Occurrences

Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 13.2 avāmba rudram ayakṣmahy ava devaṃ tryambakam /
DrāhŚS, 13, 3, 3.1 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
DrāhŚS, 13, 3, 3.4 tryambakaṃ yajāmahe sugandhiṃ pativedanam /
Gautamadharmasūtra
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 40, 7.0 atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 9, 24.0 atha yad udañcaḥ paretya tryambakaiścaranti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 15.0 agniṃ triḥ pariyanti pitṛvat savyorūn āghnānās tryambakam iti //
KātyŚS, 15, 2, 3.0 tryambakavad digagnī //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 37.1 tryambakaṃ yajāmaha iti /
KāṭhGS, 25, 37.2 tryambakaṃ yajāmahe sugandhiṃ patipoṣaṇam /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 2.0 avāmba rudram adimahy ava devaṃ tryambakam //
MS, 1, 10, 4, 7.0 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 20, 42.0 tryambakaṃ yajāmahā iti pariyanti //
MS, 1, 10, 20, 61.0 tasmāt tryambakāḥ //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
Mānavagṛhyasūtra
MānGS, 2, 3, 5.0 tasyāgniṃ rudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ pṛṣātakaṃ gā iti yajati //
Taittirīyasaṃhitā
TS, 1, 8, 6, 15.1 avāmba rudram adimahy ava devaṃ tryambakam /
TS, 1, 8, 6, 17.1 tryambakaṃ yajāmahe sugandhim puṣṭivardhanam /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 4.0 rudramanyaṃ tryambakamiti dvau rudradaivatyau //
Vaitānasūtra
VaitS, 2, 5, 19.2 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 58.1 ava rudram adīmahy ava devaṃ tryambakam /
VSM, 3, 60.1 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
VSM, 3, 60.3 tryambakaṃ yajāmahe sugandhiṃ pativedanam /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 13.1 tūṣṇīkāṃs tryambakān puroḍāśān ekakapālān pratipuruṣaṃ yajamānasyaikādhikān //
VārŚS, 1, 7, 4, 15.1 dakṣiṇārdhe gārhapatyasya puroḍāśaṃ śrapayaty uttarārdhe tryambakān //
VārŚS, 1, 7, 4, 59.1 samāpyeṣṭiṃ prāgudañcas tryambakair yajanti //
VārŚS, 1, 7, 4, 71.1 tryambakaṃ yajāmaha iti tṛtīyam //
Ṛgveda
ṚV, 7, 59, 12.1 tryambakaṃ yajāmahe sugandhim puṣṭivardhanam /
Mahābhārata
MBh, 1, 1, 110.1 yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe /
MBh, 2, 10, 21.1 tryambako rājaśārdūla devī ca vigataklamā /
MBh, 3, 39, 9.1 gātrasaṃsparśasambandhaṃ tryambakeṇa sahānagha /
MBh, 3, 41, 23.1 spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ /
MBh, 3, 41, 24.1 svargaṃ gacchetyanujñātas tryambakena tadārjunaḥ /
MBh, 3, 42, 3.1 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ /
MBh, 3, 104, 11.2 tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim //
MBh, 3, 163, 47.3 dadānītyeva bhagavān abravīt tryambakaś ca mām //
MBh, 3, 164, 1.3 prasādād devadevasya tryambakasya mahātmanaḥ //
MBh, 3, 221, 77.2 anujñāto bhagavatā tryambakena śacīpatiḥ //
MBh, 7, 3, 22.1 amānuṣaśca saṃgrāmastryambakena ca dhīmataḥ /
MBh, 7, 32, 11.2 tatra kasya balaṃ krāmed anyatra tryambakāt prabhoḥ //
