Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 42, 4.1 nirmāṃsarudhiratvag vai nirlepaḥ kuḍyavat sthitaḥ /
LiPur, 1, 70, 41.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
LiPur, 1, 71, 149.1 yathā devā bhavaṃ dṛṣṭvā prītikaṇṭakitatvacaḥ /
LiPur, 1, 80, 53.1 praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ /
LiPur, 1, 103, 51.1 ityuktvā taṃ praṇemuś ca prītikaṇṭakitatvacaḥ /
LiPur, 2, 10, 4.2 na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana //
LiPur, 2, 14, 12.2 tvagindriyātmakatvena tattvavidbhirudāhṛtaḥ //
LiPur, 2, 19, 1.3 apṛcchanmunayo devāḥ prītikaṇṭakitatvacaḥ //
LiPur, 2, 45, 42.1 ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ //
LiPur, 2, 45, 43.1 ugra vāyuṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā //
LiPur, 2, 45, 44.1 ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 55, 38.1 praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ /
LiPur, 2, 55, 47.1 karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci /