Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 17.1 jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
RRĀ, R.kh., 8, 78.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
RRĀ, R.kh., 10, 53.1 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
RRĀ, Ras.kh., 2, 127.1 mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām /
RRĀ, Ras.kh., 2, 134.2 śālmalītvagdaladrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 4, 2.2 tvagvarjaṃ bilvabījaṃ ca pratyekaṃ palaṣoḍaśa //
RRĀ, Ras.kh., 4, 86.2 puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam //
RRĀ, Ras.kh., 5, 19.1 guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam /
RRĀ, Ras.kh., 5, 52.2 arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam //
RRĀ, Ras.kh., 5, 58.2 tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ //
RRĀ, Ras.kh., 6, 77.2 vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam //
RRĀ, Ras.kh., 7, 30.2 dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ //
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, V.kh., 4, 49.1 arjunasya tvaco bhasma vāsābhasma samaṃ samam /
RRĀ, V.kh., 4, 57.2 ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //
RRĀ, V.kh., 6, 50.2 śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //
RRĀ, V.kh., 10, 16.2 pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //
RRĀ, V.kh., 17, 24.2 vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam //
RRĀ, V.kh., 19, 4.2 sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
RRĀ, V.kh., 19, 46.1 ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
RRĀ, V.kh., 19, 75.1 tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /