Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Bhāgavatapurāṇa
Kathāsaritsāgara
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 2, 34, 4.1 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā /
MBh, 2, 50, 2.2 adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha //
MBh, 2, 59, 2.2 durvibhāvyaṃ bhavati tvādṛśena na manda saṃbudhyasi pāśabaddhaḥ /
MBh, 4, 21, 45.2 suvāsā darśanīyaśca nānyo 'sti tvādṛśaḥ pumān //
MBh, 5, 61, 11.2 yastvādṛśānāṃ ca garīyasāṃ ca hantā ripūṇāṃ tumule pragāḍhe //
MBh, 5, 88, 92.2 sukhaduḥkhe mahāprājñe tvādṛśī soḍhum arhati //
MBh, 5, 132, 33.2 yastvādṛśo vikurvīta yaśasvī lokaviśrutaḥ /
MBh, 7, 85, 89.1 tasya tvaṃ padavīṃ gaccha gaccheyustvādṛśā yathā /
MBh, 13, 15, 2.1 tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 23.2 vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ //
BKŚS, 11, 21.2 na hy ādeśam upekṣante tvādṛśā mādṛśām iti //
BKŚS, 14, 111.2 īdṛśaṃ tvādṛśī karma kāryate katham anyathā //
BKŚS, 20, 66.1 sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ /
BKŚS, 22, 226.2 saphalāḥ khalu saṃparkāḥ sādhubhis tvādṛśair iti //
BKŚS, 23, 76.2 tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.1 naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu /
Matsyapurāṇa
MPur, 25, 43.1 mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet /
Meghadūta
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 12.2 mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām //
BhāgPur, 4, 20, 4.1 puruṣā yadi muhyanti tvādṛśā devamāyayā /
Kathāsaritsāgara
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
Kokilasaṃdeśa
KokSam, 1, 8.1 vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām /
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //