Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Kokilasaṃdeśa

Arthaśāstra
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
Buddhacarita
BCar, 6, 7.2 bhaktimāṃścaiva śaktaśca durlabhastvadvidho bhuvi //
Mahābhārata
MBh, 1, 122, 9.3 tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit /
MBh, 1, 122, 9.7 sakhā rājñaḥ kathaṃ vipra tvadvidhaśca bhaviṣyati //
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 3, 78, 10.2 śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate //
MBh, 3, 115, 13.2 deyā me duhitā ceyaṃ tvadvidhāya mahātmane //
MBh, 3, 206, 14.1 kartum arhasi notkaṇṭhāṃ tvadvidhā hyaviṣādinaḥ /
MBh, 3, 266, 65.2 kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ //
MBh, 3, 276, 12.2 tvadvidhā hi mahātmāno na śocanti paraṃtapa //
MBh, 5, 91, 1.3 yathā vācyastvadvidhena suhṛdā madvidhaḥ suhṛt //
MBh, 8, 27, 96.1 kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api /
MBh, 9, 30, 28.2 kṣatradharmam apāśritya tvadvidhena suyodhana //
MBh, 9, 30, 30.2 kathaṃ hi tvadvidho mohād rocayeta palāyanam //
MBh, 9, 55, 37.1 naiva duryodhanaḥ kṣudra kenacit tvadvidhena vai /
MBh, 11, 26, 5.2 śūdrā dāsaṃ paśupālaṃ tu vaiśyā vadhārthīyaṃ tvadvidhā rājaputrī //
MBh, 12, 105, 6.2 bahuśrutaḥ kṛtaprajñastvadvidhaḥ śaraṇaṃ bhavet //
MBh, 12, 105, 47.3 prajñānatṛpto vikrāntastvadvidho nānuśocati //
MBh, 12, 105, 48.2 brahmacaryopapannaśca tvadvidho naiva muhyati //
MBh, 12, 136, 179.2 mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ //
MBh, 12, 136, 189.1 tvadvidhebhyo mayā hyātmā rakṣyo mārjāra sarvadā /
MBh, 12, 142, 17.2 sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum //
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 14, 2, 4.1 tvadvidhasya mahābuddhe naitad adyopapadyate /
Rāmāyaṇa
Rām, Ay, 20, 6.2 kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati //
Rām, Ay, 66, 19.2 tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ //
Rām, Ay, 97, 16.2 rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ //
Rām, Ay, 98, 35.2 tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ //
Rām, Ay, 109, 28.1 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ /
Rām, Ār, 17, 2.2 tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā //
Rām, Ār, 35, 7.1 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ /
Rām, Ār, 43, 21.2 tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu //
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ār, 63, 7.2 tvadvidhā buddhisampannā mahātmāno nararṣabha //
Rām, Ki, 7, 5.2 tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam //
Rām, Ki, 8, 6.1 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām /
Rām, Ki, 11, 34.2 hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam //
Rām, Ki, 17, 33.2 abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ //
Rām, Ki, 18, 25.2 tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ //
Rām, Ki, 30, 6.1 na hi vai tvadvidho loke pāpam evaṃ samācaret /
Rām, Ki, 34, 11.1 sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha /
Rām, Ki, 38, 3.2 tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa //
Rām, Ki, 42, 3.1 vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām /
Rām, Su, 19, 19.2 tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ //
Rām, Su, 49, 32.2 na sukhaṃ prāpnuyād anyaḥ kiṃ punastvadvidho janaḥ //
Rām, Yu, 2, 14.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām /
Rām, Yu, 53, 5.2 śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara //
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //
Rām, Utt, 51, 12.1 nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 40.2 krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare //
Harivaṃśa
HV, 13, 73.2 tvadvidhenāpi siddhena dṛśyate māṃsacakṣuṣā //
Kirātārjunīya
Kir, 13, 59.2 tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //
Tantrākhyāyikā
TAkhy, 1, 227.1 asaṃbhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 31.2 yas tvadvidhānām asatāṃ praśāntaye rūpāṇi dhatte sadanugrahecchayā //
BhāgPur, 4, 17, 20.2 kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ //
Bhāratamañjarī
BhāMañj, 7, 428.1 tvadvidhaiḥ kururājasya saṃrambhaṃ mā kṛthā vṛthā /
Kokilasaṃdeśa
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //