Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 11.0 daśamīṃ śaṃsati tvak keśā ity eva sā bhavati //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
Aitareyabrāhmaṇa
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Aitareyopaniṣad
AU, 1, 1, 4.14 tvaṅ nirabhidyata /
AU, 1, 1, 4.15 tvaco lomāni /
AU, 1, 2, 4.5 oṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan /
AU, 1, 3, 7.1 tat tvacājighṛkṣat /
AU, 1, 3, 7.2 tan nāśaknot tvacā grahītum /
AU, 1, 3, 7.3 sa yaddhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
Atharvaprāyaścittāni
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
Atharvaveda (Paippalāda)
AVP, 1, 7, 2.1 diva spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya /
AVP, 1, 16, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 26, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 38, 1.2 tāsām adhi tvaco ahaṃ sam u jagrabha bheṣajam //
AVP, 4, 15, 3.1 loma lomnā saṃ dhīyatāṃ tvacā saṃ kalpayāt tvacam /
AVP, 4, 15, 3.1 loma lomnā saṃ dhīyatāṃ tvacā saṃ kalpayāt tvacam /
AVP, 4, 26, 7.2 apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam //
AVP, 12, 21, 4.2 udyan tvacam iva bhūmyāḥ śira eṣāṃ vi pātaya //
Atharvaveda (Śaunaka)
AVŚ, 1, 23, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVŚ, 1, 24, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 2, 2.1 divi spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya /
AVŚ, 4, 12, 5.1 loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam /
AVŚ, 4, 12, 5.1 loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam /
AVŚ, 4, 14, 9.1 śṛtam ajaṃ śṛtayā prorṇuhi tvacā sarvair aṅgaiḥ saṃbhṛtaṃ viśvarūpam /
AVŚ, 5, 14, 3.1 riśyasyeva parīśāsaṃ parikṛtya pari tvacaḥ /
AVŚ, 6, 21, 1.2 tāsām adhi tvaco ahaṃ bheṣajaṃ sam u jagrabham //
AVŚ, 8, 3, 4.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
AVŚ, 9, 4, 14.1 gudā āsant sinīvālyāḥ sūryāyās tvacam abruvan /
AVŚ, 9, 5, 4.1 anuchya śyāmena tvacam etāṃ viśastar yathāparv asinā mābhi maṃsthāḥ /
AVŚ, 11, 2, 5.2 tvace rūpāya saṃdṛśe pratīcīnāya te namaḥ //
AVŚ, 11, 8, 15.2 tvacā prāvṛtya sarvaṃ tat saṃdhā samadadhān mahī //
AVŚ, 12, 3, 21.2 etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā //
AVŚ, 12, 3, 51.1 eṣā tvacāṃ puruṣe saṃbabhūvānagnāḥ sarve paśavo ye anye /
AVŚ, 12, 3, 53.1 varṣaṃ vanuṣvāpigaccha devāṃs tvaco dhūmaṃ paryutpātayāsi /
AVŚ, 12, 5, 68.0 lomāny asya saṃchinddhi tvacam asya viveṣṭaya //
AVŚ, 14, 1, 41.2 apālām indra triṣ pūtvākṛṇoḥ sūryatvacam //
AVŚ, 16, 1, 12.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me //
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 4, 1, 3.3 bāhubhyāṃ manasā vācā śrotratvagghrāṇacakṣuṣā //
BaudhDhS, 4, 1, 4.1 api vā cakṣuḥśrotratvagghrāṇamanovyatikrameṣu tribhiḥ prāṇāyāmaiḥ śudhyati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 6, 9.0 tasminn ulūkhalam adhyūhaty adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 3.0 tasminn udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asi prati tvādityās tvag vettviti //
BaudhŚS, 1, 10, 5.0 atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ //
BaudhŚS, 1, 10, 5.0 atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ //
BaudhŚS, 1, 10, 5.0 atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 4, 6, 62.0 vi tvacaṃ kṛṇatti //
BaudhŚS, 4, 10, 11.0 athāsya dhūmam anvīkṣate tanūṃ tvacaṃ putraṃ naptāram aśīyeti //
BaudhŚS, 16, 25, 3.2 unnata ud valasyābhinas tvacam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 3.0 etadvṛkṣīyām eva darvīṃ karoti tvagbilāṃ mūladaṇḍāratnīm //
Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
BhārŚS, 1, 21, 2.1 uttareṇa vihāraṃ pratīcīnagrīvam uttaralomāstṛṇāty adityās tvag asīti //
BhārŚS, 1, 26, 3.1 pātryām apa ānīya pradakṣiṇaṃ lepenānuparimārṣṭi tvacaṃ gṛhṇīṣvety ekaikam /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 11.2 evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam /
BĀU, 3, 2, 9.1 tvag vai grahaḥ /
BĀU, 3, 2, 9.3 tvacā hi sparśān vedayate /
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 9, 28.3 tasya lomāni parṇāni tvag asyotpāṭikā bahiḥ //
BĀU, 3, 9, 29.1 tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ /
BĀU, 3, 9, 29.1 tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ /
BĀU, 4, 5, 12.2 evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam /
Chāndogyopaniṣad
ChU, 2, 19, 1.2 tvak prastāvaḥ /
ChU, 5, 23, 2.1 udāne tṛpyati tvak tṛpyati tvaci tṛpyantyāṃ vāyus tṛpyati /
ChU, 5, 23, 2.1 udāne tṛpyati tvak tṛpyati tvaci tṛpyantyāṃ vāyus tṛpyati /
Gautamadharmasūtra
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 3, 10.0 śira eva trivṛt trivṛtaṃ hy eva śiro bhavati tvag asthi majjā mastiṣkam //
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 4.2 saṃ nāmnaḥ saṃ hṛdayāni saṃ nābhiḥ saṃ tvacaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 18, 15.0 vanaspater iti vanaspatīnāṃ snānīyena tvacam unmṛdnīte //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 26, 1.1 mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ //
JUB, 4, 26, 7.1 tvacā saṃsparśān vedeti veda //
Jaiminīyabrāhmaṇa
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
JB, 1, 259, 15.0 tasmāl lomnā tvacā māṃsena puruṣo 'bhilipto jāyate //
JB, 1, 345, 8.0 etābhir mṛtāṃ tvacam apāhata //
JB, 1, 345, 10.0 mṛtām evaitābhis tvacam apaghnate //
Kauśikasūtra
KauśS, 8, 3, 23.1 eṣā tvacām ity amotaṃ vāso 'grataḥ sahiraṇyaṃ nidadhāti //
KauśS, 13, 11, 2.1 revatīḥ śubhrā iṣirā madantīs tvaco dhūmam anu tāḥ saṃviśantu /
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 37.0 bāhumātryaḥ srucaḥ pāṇimātrapuṣkarās tvagbilā haṃsamukhaprasekā mūladaṇḍā bhavanti //
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
KātyŚS, 21, 2, 5.0 avapākānāṃ tvaco juhoti //
Kāṭhakasaṃhitā
KS, 11, 5, 49.0 tvacam eva kurute //
KS, 13, 7, 88.0 indro vā etāṃ tvacam etaṃ pāpmānam apāhata //
KS, 13, 7, 90.0 so 'smāt tāṃ tvacaṃ taṃ pāpmānam apahanti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.3 adityās tvag asy avadhūtaṃ rakṣo /
MS, 1, 1, 6, 2.5 adityās tvag asi /
MS, 1, 1, 6, 2.6 prati tvādityās tvag vettu /
MS, 1, 1, 6, 2.8 prati tvādityās tvag vettv /
MS, 1, 1, 7, 1.6 adityās tvag asi /
MS, 1, 1, 7, 1.8 adityās tvag asi /
MS, 1, 1, 7, 1.9 prati tvādityās tvag vettu /
MS, 1, 1, 7, 1.11 prati tvādityās tvag vettu /
MS, 2, 1, 5, 45.0 tvacam evākṛta //
MS, 2, 7, 17, 9.17 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 3, 11, 8, 7.1 lomāni prayatir mama tvaṅ mā ānatir āgatiḥ /
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
MS, 3, 11, 9, 3.2 asthi majjānaṃ māsaraṃ kārotareṇa dadhato gavāṃ tvaci //
Mānavagṛhyasūtra
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 5.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 4, 9, 5.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
PB, 5, 1, 3.0 trivṛddhyeva śiro loma tvag asthi //
PB, 5, 1, 4.0 pāṅkta itara ātmā loma tvaṅ māṃsam asthi majjā //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 8, 8.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 9, 8, 8.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.8 adityās tvag asi prati tvā //
TS, 1, 1, 5, 2.2 adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettu /
TS, 1, 1, 6, 1.2 adityās tvag asi prati tvā pṛthivī vettu /
TS, 1, 1, 6, 1.3 diva skambhanir asi prati tvādityās tvag vettu /
TS, 1, 1, 8, 1.10 tvacaṃ gṛhṇīṣva /
TS, 1, 3, 11, 1.4 tanūṃ tvacam putraṃ naptāram aśīya /
TS, 2, 1, 4, 3.7 svayaivāsmai devatayā paśubhis tvacaṃ karoti /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 5, 2, 11, 4.2 aśvasya vājinas tvaci sūcībhiḥ śimyantu tvā //
TS, 6, 1, 1, 10.0 mṛtā vā eṣā tvag amedhyā yat keśaśmaśru //
TS, 6, 1, 1, 11.0 mṛtām eva tvacam amedhyām apahatya yajñiyo bhūtvā medham upaiti //
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
Taittirīyopaniṣad
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 6.0 tanūṃ tvacam iti dhūmaṃ prekṣate //
Vaitānasūtra
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
Vasiṣṭhadharmasūtra
VasDhS, 20, 26.2 tvacaṃ mṛtyor juhomi tvacā mṛtyuṃ vāsaya iti dvitīyām /
VasDhS, 20, 26.2 tvacaṃ mṛtyor juhomi tvacā mṛtyuṃ vāsaya iti dvitīyām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 14.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 14.5 grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu //
VSM, 1, 19.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 19.4 dhiṣaṇāsi parvatī prati tvādityās tvag vettu /
VSM, 1, 22.7 agniṣ ṭe tvacaṃ mā hiṃsīt /
VSM, 4, 30.1 adityās tvag asi /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 13, 50.1 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
VārŚS, 1, 2, 4, 41.1 adityās tvag asi prati tvādityās tvag vettv iti //
VārŚS, 1, 2, 4, 41.1 adityās tvag asi prati tvādityās tvag vettv iti //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 7, 4, 79.2 yo 'syāḥ pṛthivyā adhi tvaci nivartayatyoṣadhīḥ /
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 12.1 api vā lomāni tvacaṃ māṃsam iti hāvayitvāgniṃ praviśet //
ĀpDhS, 2, 5, 19.0 manasā vācā prāṇena cakṣuṣā śrotreṇa tvakśiśnodarārambhaṇān āsrāvān parivṛñjāno 'mṛtatvāya kalpate //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 1.2 triṣṭubhaṃ tvacā praviśāmi /
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 25, 13.2 tvaca utkṛtyāvapānām //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 15.2 gavyetāṃ tvacamadadhus tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣate //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 4, 6, 9, 13.2 sa yathāhis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyante /
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 10, 1, 3, 4.1 tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 4, 7.9 taddhāsyaitad asṛg eva tvag eva /
ŚBM, 10, 1, 4, 7.11 martyaṃ hy asṛṅ martyā tvak /
ŚBM, 10, 2, 3, 5.6 pāṅkto vai puruṣo loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
ŚBM, 13, 7, 1, 9.3 vapā vapāvatāṃ juhoti tvaca utkartam avapākānāṃ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 2.1 nāsya tvacaṃ hiṃsati jātavedā na māṃsam aśnāti na hanti tāni /
Ṛgveda
ṚV, 1, 28, 9.2 ni dhehi gor adhi tvaci //
ṚV, 1, 47, 9.1 tena nāsatyā gataṃ rathena sūryatvacā /
ṚV, 1, 79, 3.2 aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau //
ṚV, 1, 129, 3.1 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam /
ṚV, 1, 130, 8.2 manave śāsad avratān tvacaṃ kṛṣṇām arandhayat /
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 3, 21, 5.2 ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi //
ṚV, 4, 17, 14.2 ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau //
ṚV, 5, 33, 7.2 uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ //
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 7, 59, 11.1 iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ /
ṚV, 8, 1, 32.1 ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā /
ṚV, 8, 8, 2.1 ā nūnaṃ yātam aśvinā rathena sūryatvacā /
ṚV, 8, 91, 7.2 apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam //
ṚV, 9, 41, 1.2 ghnantaḥ kṛṣṇām apa tvacam //
ṚV, 9, 65, 25.2 hinvāno gor adhi tvaci //
ṚV, 9, 66, 29.1 eṣa somo adhi tvaci gavāṃ krīᄆaty adribhiḥ /
ṚV, 9, 69, 3.1 avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate /
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 73, 5.2 indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari //
ṚV, 9, 74, 5.1 arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam /
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 86, 44.2 ahir na jūrṇām ati sarpati tvacam atyo na krīᄆann asarad vṛṣā hariḥ //
ṚV, 9, 101, 11.1 suṣvāṇāso vy adribhiś citānā gor adhi tvaci /
ṚV, 9, 101, 16.1 avyo vārebhiḥ pavate somo gavye adhi tvaci /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 31, 8.2 tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti //
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda //
ṚV, 10, 87, 5.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
ṚV, 10, 171, 2.1 tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 6, 3.2 tena māṃ sūryatvacam akaram puruṣapriyam //
Ṛgvidhāna
ṚgVidh, 1, 10, 1.2 tvagasṛkpiśitāsthīni medomajjānam eva ca //
ṚgVidh, 1, 10, 2.1 ekaikaṃ saptarātraṃ tu tvagādīnāṃ viśodhanam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 1.5 tasmāt puruṣaḥ pracchanno māṃsena tvacā lomnā jāyate //
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 25, 18.1 dvādaśāḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramukatvakphalayukto vā jātisambhāraḥ prasannāyogaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 4, 11, 13.1 mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet //
ArthaŚ, 14, 2, 20.1 pāribhadrakatvaṅmaṣī maṇḍūkavasayā yuktā gātraprajvālanam agninā //
ArthaŚ, 14, 2, 21.1 pāribhadrakatvaktilakalkapradigdhaṃ śarīram agninā jvalati //
ArthaŚ, 14, 2, 22.1 pīlutvaṅmaṣīmayaḥ piṇḍo haste jvalati //
Buddhacarita
BCar, 12, 99.1 tvagasthiśeṣo niḥśeṣairmedaḥpiśitaśoṇitaiḥ /
BCar, 14, 22.1 māṃsatvagbāladantārthaṃ vairādapi madādapi /
Carakasaṃhitā
Ca, Sū., 1, 73.1 mūlatvaksāraniryāsanālasvarasapallavāḥ /
Ca, Sū., 1, 116.1 imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāstvacaḥ /
Ca, Sū., 1, 119.2 mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye diṣṭapayastvacaḥ //
Ca, Sū., 3, 3.2 śryāhvaḥ surāhvaḥ khadiro dhavaśca nimbo viḍaṅgaṃ karavīrakatvak //
Ca, Sū., 3, 10.2 saugandhikaṃ sarjaraso viḍaṅgaṃ manaḥśilāle karavīrakatvak //
Ca, Sū., 3, 14.2 tvacaṃ samadhyāṃ hayamārakasya lepaṃ tilakṣārayutaṃ vidadhyāt //
Ca, Sū., 3, 15.1 manaḥśilā tvak kuṭajāt sakuṣṭhāt salomaśaḥ saiḍagajaḥ karañjaḥ /
Ca, Sū., 3, 28.1 śaileyamelāguruṇī sakuṣṭhe caṇḍā nataṃ tvak suradāru rāsnā /
Ca, Sū., 3, 29.1 śirīṣalāmajjakahemalodhraistvagdoṣasaṃsvedaharaḥ pragharṣaḥ /
Ca, Sū., 4, 5.1 ṣaḍ virecanāśrayā iti kṣīramūlatvakpatrapuṣpaphalānīti //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 21.1 hrīveraṃ candanaṃ patraṃ tvagelośīrapadmakam /
Ca, Sū., 5, 22.1 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ /
Ca, Sū., 5, 63.2 candanāguruṇī patraṃ dārvītvaṅmadhukaṃ balām //
Ca, Sū., 5, 64.2 hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām //
Ca, Sū., 5, 83.1 indriyāṇi prasīdanti sutvagbhavati cānanam /
Ca, Sū., 5, 86.1 tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate /
Ca, Sū., 5, 87.1 sparśane 'bhyadhiko vāyuḥ sparśanaṃ ca tvagāśritam /
Ca, Sū., 8, 10.1 pañcendriyādhiṣṭhānāni akṣiṇī karṇau nāsike jihvā tvak ceti //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 13, 45.2 snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 17, 65.1 paruṣā sphuṭitā mlānā tvagrūkṣā raktasaṃkṣaye /
Ca, Sū., 17, 88.1 dahati tvacamutthāne tṛṣṇāmohajvarapradā /
Ca, Sū., 17, 90.2 bāhyā tvaksnāyumāṃsotthā kaṇḍarābhā mahārujā //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 12.1 yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate /
Ca, Sū., 18, 12.2 tanutvak cātisārī ca pittaśothaḥ sa ucyate //
Ca, Sū., 18, 23.1 yasya pittaṃ prakupitaṃ saraktaṃ tvaci sarpati /
Ca, Sū., 18, 24.1 yasya pittaṃ prakupitaṃ tvaci rakte 'vatiṣṭhate /
Ca, Sū., 18, 31.1 yasya vātaḥ prakupitastvaṅmāṃsāntaramāśritaḥ /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 21, 15.2 tvagasthiśeṣo 'tikṛśaḥ sthūlaparvā naro mataḥ //
Ca, Sū., 23, 12.2 śvadaṃṣṭrā khadiro nimbo haridre tvakca vatsakāt //
Ca, Sū., 23, 14.2 tvagdoṣāḥ praśamaṃ yānti tathā snehopasaṃhitaiḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 155.1 rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 5, 3.2 tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Vim., 5, 6.6 māṃsavahānāṃ ca srotasāṃ snāyurmūlaṃ tvak ca /
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.2 śirovirecanaṃ saptavidhaṃ phalapatramūlakandapuṣpaniryāsatvagāśrayabhedāt /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 7.1 pañcendriyādhiṣṭhānāni tadyathā tvag jihvā nāsikā akṣiṇī karṇau ca /
Ca, Śār., 7, 14.3 etadyathāvatsaṃkhyātaṃ tvakprabhṛti dṛśyaṃ tarkyamataḥ param /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 7, 31.1 nicitaṃ yasya māṃsaṃ syāttvagasthiṣveva dṛśyate /
Ca, Cik., 1, 49.2 bhāgāṃś catuṣpalān kṛtvā sūkṣmailāyās tvacas tathā //
Ca, Cik., 1, 69.1 palamekaṃ nidadhyācca tvagelāpattrakesarāt /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 177.1 tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ /
Ca, Cik., 4, 75.2 dhanañjayodumbaravetasatvaṅnyagrodhaśāleyayavāsakatvak //
Ca, Cik., 4, 75.2 dhanañjayodumbaravetasatvaṅnyagrodhaśāleyayavāsakatvak //
Ca, Cik., 5, 115.1 rohiṇīkaṭukānimbamadhukatriphalātvacaḥ /
Ca, Cik., 5, 157.2 kṣipeccūrṇapalaṃ caikaṃ tvagelāpatrakeśarāt //
Ca, Cik., 2, 1, 31.1 tvagelākesarāṇāṃ ca cūrṇair ardhapalonmitaiḥ /
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
Mahābhārata
MBh, 1, 1, 1.28 prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ /
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 60, 66.8 latāgulmāni vallyaśca tvaksāratṛṇajātayaḥ /
MBh, 1, 68, 13.61 tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api /
MBh, 1, 68, 13.83 smitena kundasadṛśīṃ padmagarbhasamatvacam /
MBh, 1, 74, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 88, 12.18 mṛgacarmaparītāṅgī paridhāya mṛgatvacam /
MBh, 1, 119, 37.2 tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ //
MBh, 1, 142, 30.6 prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ /
MBh, 1, 188, 22.30 tvagasthibhūtaṃ kaṭukaṃ lolam īrṣyuṃ sukopanam /
MBh, 1, 188, 22.32 sthaviraṃ vikṛtākāraṃ śīryamāṇanakhatvacam /
MBh, 3, 61, 101.1 ekavastrārdhasaṃvītaṃ sukumāratanutvacam /
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 210, 4.2 tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata //
MBh, 3, 222, 14.1 jihvayā yāni puruṣas tvacā vāpyupasevate /
MBh, 4, 2, 18.3 yasya bāhū samau dīrghau jyāghātakaṭhinatvacau /
MBh, 5, 32, 14.1 ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām /
MBh, 5, 32, 24.1 cakṣuḥ śrotre nāsikā tvak ca jihvā jñānasyaitānyāyatanāni jantoḥ /
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 105, 2.1 tvagasthibhūto hariṇaścintāśokaparāyaṇaḥ /
MBh, 5, 147, 24.2 priyaḥ prajānām api saṃstvagdoṣeṇa pradūṣitaḥ //
MBh, 5, 172, 17.2 atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ //
MBh, 6, 5, 17.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 6, BhaGī 1, 30.1 gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate /
MBh, 7, 48, 48.1 tvaco vinirbhidya piban vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan /
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 12, 70, 12.2 tvakpatraphalamūlāni vīryavanti bhavanti ca //
MBh, 12, 98, 12.1 tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge /
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 12, 164, 18.1 candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca /
MBh, 12, 177, 11.1 ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca /
MBh, 12, 177, 20.1 tvak ca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam /
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 187, 19.1 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt /
MBh, 12, 188, 6.1 śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet /
MBh, 12, 203, 28.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇyapi /
MBh, 12, 207, 16.1 vātapittakaphān raktaṃ tvaṅmāṃsaṃ snāyum asthi ca /
MBh, 12, 212, 33.1 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 231, 9.1 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 256, 12.2 jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam //
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
MBh, 12, 267, 12.1 cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī /
MBh, 12, 286, 15.1 tvagantaṃ deham ityāhur vidvāṃso 'dhyātmacintakāḥ /
MBh, 12, 291, 26.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam /
MBh, 12, 293, 17.1 tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjānyapi śuśruma /
MBh, 12, 293, 31.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 293, 35.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 298, 12.2 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam //
MBh, 12, 298, 21.1 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam /
MBh, 12, 301, 10.1 tvag adhyātmam iti prāhustattvabuddhiviśāradāḥ /
MBh, 13, 30, 2.2 tvagasthibhūto dharmātmā sa papāteti naḥ śrutam //
MBh, 13, 61, 66.2 samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ //
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
MBh, 13, 99, 23.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 13, 112, 22.1 tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate /
MBh, 13, 112, 31.2 tvagasthimāṃsam utsṛjya taiśca bhūtair vivarjitaḥ /
MBh, 14, 20, 19.1 ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam /
MBh, 14, 22, 2.1 ghrāṇaṃ cakṣuśca jihvā ca tvak śrotraṃ caiva pañcamam /
MBh, 14, 22, 6.1 jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 7.1 ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 8.1 ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 9.2 na sparśān adhigacchanti tvak ca tān adhigacchati //
MBh, 14, 22, 10.1 ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca /
MBh, 14, 22, 11.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhir eva ca /
MBh, 14, 22, 12.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca /
MBh, 14, 22, 14.3 rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate //
MBh, 14, 22, 22.2 tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca //
MBh, 14, 25, 4.2 ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam /
MBh, 14, 30, 15.2 spṛṣṭvā tvag vividhān sparśāṃstān eva pratigṛdhyati /
MBh, 14, 30, 15.3 tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ //
MBh, 14, 30, 16.1 tvag uvāca /
MBh, 14, 32, 20.1 nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye /
MBh, 14, 42, 10.1 tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā /
MBh, 14, 42, 13.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 14, 42, 28.1 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam /
MBh, 14, 43, 30.1 vāyavyastu tathā sparśastvacā prajñāyate ca saḥ /
MBh, 14, 43, 30.2 tvaksthaścaiva tathā vāyuḥ sparśajñāne vidhīyate //
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 93, 20.2 tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām //
MBh, 15, 7, 14.2 upavāsapariśrāntaṃ tvagasthiparivāritam //
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /
MBh, 15, 45, 13.2 tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavannṛpaḥ //
Manusmṛti
ManuS, 2, 47.2 anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ //
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 2, 90.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
ManuS, 4, 221.2 teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ //
ManuS, 8, 284.1 tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ /
ManuS, 10, 37.1 caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān /
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
Nyāyasūtra
NyāSū, 1, 1, 12.0 ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ //
NyāSū, 3, 1, 53.0 tvag avyatirekāt //
NyāSū, 3, 1, 55.0 vipratiṣedhāt ca na tvak ekā //
NyāSū, 3, 2, 52.0 tvakparyantatvāt śarīrasya keśanakhādiṣu aprasaṅgaḥ //
Rāmāyaṇa
Rām, Ār, 4, 31.2 yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ //
Rām, Ār, 4, 33.2 jīrṇāṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam //
Rām, Ār, 41, 19.1 nihatasyāsya sattvasya jāmbūnadamayatvaci /
Rām, Ār, 41, 33.1 etasya mṛgaratnasya parārdhye kāñcanatvaci /
Rām, Ār, 41, 46.2 paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām //
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ki, 59, 18.2 agnidagdhāvimau pakṣau tvak caiva vraṇitā tava //
Saundarānanda
SaundĀ, 8, 52.2 yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā //
SaundĀ, 9, 9.1 tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati /
SaundĀ, 17, 36.1 tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam /
Amarakośa
AKośa, 2, 61.2 sāro majjā nari tvakstrī valkaṃ valkalamastriyām //
AKośa, 2, 209.1 vaṃśe tvaksārakarmāratvaci sāratṛṇadhvajāḥ /
AKośa, 2, 327.1 māyuḥ pittaṃ kaphaḥ śleṣmā striyāṃ tu tvagasṛgdharā /
AKośa, 2, 375.2 tvakphalakṛmiromāṇi vastrayonirdaśa triṣu //
AKośa, 2, 609.1 kaḍaṅgaro busaṃ klībe dhānyatvaci tuṣaḥ pumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 8.2 dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt //
AHS, Sū., 2, 15.2 sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ param //
AHS, Sū., 5, 55.2 tvagdoṣakṛd acakṣuṣyaṃ sūkṣmoṣṇaṃ kaphakṛn na ca //
AHS, Sū., 5, 61.1 umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt /
AHS, Sū., 6, 14.2 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān //
AHS, Sū., 6, 131.2 tvak tiktakaṭukā snigdhā mātuluṅgasya vātajit //
AHS, Sū., 6, 134.1 bhallātakasya tvaṅmāṃsaṃ bṛṃhaṇaṃ svādu śītalam /
AHS, Sū., 6, 159.2 ropaṇī tvag gadakledamedomehakaphāsrajit //
AHS, Sū., 6, 160.1 sakesaraṃ caturjātaṃ tvakpattrailaṃ trijātakam /
AHS, Sū., 10, 21.1 āmasaṃstambhano grāhī rūkṣo 'ti tvakprasādanaḥ /
AHS, Sū., 11, 7.1 pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ /
AHS, Sū., 11, 9.2 vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ //
AHS, Sū., 11, 22.2 svede romacyutiḥ stabdharomatā sphuṭanaṃ tvacaḥ //
AHS, Sū., 12, 14.2 dṛkstham ālocakaṃ tvaksthaṃ bhrājakaṃ bhrājanāt tvacaḥ //
AHS, Sū., 12, 14.2 dṛkstham ālocakaṃ tvaksthaṃ bhrājakaṃ bhrājanāt tvacaḥ //
AHS, Sū., 12, 44.2 śākhā raktādayas tvak ca bāhyarogāyanaṃ hi tat //
AHS, Sū., 17, 20.2 stambhatvaksnāyusaṃkocakampahṛdvāgghanugrahaiḥ //
AHS, Sū., 17, 21.1 pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet /
AHS, Sū., 20, 38.1 jīvantījaladevadārujaladatvaksevyagopīhimam /
AHS, Sū., 20, 38.2 dārvītvaṅmadhukaplavāguruvarīpuṇḍrāhvabilvotpalam /
AHS, Sū., 20, 40.1 ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ /
AHS, Sū., 21, 16.2 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ sitā //
AHS, Sū., 21, 17.1 yaṣṭīmadhu suvarṇatvak padmakaṃ raktayaṣṭikā /
AHS, Sū., 22, 19.2 siṃhīmūlaṃ tilāḥ kṛṣṇā dārvītvaṅ nistuṣā yavāḥ //
AHS, Sū., 25, 8.1 tvaksirāsnāyupiśitalagnaśalyāpakarṣaṇau /
AHS, Sū., 26, 55.2 tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji //
AHS, Sū., 27, 49.1 mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ /
AHS, Sū., 28, 3.1 viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ /
AHS, Sū., 28, 10.1 yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet /
AHS, Sū., 28, 11.2 tvaṅnaṣṭe yatra tatra syurabhyaṅgasvedamardanaiḥ //
AHS, Sū., 28, 24.1 saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret /
AHS, Sū., 29, 7.2 pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ //
AHS, Sū., 29, 9.2 tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat //
AHS, Sū., 29, 76.1 saptaparṇakarañjārkanimbarājādanatvacaḥ /
AHS, Sū., 30, 41.1 tvaci māṃse sirāsnāyusaṃdhyasthiṣu sa yujyate /
AHS, Sū., 30, 42.1 tvagdāho vartigodantasūryakāntaśarādibhiḥ /
AHS, Sū., 30, 47.2 tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ //
AHS, Śār., 1, 57.2 ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām //
AHS, Śār., 1, 86.1 bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ /
AHS, Śār., 2, 42.1 kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ /
AHS, Śār., 2, 50.2 śatāhvāśūrpaparṇyelātvakpattraiḥ ślakṣṇakalkitaiḥ //
AHS, Śār., 2, 56.1 bṛhatīdvayakāśmaryakṣīriśuṅgatvacā ghṛtam /
AHS, Śār., 3, 3.2 vātāt sparśatvagucchvāsā vahner dṛgrūpapaktayaḥ //
AHS, Śār., 3, 8.2 iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ //
AHS, Śār., 3, 64.1 sneho 'kṣitvagviṣām ojo dhātūnāṃ kramaśo malāḥ /
AHS, Śār., 3, 117.1 tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram /
AHS, Śār., 5, 90.2 śūnākṣaṃ kuṭilopastham upaklinnatanutvacam //
AHS, Śār., 5, 99.1 vāyuḥ suptatvacaṃ bhugnaṃ kampaśopharujāturam /
AHS, Śār., 5, 114.1 akasmād anudhāvacca vighṛṣṭaṃ tvaksamāśrayam /
AHS, Nidānasthāna, 2, 16.1 rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā /
AHS, Nidānasthāna, 2, 20.1 raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 22.1 hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 35.2 tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu vā //
AHS, Nidānasthāna, 7, 2.1 doṣās tvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn /
AHS, Nidānasthāna, 7, 33.2 kṛṣṇatvaṅnakhaviṇmūtranetravaktraśca jāyate //
AHS, Nidānasthāna, 7, 37.1 yavamadhyā haritpītahāridratvaṅnakhādayaḥ /
AHS, Nidānasthāna, 7, 42.1 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ /
AHS, Nidānasthāna, 7, 57.1 vyāno gṛhītvā śleṣmāṇaṃ karotyarśas tvaco bahiḥ /
AHS, Nidānasthāna, 10, 31.1 dahati tvacam utthāne bhṛśaṃ kaṣṭā visarpiṇī /
AHS, Nidānasthāna, 11, 2.1 duṣṭatvaṅmāṃsamedo'sthisnāyvasṛkkaṇḍarāśrayaḥ /
AHS, Nidānasthāna, 11, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca /
AHS, Nidānasthāna, 11, 45.1 hāridratvaṃ tvagādyeṣu gulmaśca sparśanāsahaḥ /
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Nidānasthāna, 12, 2.2 prāṇāgnyapānān saṃdūṣya kuryus tvaṅmāṃsasaṃdhigāḥ //
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Nidānasthāna, 12, 16.2 bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit //
AHS, Nidānasthāna, 12, 18.2 nidrotkleśāruciśvāsakāsaśuklatvagāditā //
AHS, Nidānasthāna, 13, 2.2 śleṣmatvagraktamāṃsāni pradūṣyāntaram āśritam //
AHS, Nidānasthāna, 13, 3.1 tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān /
AHS, Nidānasthāna, 13, 3.1 tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān /
AHS, Nidānasthāna, 13, 8.1 prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci /
AHS, Nidānasthāna, 13, 16.2 hāridranetramūtratvaṅnakhavaktraśakṛttayā //
AHS, Nidānasthāna, 13, 21.2 nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam //
AHS, Nidānasthāna, 13, 32.2 tvak ca sarṣapalipteva tasmiṃścimicimāyate //
AHS, Nidānasthāna, 13, 35.1 kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ /
AHS, Nidānasthāna, 13, 57.1 raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam /
AHS, Nidānasthāna, 14, 2.2 sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam //
AHS, Nidānasthāna, 14, 3.2 tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat //
AHS, Nidānasthāna, 14, 5.2 romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt //
AHS, Nidānasthāna, 14, 11.2 dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ //
AHS, Nidānasthāna, 14, 15.1 pakvodumbaratāmratvagroma gaurasirācitam /
AHS, Nidānasthāna, 14, 27.2 puṇḍarīkaṃ tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ //
AHS, Nidānasthāna, 14, 33.1 akṛcchraṃ kaphavātāḍhyaṃ tvakstham ekamalaṃ ca yat /
AHS, Nidānasthāna, 14, 33.2 tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ //
AHS, Nidānasthāna, 14, 42.1 sarve saṃcāriṇo netratvagvikārā viśeṣataḥ /
AHS, Nidānasthāna, 15, 9.2 śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate //
AHS, Nidānasthāna, 16, 8.2 tvaṅmāṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ //
AHS, Nidānasthāna, 16, 9.2 kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā //
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Cikitsitasthāna, 1, 66.1 paṭolapattranimbatvaktriphalākaṭukāyutam /
AHS, Cikitsitasthāna, 1, 89.1 triphalāpicumandatvaṅmadhukaṃ bṛhatīdvayam /
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 1, 157.2 tilvakatvakkṛtāvāpaṃ viṣamajvarajit param //
AHS, Cikitsitasthāna, 3, 31.1 tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ /
