Occurrences

Mahābhārata
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 70, 37.2 yauvanena tvadīyena careyaṃ viṣayān aham //
MBh, 1, 79, 3.2 yauvanena tvadīyena careyaṃ viṣayān aham //
MBh, 3, 68, 3.1 śrāvitaś ca mayā vākyaṃ tvadīyaṃ sa mahājane /
MBh, 3, 76, 16.1 idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati /
MBh, 4, 38, 2.2 nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam //
MBh, 5, 193, 4.1 strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje /
MBh, 6, 17, 19.1 ye tvadīyā maheṣvāsā rājāno bharatarṣabha /
MBh, 6, 19, 28.1 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān /
MBh, 6, 20, 14.2 bṛhadbalaḥ kṛtavarmābhigupto balaṃ tvadīyaṃ dakṣiṇato 'bhipāti //
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, 22, 13.2 vṛkodaraṃ vāraṇarājadarpaṃ yodhāstvadīyā bhayavignasattvāḥ //
MBh, 6, 48, 68.1 tvadīyāstu tato yodhāḥ pāṇḍaveyāśca bhārata /
MBh, 6, 55, 132.1 iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ /
MBh, 6, 56, 10.2 taṃ vyūharājaṃ dadṛśustvadīyāś catuścaturvyālasahasrakīrṇam //
MBh, 6, 57, 5.2 dṛṣṭvā tvadīyā rājendra samantāt paryavārayan //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 76, 15.2 śastrāstravidbhir naradeva yodhair adhiṣṭhitāḥ sainyagaṇāstvadīyāḥ //
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 86, 17.1 te tvadīyān samāsādya hayasaṃghānmahājavān /
MBh, 6, 96, 2.3 nivārayitum apyājau tvadīyāḥ kurupuṃgavāḥ //
MBh, 7, 12, 16.2 tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire //
MBh, 7, 15, 1.2 tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān /
MBh, 7, 15, 12.2 tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ //
MBh, 7, 15, 17.2 tvadīyam avadhīt sainyaṃ sampradrutamahāratham //
MBh, 7, 29, 36.1 te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam /
MBh, 7, 32, 26.2 vanaukasām ivāraṇye tvadīyānām abhūd bhayam //
MBh, 7, 35, 26.2 saṃcichedārjunir vṛttāṃstvadīyānāṃ sahasraśaḥ //
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 35, 42.1 tvadīyāstava putrāśca vīkṣamāṇā diśo daśa /
MBh, 7, 36, 13.1 samudram iva paryastaṃ tvadīyaṃ tad balārṇavam /
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 38, 8.2 samakampanta sainyāni tvadīyāni punaḥ punaḥ //
MBh, 7, 39, 19.1 tato 'bhavanmahad yuddhaṃ tvadīyānāṃ paraiḥ saha /
MBh, 7, 40, 3.2 dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan //
MBh, 7, 41, 4.2 tān dṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan //
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 43, 1.3 sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 7, 54, 8.1 sarve te vyathitāḥ sainyāstvadīyā bharatarṣabha /
MBh, 7, 60, 25.2 pāṇḍavānāṃ tvadīyānāṃ viparītāni māriṣa //
MBh, 7, 75, 13.2 miṣatāṃ sarvasainyānāṃ tvadīyānāṃ viśāṃ pate //
MBh, 7, 82, 37.1 nāśayitvā raṇe sainyaṃ tvadīyaṃ mādhavottamaḥ /
MBh, 7, 94, 1.2 droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān /
MBh, 7, 94, 7.2 yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ //
MBh, 7, 95, 47.2 cāraṇāḥ prekṣya saṃhṛṣṭāstvadīyāścāpyapūjayan //
MBh, 7, 96, 7.3 vyāghrā iva jighāṃsantastvadīyābhyadravan raṇe //
MBh, 7, 96, 9.2 parivavruḥ susaṃkruddhāstvadīyāḥ sātyakiṃ rathāḥ //
MBh, 7, 107, 28.2 saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ //
MBh, 7, 112, 14.2 abhyanandaṃstvadīyāśca samprahṛṣṭāśca cāraṇāḥ //
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 115, 13.2 praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve //
MBh, 7, 115, 22.1 athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ /
MBh, 7, 120, 39.1 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ /
MBh, 7, 132, 4.2 tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām //
MBh, 7, 155, 26.2 tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ /
MBh, 7, 156, 32.2 vidravanti ca sainyāni tvadīyāni diśo daśa //
MBh, 7, 172, 39.2 dṛṣṭvā pramuditān pārthāṃstvadīyā vyathitābhavan //
MBh, 8, 8, 21.2 madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ //
MBh, 8, 8, 45.2 prādravad vyathitā senā tvadīyā bharatarṣabha //
MBh, 8, 12, 63.1 tam arjunas tāṃś ca punas tvadīyān abhyarditas tair avikṛttaśastraiḥ /
MBh, 8, 14, 18.1 athārjunarathaṃ vīrās tvadīyāḥ samupādravan /
MBh, 8, 14, 61.2 pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ //
MBh, 8, 20, 32.3 evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 8, 21, 1.2 tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ /
MBh, 8, 32, 15.2 tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ //
MBh, 8, 32, 45.2 tvadīyāś cāpare rājan vīrā vīrān avārayan //
MBh, 8, 40, 41.2 karṇapārṣatayor madhye tvadīyānāṃ mahāraṇaḥ //
MBh, 8, 43, 26.1 ete dravanti rathinas tvadīyāḥ pāṇḍunandana /
MBh, 8, 54, 2.1 saṃcodito bhīmasenena caivaṃ sa sārathiḥ putrabalaṃ tvadīyam /
MBh, 8, 54, 8.1 tasyātivegasya raṇe 'tivegaṃ nāśaknuvan dhārayituṃ tvadīyāḥ /
MBh, 8, 59, 21.1 hatāvaśeṣān utsṛjya tvadīyān katicid rathān /
MBh, 8, 62, 17.2 vṛkodaraṃ kālam ivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān //
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 8, 64, 6.1 tatas tvadīyāś ca pare ca sāyakaiḥ kṛte 'ndhakāre vividur na kiṃcana /
MBh, 8, 64, 8.1 na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire /
MBh, 8, 68, 4.2 pare tvadīyāś ca paraspareṇa yathā yathaiṣāṃ prakṛtis tathābhavan //
MBh, 9, 10, 36.1 evaṃ dvaṃdvaśatānyāsaṃstvadīyānāṃ paraiḥ saha /
MBh, 9, 19, 9.1 dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ sarve tvadīyā yudhi yodhamukhyāḥ /
MBh, 9, 22, 84.1 tvadīyāstāṃstu samprekṣya sarvataḥ samabhidrutān /
MBh, 9, 27, 60.2 yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ //
MBh, 9, 61, 32.1 te prāpya dhanam akṣayyaṃ tvadīyaṃ bharatarṣabha /
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 18, 64.2 anenaiva tvadīyena śarīreṇāham arthinī //
BKŚS, 18, 196.1 tvadīyas tāta vṛttāntaḥ sarvaḥ saṃvidito mama /
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 290.1 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti /
BKŚS, 20, 374.1 tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ /
BKŚS, 22, 57.1 tvadīyena tu putreṇa tyaktasarvānyakarmaṇā /
BKŚS, 23, 85.1 ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān /
BKŚS, 28, 29.1 na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau /
Daśakumāracarita
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
Divyāvadāna
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 314.0 sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati //
Divyāv, 1, 403.0 tau kathayataḥ putra āvāṃ tvadīyena śokena rudantāvandhībhūtau //
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 18, 224.1 prāmodyamutpādaya adya sa tvadīyenānnapānena tṛpto 'rhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 406.1 mayā tvadīyo maṇirapahṛtaḥ so 'pyanenāpahṛta iti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Kirātārjunīya
Kir, 3, 49.2 samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //
Kumārasaṃbhava
KumSaṃ, 5, 37.2 yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 226.2 nivārayāśu trailokyaṃ tvadīyā bhagavanniti //
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
Laṅkāvatārasūtra
LAS, 2, 173.8 kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam /
Liṅgapurāṇa
LiPur, 1, 85, 44.1 tvadīyaṃ praṇavaṃ kiṃcin madīyaṃ praṇavaṃ tathā /
LiPur, 1, 85, 44.2 tvadīyaṃ devi mantrāṇāṃ śaktibhūtaṃ na saṃśayaḥ //
LiPur, 1, 85, 46.1 tvadīyaṃ praṇavaṃ viddhi trimātraṃ plutamuttamam /
LiPur, 1, 98, 13.2 sūryamaṇḍalasambhūtaṃ tvadīyaṃ cakram udyatam //
LiPur, 1, 103, 48.1 tvadīyaiṣā vivāhārthaṃ menajā hyanujā mama /
LiPur, 2, 5, 68.1 tvadīyo nṛpatiḥ śrīmānaṃbarīṣo mahīpatiḥ /
Matsyapurāṇa
MPur, 33, 3.2 yauvanena tvadīyena careyaṃ viṣayānaham //
MPur, 33, 4.1 pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham /
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
Tantrākhyāyikā
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
Viṣṇupurāṇa
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 13, 72.1 tad iyaṃ tvadīyāpahāsanā tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 21, 29.2 vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ //
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
Kathāsaritsāgara
KSS, 2, 2, 163.2 tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā //
Kṛṣiparāśara
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
Skandapurāṇa
SkPur, 16, 9.2 tvatsamaḥ sarvavedajñastvadīyo munipuṃgava //
Āryāsaptaśatī
Āsapt, 2, 270.1 drāghayatā divasāni tvadīyaviraheṇa tīvratāpena /
Āsapt, 2, 615.2 jvalati tvadīyavirahād oṣadhir iva himavataḥ pṛṣṭhe //
Śukasaptati
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 6, 12.5 so 'pi ca padminīpatiruktaḥ re tvadīya evāyamanarthaḥ /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 15, 6.4 nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam /
Śusa, 23, 19.6 candraḥ prāha eko 'pi tvadīyaḥ sutaḥ ślāghyaḥ /
Śusa, 23, 36.1 mayāpyuktaṃ yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam /
Śusa, 24, 2.10 yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 111.2 kathaṃ guṇānahaṃ devi tvadīyāñjñātumutsahe //
SkPur (Rkh), Revākhaṇḍa, 182, 19.3 madīyaṃ vā tvadīyaṃ vā kathayantu dvijottamāḥ //