Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 3.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVŚ, 2, 35, 3.1 adānyānt somapān manyamāno yajñasya vidvānt samaye na dhīraḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 10, 18, 28.0 yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitṝn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 29, 17.2 pretya tṛptiṃ parāṃ prāpya somapo jāyate punaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 15, 1, 7.0 priyavrataḥ saumāpiḥ somapāt //
ŚāṅkhĀ, 15, 1, 8.0 somapaḥ saumāt prātiveśyāt //
Mahābhārata
MBh, 1, 57, 57.23 barhiṣada iti khyātāḥ pitaraḥ somapāstu te /
MBh, 2, 11, 30.7 somapā ekaśṛṅgāśca caturvedāḥ kalāstathā /
MBh, 5, 106, 14.2 pibanti munayo yatra havirdhāne sma somapāḥ //
MBh, 6, BhaGī 9, 20.1 traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante /
MBh, 9, 35, 45.2 yaścehopaspṛśet kūpe sa somapagatiṃ labhet //
MBh, 9, 44, 65.1 yajñavāhaḥ pravāhaśca devayājī ca somapaḥ /
MBh, 12, 159, 71.1 brāhmaṇasya surāpasya gandham āghrāya somapaḥ /
MBh, 12, 335, 48.1 dantāśca pitaro rājan somapā iti viśrutāḥ /
MBh, 13, 18, 50.2 gaṇā devānām ūṣmapāḥ somapāśca lekhāḥ suyāmāstuṣitā brahmakāyāḥ //
MBh, 13, 91, 32.1 somapaḥ sūryasāvitro dattātmā puṣkarīyakaḥ /
MBh, 13, 129, 45.1 somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca /
Manusmṛti
ManuS, 3, 197.1 somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ /
ManuS, 3, 198.1 somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ /
ManuS, 11, 150.1 brāhmaṇas tu surāpasya gandham āghrāya somapaḥ /
Amarakośa
AKośa, 2, 414.2 sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ //
Harivaṃśa
HV, 13, 61.2 utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ //
Kūrmapurāṇa
KūPur, 2, 21, 3.1 ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
KūPur, 2, 27, 30.1 pañcāgnirdhūmapo vā syād uṣmapaḥ somapo 'pi vā /
Liṅgapurāṇa
LiPur, 1, 70, 309.2 annādān piśitāśāṃś ca ājyapānsomapānapi //
LiPur, 1, 72, 76.2 somavallī savarṇaś ca somapaḥ senakas tathā //
LiPur, 1, 98, 42.2 somapo 'mṛtapaḥ somo mahānītirmahāmatiḥ //
Matsyapurāṇa
MPur, 9, 19.2 devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ //
MPur, 15, 26.1 somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ /
MPur, 16, 11.1 viṭpītaṃ mātulaṃ bandhumṛtvigācāryasomapān /
MPur, 47, 145.1 somapāyājyapāyaiva dhūmapāyoṣmapāya ca /
MPur, 141, 20.1 ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye /
MPur, 141, 57.1 ityete pitaro devāḥ somapāḥ somavardhanāḥ /
MPur, 141, 63.2 devaiste pitṛbhiḥ sārdhamūṣmapaiḥ somapaistathā /
Viṣṇupurāṇa
ViPur, 4, 19, 84.1 tasmāt sahadevaḥ sahadevāt somapas tataś ca śrutiśravāḥ //
Viṣṇusmṛti
ViSmṛ, 51, 25.1 somapaḥ surāpasyāghrāya gandham udakamagnas trir aghamarṣaṇaṃ japtvā ghṛtaprāśanam ācaret //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 3.2 gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati //
BhāgPur, 4, 7, 56.2 karmaṇodavasānena somapān itarān api /
Bhāratamañjarī
BhāMañj, 5, 421.2 dakṣiṇāṃ ca tataḥ prāyātpitaro yatra somapāḥ //
Garuḍapurāṇa
GarPur, 1, 84, 12.2 agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ //
GarPur, 1, 89, 40.1 agniṣvāttā barhiṣada ājyapāḥ somapāstathā /
GarPur, 1, 89, 41.3 pratīcīmājyapāstadvadudīcīmapi somapāḥ //
Ānandakanda
ĀK, 1, 15, 554.1 māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.1 purāṇajñair mahābhāgairājyapaiḥ somapaistathā /