 3.1 tasmai devāya somāya praṇamya prayataḥ śuciḥ /
SkPur, 2, 23.1 bhasmasomodbhavaścaiva śmaśānavasatistathā /
SkPur, 8, 6.2 rājānaṃ somamānāyya abhiṣektum iyeṣire //
SkPur, 8, 7.2 svarbhānunā hṛtaḥ somastataste duḥkhitābhavan //
SkPur, 8, 9.1 ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho /
SkPur, 8, 11.1 paramaṃ yatnamāsthāya mayā somo 'bhimārgitaḥ /
SkPur, 8, 19.2 somo no 'pahṛto devi kenāpi sudurātmanā /
SkPur, 8, 21.1 vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā /
SkPur, 8, 21.2 āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām //
SkPur, 9, 2.2 namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe /
SkPur, 9, 6.2 somasūryarkṣamālāya akṣasūtrakarāya ca //
SkPur, 13, 67.1 somādityau samaṃ tatra bhāsayantau mahāmaṇī /
SkPur, 14, 24.2 śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho //
SkPur, 20, 9.1 taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ /
SkPur, 21, 11.2 somaḥ saha gaṇairdevastaṃ deśamupacakrame //
SkPur, 22, 2.2 utthāpya nayane somaḥ aśrupūrṇe mamārja ha //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 1.2 somasūryodayaṃ kṛtvā sampādayati dehinaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 2.1 kathaṃ somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate //
Tantrasāra
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 3, 111.1 uditāyāṃ kriyāśaktau somasūryāgnidhāmani /
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 116.1 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
TĀ, 3, 120.2 prakāśyavastusārāṃśavarṣi tatsoma ucyate //
TĀ, 3, 121.1 sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
TĀ, 3, 124.2 somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ //
TĀ, 3, 130.2 itthaṃ prakāśatattvasya somasūryāgnitā sthitā //
TĀ, 3, 132.1 kṣobhānandavaśāddīrghaviśrāntyā soma ucyate /
TĀ, 3, 132.2 yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam //
TĀ, 4, 124.1 sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ /
TĀ, 4, 132.1 taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
TĀ, 4, 134.1 tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ /
TĀ, 4, 136.1 somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ /
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 141.1 tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ /
TĀ, 5, 22.1 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyed ananyadhīḥ /
TĀ, 5, 24.2 vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet //
TĀ, 5, 27.1 ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam /
TĀ, 5, 29.1 somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate /
TĀ, 5, 72.1 somasūryakalājālaparasparanigharṣataḥ /
TĀ, 6, 102.1 arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau /
TĀ, 8, 223.2 manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ //
TĀ, 8, 224.2 manodevastato divyaḥ somo vibhurudīritaḥ //
TĀ, 8, 238.1 yogāṣṭakapade yattu some śraikaṇṭhameva ca /
TĀ, 16, 43.1 śuddhasomātmakaṃ sāramīṣallohitapītalam /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 25.1 yajamānaṃ tathā somaṃ sūryaṃ ca mūrtinā saha /
Ānandakanda
ĀK, 1, 3, 102.2 brahmarandhrāddravībhūtaṃ sakāraṃ somarūpiṇam //
ĀK, 1, 15, 523.1 somaḥ svayaṃ manuṣyāṇāṃ hitāyāvanimaṇḍalam /
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 19, 50.2 etatsomātmakaṃ viddhi visargākhyamiti smṛtam //
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
ĀK, 1, 20, 138.1 rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye /
ĀK, 1, 23, 65.1 kākoduṃbarikākṣīrair bhāvayet somarāmaṭham /
ĀK, 2, 9, 25.1 caturviṃśatisomānāṃ lakṣma vyaktaṃ rasāyane /
Āryāsaptaśatī
Āsapt, 2, 130.2 śoṇaṃ somārdhanibhaṃ vadhūstane vyādhim upajātam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 5.0 somaścetyādi prakṛtena visargeṇa sambadhyate //