MBh, 7, 48, 10.2 bhrātṛvyau samprajahrāte pureva tryambakāntakau //
MBh, 7, 57, 50.1 mahādevāya bhīmāya tryambakāya ca śambhave /
MBh, 7, 57, 61.2 dadarśa tryambakābhyāśe vāsudevaniveditam //
MBh, 7, 60, 6.2 āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam //
MBh, 7, 171, 31.1 tvayi hyastrāṇi divyāni yathā syustryambake tathā /
MBh, 8, 15, 18.2 mayaivaikena yudhyasva tryambakeṇāndhako yathā //
MBh, 8, 24, 44.1 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ /
MBh, 8, 24, 51.1 namo 'stu te sasainyāya tryambakāyogratejase /
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 10, 18, 16.1 tryambakaḥ savitur bāhū bhagasya nayane tathā /
MBh, 12, 47, 52.1 śūline tridaśeśāya tryambakāya mahātmane /
MBh, 12, 201, 19.1 haraśca bahurūpaśca tryambakaśca sureśvaraḥ /
MBh, 12, 310, 27.1 uvāca cainaṃ bhagavāṃstryambakaḥ prahasann iva /
MBh, 12, 338, 8.2 brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate //
MBh, 13, 146, 2.2 ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā //
MBh, 14, 8, 23.1 mahādevāya kṛṣṇāya tryambakāyānaghāya ca /
MBh, 14, 8, 25.2 triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram //
MBh, 14, 64, 1.2 kriyatām upahāro 'dya tryambakasya mahātmanaḥ /
Rāmāyaṇa
Rām, Bā, 74, 12.1 atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave /
Rām, Yu, 33, 6.2 ayudhyata mahātejāstryambakeṇa yathāndhakaḥ //
Rām, Yu, 81, 34.2 etad astrabalaṃ divyaṃ mama vā tryambakasya vā //
Rām, Utt, 45, 18.2 śirasā dhārayiṣyāmi tryambakaḥ parvate yathā //
Rām, Utt, 55, 14.1 yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā /
Agnipurāṇa
AgniPur, 18, 43.2 haraś ca bahurūpaś ca tryambakaścāparājitaḥ //
Amarakośa
AKośa, 1, 40.1 haraḥ smaraharo bhargas tryambakas tripurāntakaḥ /
Daśakumāracarita
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
Harivaṃśa
HV, 3, 43.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
Harṣacarita
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Kumārasaṃbhava
KumSaṃ, 3, 44.2 āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa //
KumSaṃ, 3, 61.2 vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 49.2 triyambakāya devāya namaste parameṣṭhine //
KūPur, 1, 24, 71.1 namo 'stu te tryambakāya namaste kṛttivāsase /
KūPur, 1, 28, 43.2 tryambakāya trinetrāya yogināṃ gurave namaḥ //
KūPur, 1, 30, 25.1 stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam /
KūPur, 2, 1, 36.1 saṃstuto bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 18, 41.2 namaste vajrahastāya tryambakāya namo 'stu te //
KūPur, 2, 18, 97.2 īśānenātha vā rudraistryambakena samāhitaḥ //
KūPur, 2, 34, 56.1 prasanno bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 37, 106.2 tryambakāya namastubhyaṃ triśūlavaradhāriṇe //
Liṅgapurāṇa
LiPur, 1, 25, 25.2 dhyāyecca tryambakaṃ devaṃ hṛdi pañcāsyam īśvaram //
LiPur, 1, 27, 2.2 prāṇāyāmatrayaṃ kṛtvā dhyāyeddevaṃ triyaṃbakam //
LiPur, 1, 29, 30.2 kṣīreṇa cābhiṣicyeśaṃ devadevaṃ triyaṃbakam //
LiPur, 1, 30, 5.1 pūjayāmāsa puṇyātmā triyaṃbakamanusmaran /
LiPur, 1, 30, 5.2 triyaṃbakaṃ yajedevaṃ sugandhiṃ puṣṭivardhanam //
LiPur, 1, 30, 20.2 triyaṃbako 'mbayā samaṃ sanandinā gaṇeśvaraiḥ //
LiPur, 1, 31, 39.1 tryaṃbakāya trinetrāya triśūlavaradhāriṇe /
LiPur, 1, 31, 46.1 labdhadṛṣṭyā tayā dṛṣṭvā devadevaṃ triyaṃbakam /
LiPur, 1, 35, 16.1 avadhyo bhava viprarṣe prasādāttryambakasya tu /
LiPur, 1, 35, 18.1 triyaṃbakaṃ yajāmahe trailokyapitaraṃ prabhum /
LiPur, 1, 42, 26.3 bhagavandevadeveśa triyaṃbaka mamāvyaya //
LiPur, 1, 43, 13.2 tuṣṭuvuś ca mahādevaṃ triyaṃbakamumāpatim //
LiPur, 1, 43, 14.1 hutvā triyaṃbakenaiva madhunaiva ca saṃplutām /
LiPur, 1, 43, 17.2 hṛtpuṇḍarīke suṣire dhyātvā devaṃ triyaṃbakam //
LiPur, 1, 43, 46.1 svarṇodaketi tāmāha devadevastriyaṃbakaḥ /
LiPur, 1, 44, 10.1 bhagavandevadeveśa triyaṃbaka vṛṣadhvaja /
LiPur, 1, 63, 21.1 haraś ca bahurūpaś ca tryaṃbakaś ca sureśvaraḥ /
LiPur, 1, 64, 76.1 sampūjya śivasūktena tryaṃbakena śubhena ca /
LiPur, 1, 72, 62.1 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam /
LiPur, 1, 72, 172.2 kṛtāñjalipuṭo bhūtvā prāha sāṃbaṃ triyaṃbakam //
LiPur, 1, 73, 28.2 tuṣṭāva vāgbhir iṣṭābhir devadevaṃ triyaṃbakam //
LiPur, 1, 96, 84.1 tryaṃbakāya tryakṣarāya śipiviṣṭāya mīḍhuṣe /
LiPur, 1, 98, 125.1 lokottarasphuṭālokastryaṃbako nāgabhūṣaṇaḥ /
LiPur, 1, 99, 19.1 vijitya viṣṇuṃ samare prasādāt tryaṃbakasya ca /
LiPur, 1, 101, 40.1 tataḥ samprekṣya madanaṃ hasan devas triyaṃbakaḥ /
LiPur, 1, 102, 52.1 atha teṣāṃ prasanno bhūddevadevastriyaṃbakaḥ /
LiPur, 1, 107, 2.2 evaṃ kālīm upālabhya gate deve triyaṃbake /
LiPur, 2, 11, 9.1 yamastriyaṃbako devas tatpriyā girikanyakā /
LiPur, 2, 22, 28.2 dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam //
LiPur, 2, 28, 62.1 tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
LiPur, 2, 54, 1.2 triyaṃbakeṇa mantreṇa devadevaṃ triyaṃbakam /
LiPur, 2, 54, 1.2 triyaṃbakeṇa mantreṇa devadevaṃ triyaṃbakam /
LiPur, 2, 54, 10.1 śuke gate paraṃ dhāma dṛṣṭvā rudraṃ triyaṃbakam /
LiPur, 2, 54, 11.2 triyaṃbakasya māhātmyaṃ mantrasya ca viśeṣataḥ //
LiPur, 2, 54, 13.1 devaṃ sampūjya vidhinā japenmantraṃ triyaṃbakam /
LiPur, 2, 54, 17.2 tasmāttriyaṃbakaṃ devaṃ tena nityaṃ prapūjayet //
LiPur, 2, 54, 20.2 aṃbā umā mahādevo hyambakastu triyaṃbakaḥ //
LiPur, 2, 54, 32.1 triyaṃbakasamo nāsti devo vā ghṛṇayānvitaḥ /
LiPur, 2, 54, 33.1 tasmātsarvaṃ parityajya triyaṃbakamumāpatim /
LiPur, 2, 54, 33.2 triyaṃbakeṇa mantreṇa pūjayetsusamāhitaḥ //
LiPur, 2, 55, 1.2 kathaṃ triyaṃbako devo devadevo vṛṣadhvajaḥ /
Matsyapurāṇa
MPur, 5, 29.2 haraśca bahurūpaśca tryambakaśca sureśvaraḥ //
MPur, 47, 50.1 nihatā dānavāḥ sarve trailokye tryambakeṇa tu /
MPur, 47, 136.2 kapāline ca vīrāya mṛtyave tryambakāya ca //
MPur, 56, 4.1 pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā /
MPur, 95, 20.1 tryambakāya namaste'stu maheśvaramataḥ param /
MPur, 132, 22.1 mahādevāya bhīmāya tryambakāya ca śāntaye /
Meghadūta
Megh, Pūrvameghaḥ, 62.2 śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidinam iva tryambakasyāṭṭahāsaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 122.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 395.1 haraḥ smaraharo bhargas tryambakastripurāntakaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 22.2 chindann api tad uddhartuṃ nāśaknot tryambakas tadā //
Bhāratamañjarī
BhāMañj, 7, 264.1 triguṇāya trinetrāya tryambakāya trimūrtaye /
BhāMañj, 13, 943.2 kṛpāvāṃstryambako devaścaturmukhamayācata /
BhāMañj, 13, 1030.1 tatastuṣṭe bhagavati tryambake tripurāntake /
Garuḍapurāṇa
GarPur, 1, 6, 38.1 haraśca bahurūpaśca tryambakaścāparājitaḥ /
GarPur, 1, 48, 88.2 trātāramindramurasi netrābhyāṃ tu triyambakam //
GarPur, 1, 129, 25.1 gaṇapūjyo vakratuṇḍa ekadaṃṣṭrī triyambakaḥ /
Kathāsaritsāgara
KSS, 3, 6, 61.2 gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim //
KSS, 5, 2, 294.2 taddattairaparaiḥ suvarṇakamalair abhyarcitatryambakastatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam //
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //
Mātṛkābhedatantra
MBhT, 7, 63.1 tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet /
Mṛgendraṭīkā
Rasārṇava
RArṇ, 2, 60.1 aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ /
RArṇ, 2, 63.2 śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ tryambakam //
Skandapurāṇa
SkPur, 1, 15.2 sutaśokābhisaṃtapto vyāsastryambakamaikṣata //
SkPur, 10, 1.2 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
SkPur, 10, 3.1 sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam /
SkPur, 10, 7.1 tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām /
SkPur, 10, 14.1 satīṃ saha tryambakena nājuhāva ruṣānvitaḥ /
SkPur, 10, 23.2 tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha /
SkPur, 10, 24.3 gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ //
SkPur, 10, 26.1 tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ /
SkPur, 14, 14.1 namo daivatanāthāya tryambakāya namo namaḥ /
Tantrāloka
TĀ, 4, 266.1 śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 9.2 śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet //
ToḍalT, Prathamaḥ paṭalaḥ, 10.2 etāsu ramate yena tryambakastena kathyate //
Ānandakanda
ĀK, 1, 2, 125.1 aṣṭādaśabhujā rudrāḥ pañcavaktrās triyambakāḥ /
ĀK, 1, 20, 2.1 prapañcitaṃ jagatsarvaṃ tryambaka tripurāntaka /
Haribhaktivilāsa
HBhVil, 2, 79.2 tryambakaṃ tat savitur viṣṇur yonim iti kramāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 41.2 yajanti tryambakaṃ devaṃ prahṛṣṭenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 17, 29.2 aghamarṣaṇaghoraṃ ca vāmadevaṃ ca tryambakam //
SkPur (Rkh), Revākhaṇḍa, 180, 5.2 idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 7.2 stutiṃ cakre sa devāya sthāṇave tryambaketi ca //
SkPur (Rkh), Revākhaṇḍa, 190, 22.1 mantraiḥ pañcabhir īśānaṃ puruṣastryambakaṃ yajet /
SkPur (Rkh), Revākhaṇḍa, 221, 21.1 tasmādbhargasarittīre sthāpayitvā triyambakam /
SkPur (Rkh), Revākhaṇḍa, 226, 10.1 kṛcchracāndrāyaṇair devaṃ toṣayaṃstryambakaṃ muniḥ /