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 9.0 saumyaḥ somaguṇapradhānaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 12, 12, 1.0 somo jaladevatā yadi vā candraḥ //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 39, 2.0 saumyāḥ somadevatākāḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 3.0 saumyān dhātūniti kapharasodakāni somaguṇātiriktāni //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 7.0 grahāḥ somapānapātrāṇi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 4.0 tadantaḥ kālayogena somasūryau prakīrtitau //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Abhinavacintāmaṇi
ACint, 1, 96.2 saṃjīvanī sarvarasāyanānāṃ somo yathā sarvavanaspatīnām //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 63.2 somamālī sumālī ca samālī ceti ca trayam //
GokPurS, 11, 27.1 kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ /
Gorakṣaśataka
GorŚ, 1, 32.2 satataṃ prāṇavāhinyaḥ somasūryāgnidevatāḥ //
GorŚ, 1, 83.1 bhūr bhuvaḥ svar ime lokāḥ somasūryāgnidevatāḥ /
Haribhaktivilāsa
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 2, 22.1 ravau gurau tathā some kartavyaṃ budhaśukrayoḥ //
HBhVil, 2, 142.1 somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam /
HBhVil, 2, 223.2 somenāpy āyitān paścācchrāvayen niyamān budhaḥ //
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 4, 86.3 sparśane vihitaṃ śaucaṃ somasūryāṃśumārutaiḥ //
HBhVil, 5, 226.1 ukāreṇa jale somamaṇḍalaṃ ca tathārcayet /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 28.1 somasūryāgnisambandho jāyate cāmṛtāya vai /
HYP, Tṛtīya upadeshaḥ, 44.1 ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
HYP, Tṛtīya upadeshaḥ, 45.1 nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ /
HYP, Tṛtīya upadeshaḥ, 46.2 tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati //
HYP, Caturthopadeśaḥ, 46.1 somād yatroditā dhārā sākṣāt sā śivavallabhā /
Janmamaraṇavicāra
JanMVic, 1, 57.2 somasūryarasollāsaparasparanigharṣaṇāt /
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 313.0 tad āhur anavaruddham vā asomayajino brahmavarcasam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 39.2 tat somapānena kilāsya tulyaṃ saṃgrāmayajñe vidhivac ca dṛṣṭam //
ParDhSmṛti, 5, 8.1 kṛṣṇapakṣe yadā somo na dṛśyeta kadācana /
ParDhSmṛti, 5, 8.2 yāṃ diśaṃ vrajate somas tāṃ diśaṃ vāvalokayet //
ParDhSmṛti, 7, 10.2 jātavedaḥsuvarṇaṃ ca somamārgaṃ vilokya ca //
ParDhSmṛti, 7, 33.2 madhuparke ca some ca nocchiṣṭaṃ dharmato viduḥ //
ParDhSmṛti, 11, 39.2 dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ //
ParDhSmṛti, 12, 21.1 agnir āpaś ca vedāś ca somasūryānilās tathā /
ParDhSmṛti, 12, 24.2 sarve some pralīyante tasmād dānaṃ tu tadgrahe //
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
ParDhSmṛti, 12, 30.2 somagrahe tathaivoktaṃ snānadānādikarmasu //
ParDhSmṛti, 12, 31.2 kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 99.2 tvaṃ dīkṣā yajamānaśca ākāśaṃ soma eva ca //
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 50, 7.1 mitradhruk piśunaḥ somavikrayī paranindakaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 15.1 sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 11.1 gataḥ pitāmahaṃ somo vepamāno 'mṛtāṃśumān /
SkPur (Rkh), Revākhaṇḍa, 85, 16.1 kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam /
SkPur (Rkh), Revākhaṇḍa, 85, 17.1 pratyakṣaḥ somarājasya vṛṣāsana umāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 21.1 evaṃ stuto mahādevaḥ somarājena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 85, 24.3 niṣpāpaḥ somanāthastvaṃ saṃjātastīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 85, 36.1 arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 58.1 arcitaḥ parayā bhaktyā somanātho mahībhṛtā /
SkPur (Rkh), Revākhaṇḍa, 85, 79.1 uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 95.2 ato liṅgatrayaṃ somaḥ sthāpayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 97, 20.3 vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 60.2 prathamā mahiṣī tasya somavaṃśavibhūṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 33.2 somapānena tattulyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 93.1 candramā iti vikhyātaḥ somarūpo nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 103, 96.2 vanaspatigate some dhanavāṃśca varānane //
SkPur (Rkh), Revākhaṇḍa, 103, 97.2 vanaspatigate some yastu chindyādvanaspatīn /
SkPur (Rkh), Revākhaṇḍa, 103, 98.1 vanaspatigate some maithunaṃ yo niṣevate /
SkPur (Rkh), Revākhaṇḍa, 103, 99.1 vanaspatigate some manthānaṃ yo 'dhivāhayet /
SkPur (Rkh), Revākhaṇḍa, 103, 100.1 vanaspatigate some hyadhvānaṃ yo 'dhigacchati /
SkPur (Rkh), Revākhaṇḍa, 103, 103.1 evaṃ guṇaviśiṣṭo 'sau somarūpaḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 17.2 sa bhrājate naro loke somavat priyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 26.2 anivartikā gatistasya somalokānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 1.3 yatra somastapastaptvā nakṣatrapathamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 8.2 samaṃ tadvedaviduṣā tīrthe somasya tatphalam //
SkPur (Rkh), Revākhaṇḍa, 139, 13.1 somasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 142, 96.1 someśvare ca yatpuṇyaṃ somasya grahaṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 5.1 somanāthaṃ tu vikhyātaṃ yatsomena pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 146, 5.2 tatra somagrahe puṇyaṃ tatpuṇyaṃ labhate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 3.2 kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 16.2 jagāma prabhayā pūrṇaḥ somalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 19.2 jāyate sa naro bhūtvā somavitpriyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 33.2 anivartikā gatistasya somalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 195, 11.1 somo vai vastradānena mauktikānāṃ ca bhārgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 14.1 somagrahe kulaśataṃ sa samuddhṛtya nākabhāk /
SkPur (Rkh), Revākhaṇḍa, 220, 16.3 dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine //
SkPur (Rkh), Revākhaṇḍa, 223, 2.1 dharo dhruvaśca somaśca āpaścaivānilo 'nalaḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 5.1 mahādevaprasādena somavat priyadarśanaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 19.1 sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 231, 12.1 somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 80.3 dinatrayam anāharī somasūryagrahe sati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 2.0 agnim agna āvaha somam āvahety ājyabhāgau //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 1.0 agnir vṛtrāṇi tvaṃ somāsi satpatir ity ājyabhāgau vārtraghnau paurṇamāsyām //
ŚāṅkhŚS, 1, 8, 2.0 agniḥ pratnena somagīrbhir ity amāvāsyāyāṃ vṛdhanvantau //
ŚāṅkhŚS, 1, 8, 3.0 juṣāṇo agnir ājyasya haviṣo vetu juṣāṇaḥ soma ājyasya haviṣo vetv iti yājye //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 14, 7.0 somo havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 15, 2.0 somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti yajati //
ŚāṅkhŚS, 2, 1, 6.0 yāthākāmyamṛtūnāṃ somena yakṣyamāṇasya //
ŚāṅkhŚS, 2, 2, 13.0 tvam agne saprathāḥ soma yās ta iti sadvantāvājyabhāgau //
ŚāṅkhŚS, 4, 4, 1.0 agnaye kavyavāhanāya svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāheti //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 5, 1, 1.0 ārṣeyān yūno 'nūcānān ṛtvijo vṛṇīte somena yakṣyamāṇaḥ //
ŚāṅkhŚS, 5, 5, 1.0 pathyāṃ svastim agniṃ somaṃ savitāraṃ cājyenāditiṃ caruṇā //
ŚāṅkhŚS, 5, 5, 2.3 tvaṃ soma pra cikito yā te dhāmāni haviṣā /
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 5, 8, 3.2 aṃśur aṃśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide /
ŚāṅkhŚS, 5, 8, 3.5 deva somasutyām udṛcam aśīyeti //
ŚāṅkhŚS, 5, 11, 4.0 agnim āvaha somam āvaha viṣṇum āvaheti praṇavena saṃdhāya //
ŚāṅkhŚS, 5, 11, 7.2 tvaṃ soma kratubhir aṣāḍhaṃ yutsu /
ŚāṅkhŚS, 5, 14, 15.0 uttareṇāgniṃ somo jigātīti tisro 'nusaṃyan //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //
ŚāṅkhŚS, 15, 13, 1.0 saha somau krīṇanti //
ŚāṅkhŚS, 15, 14, 4.9 somāya rājñe /
ŚāṅkhŚS, 15, 14, 9.0 śataṃ brāhmaṇāḥ somaṃ bhakṣayanti //
ŚāṅkhŚS, 15, 15, 5.0 paryagnikṛteṣu surāsomena caranti //
ŚāṅkhŚS, 15, 15, 13.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi /
ŚāṅkhŚS, 16, 2, 10.0 somo vaiṣṇava iti caturthe //
ŚāṅkhŚS, 16, 9, 10.2 amādyad indraḥ somena brāhmaṇāś cepsitair dhanaiḥ /