AHS, Cikitsitasthāna, 3, 68.1 manaḥśilālamadhukamāṃsīmusteṅgudītvacaḥ /
AHS, Cikitsitasthāna, 3, 90.1 tālamastakajambūtvakpriyālaiśca sapadmakaiḥ /
AHS, Cikitsitasthāna, 3, 98.1 palārdhakaṃ ca maricatvagelāpattrakesaram /
AHS, Cikitsitasthāna, 3, 114.1 vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet /
AHS, Cikitsitasthāna, 3, 136.1 śaubhāñjanakanimbatvagikṣuraṃ ca palāṃśakam /
AHS, Cikitsitasthāna, 3, 149.2 manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ //
AHS, Cikitsitasthāna, 4, 43.2 jīvantīmustasurasatvagelādvayapauṣkaram //
AHS, Cikitsitasthāna, 5, 33.2 tvagelāpippalīkṣīrīśarkarā dviguṇāḥ kramāt //
AHS, Cikitsitasthāna, 5, 54.1 elātvaṅnāgakusumatīkṣṇakṛṣṇāmahauṣadham /
AHS, Cikitsitasthāna, 5, 59.1 yathottaraṃ bhāgavṛddhyā tvagele cārdhabhāgike /
AHS, Cikitsitasthāna, 7, 32.1 tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ /
AHS, Cikitsitasthāna, 7, 41.1 tvagelāmaricārdhāṃśam aṣṭāṅgalavaṇaṃ hitam /
AHS, Cikitsitasthāna, 7, 44.2 tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ //
AHS, Cikitsitasthāna, 8, 33.2 takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 48.2 tvacaṃ citrakamūlasya piṣṭvā kumbhaṃ pralepayet //
AHS, Cikitsitasthāna, 8, 64.2 salilasya vahe paktvā prasthārdham abhayātvacām //
AHS, Cikitsitasthāna, 8, 103.1 dārvītvaṅnimbasevyāni tvacaṃ vā dāḍimodbhavām /
AHS, Cikitsitasthāna, 8, 103.1 dārvītvaṅnimbasevyāni tvacaṃ vā dāḍimodbhavām /
AHS, Cikitsitasthāna, 8, 103.2 kuṭajatvakphalaṃ tārkṣyaṃ mākṣikaṃ ghuṇavallabhām //
AHS, Cikitsitasthāna, 8, 104.2 tulāṃ divyāmbhasi paced ārdrāyāḥ kuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 105.1 nīrasāyāṃ tvaci kvāthe dadyāt sūkṣmarajīkṛtān /
AHS, Cikitsitasthāna, 8, 108.2 kuṭajatvaktulāṃ droṇe paced aṣṭāṃśaśeṣitam //
AHS, Cikitsitasthāna, 8, 109.2 lodhradvayaṃ mocarasaṃ balāṃ dāḍimajāṃ tvacam //
AHS, Cikitsitasthāna, 8, 110.2 palonmitaṃ daśapalaṃ kuṭajasyaiva ca tvacaḥ //
AHS, Cikitsitasthāna, 8, 114.2 lodhrakaṭvaṅgakuṭajasamaṅgāśālmalītvacam //
AHS, Cikitsitasthāna, 8, 117.1 athavā dhātakīlodhrakuṭajatvakphalotpalaiḥ /
AHS, Cikitsitasthāna, 8, 131.2 dārvītvaṅ nāgaraṃ māṃsī citrako devadāru ca //
AHS, Cikitsitasthāna, 8, 155.2 arśāṃsi hanti guṭikā tvagvikāraṃ ca śīlitā //
AHS, Cikitsitasthāna, 8, 162.1 śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsakatvak /
AHS, Cikitsitasthāna, 9, 58.1 pāṭhāvatsakabījatvagdārvīgranthikaśuṇṭhi vā /
AHS, Cikitsitasthāna, 9, 63.2 nāgaraṃ dhātakīpuṣpaṃ dāḍimasya tvag utpalam //
AHS, Cikitsitasthāna, 9, 79.1 tvakpiṇḍād dīrghavṛntasya śrīparṇīpattrasaṃvṛtāt /
AHS, Cikitsitasthāna, 9, 80.2 evaṃ kṣīridrumatvagbhis tatprarohaiśca kalpayet //
AHS, Cikitsitasthāna, 9, 81.1 kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā /
AHS, Cikitsitasthāna, 10, 34.2 kuṭajatvakphalaṃ mūrvā madhuśigruphalaṃ vacā //
AHS, Cikitsitasthāna, 10, 35.1 dārvītvakpadmakośīrayavānīmustacandanam /
AHS, Cikitsitasthāna, 10, 35.2 saurāṣṭryativiṣāvyoṣatvagelāpattradāru ca //
AHS, Cikitsitasthāna, 10, 38.1 dvau citrakād vatsakatvagbhāgān ṣoḍaśa cūrṇayet /
AHS, Cikitsitasthāna, 10, 40.1 kuṭajatvakphalaṃ tiktā dhātakī ca kṛtaṃ rajaḥ /
AHS, Cikitsitasthāna, 11, 14.2 kṣārodakena madirāṃ tvageloṣaṇasaṃyutām //
AHS, Cikitsitasthāna, 13, 5.2 nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ //
AHS, Cikitsitasthāna, 14, 121.2 bhārgīkṛṣṇākarañjatvaggranthikāmaradārujam //
AHS, Cikitsitasthāna, 15, 13.1 gavākṣīṃ śaṅkhinīṃ dantīṃ tilvakasya tvacaṃ vacām /
AHS, Cikitsitasthāna, 15, 93.1 rohītakatvacaḥ kṛtvā palānāṃ pañcaviṃśatim /
AHS, Cikitsitasthāna, 15, 94.2 rohītakatvacā piṣṭair ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 16, 47.1 hāridranetramūtratvak śvetavarcās tadā naraḥ /
AHS, Cikitsitasthāna, 17, 35.1 kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ /
AHS, Cikitsitasthāna, 18, 8.2 tvaṅmāṃsasnāyusaṃkledo raktakledāddhi jāyate //
AHS, Cikitsitasthāna, 18, 10.1 nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṃsasaṃdhige /
AHS, Cikitsitasthāna, 18, 16.2 āragvadhasya pattrāṇi tvacaḥ śleṣmātakodbhavāḥ //
AHS, Cikitsitasthāna, 18, 25.2 naktamālatvacā śuṣkamūlakaiḥ kalināthavā //
AHS, Cikitsitasthāna, 18, 26.1 dantī citrakamūlatvak saudhārkapayasī guḍaḥ /
AHS, Cikitsitasthāna, 18, 38.2 tena doṣo hyupastabdhas tvagraktapiśitaṃ pacet //
AHS, Cikitsitasthāna, 19, 36.2 hanti vṛkṣakaniryūhaḥ pānāt sarvāṃs tvagāmayān //
AHS, Cikitsitasthāna, 19, 37.3 dārvīkhadiranimbānāṃ tvakkvāthaḥ kuṣṭhasūdanaḥ //
AHS, Cikitsitasthāna, 19, 50.2 saptacchadanimbatvak saviśālā citrako mūrvā //
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 19, 60.2 tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ //
AHS, Cikitsitasthāna, 19, 62.1 śvetakaravīramūlaṃ kuṭajakarañjāt phalaṃ tvaco dārvyāḥ /
AHS, Cikitsitasthāna, 19, 63.1 śairīṣī tvak puṣpaṃ kārpāsyā rājavṛkṣapattrāṇi /
AHS, Cikitsitasthāna, 19, 67.2 gandhopalaḥ sarjaraso viḍaṅgaṃ manaḥśilāle karavīrakatvak //
AHS, Cikitsitasthāna, 19, 79.1 mūlaṃ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāścitrakāsphotanimbāt /
AHS, Cikitsitasthāna, 19, 80.1 tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām /
AHS, Cikitsitasthāna, 21, 18.1 svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite /
AHS, Cikitsitasthāna, 21, 78.1 tvakkundurukakarpūraturuṣkaśrīnivāsakaiḥ /
AHS, Cikitsitasthāna, 22, 16.2 viḍaṅgaṃ pippalīmūlaṃ romaśāṃ vṛṣakaṃ tvacam //
AHS, Cikitsitasthāna, 22, 43.2 jīvakarṣabhajīvantītvakpattranakhavālakaiḥ //
AHS, Kalpasiddhisthāna, 2, 6.2 gṛhītvā visṛjet kāṣṭhaṃ tvacaṃ śuṣkāṃ nidhāpayet //
AHS, Kalpasiddhisthāna, 2, 38.1 tvacaṃ tilvakamūlasya tyaktvābhyantaravalkalam /
AHS, Kalpasiddhisthāna, 2, 43.2 kalpyā gulmodaragaratvagrogamadhumehiṣu //
AHS, Kalpasiddhisthāna, 2, 63.1 tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ /
AHS, Kalpasiddhisthāna, 5, 19.2 pūtikarañjatvakpattraśaṭhīdevāhvarohiṣaiḥ //
AHS, Utt., 2, 34.2 mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ //
AHS, Utt., 2, 72.2 triphalābadarīplakṣatvakkvāthapariṣecitam //
AHS, Utt., 2, 74.2 śārivāśaṅkhanābhibhyām asanasya tvacāthavā //
AHS, Utt., 3, 60.1 pūtikarañjatvakpattraṃ kṣīribhyo barbarād api /
AHS, Utt., 5, 18.1 kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ /
AHS, Utt., 5, 41.2 naktamālaśirīṣatvaṅmūlapuṣpaphalāni ca //
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 7, 13.1 pītaphenākṣivaktratvag āsphālayati medinīm /
AHS, Utt., 7, 19.2 dvipañcamūlatriphalādviniśākuṭajatvacaḥ //
AHS, Utt., 10, 6.2 srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅmāṃsapākataḥ //
AHS, Utt., 10, 23.1 chittvā tvacaṃ janayati tena syāt kṛṣṇamaṇḍalam /
AHS, Utt., 11, 25.2 triphalaikatamadravyatvacaṃ pānīyakalkitām //
AHS, Utt., 11, 37.1 savraṇāvraṇagambhīratvaksthaśukraghnam añjanam /
AHS, Utt., 13, 43.1 akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ /
AHS, Utt., 16, 12.1 hrīveravakraśārṅgaṣṭodumbaratvakṣu sādhitam /
AHS, Utt., 16, 43.1 vyāghrītvaṅmadhukaṃ tāmrarajo 'jākṣīrakalkitam /
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 18, 25.1 pakvaṃ prativiṣāhiṅgumiśitvaksvarjikoṣaṇaiḥ /
AHS, Utt., 18, 60.2 tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet //
AHS, Utt., 18, 61.2 nāsāchede 'tha likhite parivartyopari tvacam //
AHS, Utt., 19, 18.2 pacen nāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat //
AHS, Utt., 20, 6.1 sāgnyajāji dvipalikaṃ tvagelāpattrapādikam /
AHS, Utt., 20, 7.2 śatāhvātvagbalā mūlaṃ śyoṇākairaṇḍabilvajam //
AHS, Utt., 20, 12.1 dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ /
AHS, Utt., 21, 30.2 pūyaṃ muhuḥ sā sravati tvaṅmāṃsāsthiprabhedinī //
AHS, Utt., 21, 58.2 saṃcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau //
AHS, Utt., 22, 12.2 dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ //
AHS, Utt., 22, 28.1 mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ /
AHS, Utt., 22, 55.1 kvāthaḥ pānaṃ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ /
AHS, Utt., 22, 82.1 aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ /
AHS, Utt., 22, 82.1 aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ /
AHS, Utt., 22, 98.1 pāṭhādārvītvakkuṣṭhamustāsamaṅgātiktāpītāṅgīlodhratejovatīnām /
AHS, Utt., 22, 100.1 dārvītvaksindhūdbhavamanaḥśilāyāvaśūkaharitālaiḥ /
AHS, Utt., 23, 23.2 kaṇḍūkeśacyutisvāparaukṣyakṛt sphuṭanaṃ tvacaḥ //
AHS, Utt., 23, 27.2 kaphād ghanatvag varṇāṃśca yathāsvaṃ nirdiśet tvaci //
AHS, Utt., 23, 27.2 kaphād ghanatvag varṇāṃśca yathāsvaṃ nirdiśet tvaci //
AHS, Utt., 24, 6.2 kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca //
AHS, Utt., 25, 12.2 tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ //
AHS, Utt., 25, 40.2 dravyāṇāṃ picchilānāṃ ca tvaṅmūlāni prapīḍanam //
AHS, Utt., 25, 42.2 aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ //
AHS, Utt., 25, 59.1 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ cūrṇa iṣyate /
AHS, Utt., 25, 60.1 tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ /
AHS, Utt., 25, 60.1 tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ /
AHS, Utt., 25, 61.1 pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param /
AHS, Utt., 25, 63.2 catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī //
AHS, Utt., 28, 40.2 tvaktruṭikarṣayutaṃ madhulīḍhaṃ kuṣṭhabhagandaragulmagatighnam //
AHS, Utt., 29, 7.2 pravṛddhaṃ medurair medo nītaṃ māṃse 'thavā tvaci //
AHS, Utt., 30, 38.1 ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca /
AHS, Utt., 31, 26.1 kṛṣṇān avedanāṃstvaksthān māṣāṃstān eva connatān /
AHS, Utt., 31, 30.2 vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati //
AHS, Utt., 31, 31.1 tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā /
AHS, Utt., 32, 15.2 lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ //
AHS, Utt., 32, 16.1 vyaṅgeṣu cārjunatvag vā mañjiṣṭhā vā samākṣikā /
AHS, Utt., 33, 6.1 meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam /
AHS, Utt., 33, 23.1 pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān /
AHS, Utt., 34, 3.2 tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale //
AHS, Utt., 34, 46.1 ambaṣṭhāṃ śālmalīpicchāṃ samaṅgāṃ vatsakatvacam /
AHS, Utt., 34, 52.1 saurāṣṭrikādāḍimatvagudumbaraśalāṭubhiḥ /
AHS, Utt., 35, 46.1 athavā muṣkakaśvetāsomatvaktāmravallitaḥ /
AHS, Utt., 36, 66.1 vaṃśatvagbījakaṭukāpāṭalībījanāgaram /
AHS, Utt., 36, 82.2 tvaṅ manohvā niśe vakraṃ rasaḥ śārdūlajo nakhaḥ //
AHS, Utt., 37, 26.2 kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ //
AHS, Utt., 37, 76.2 śirīṣapattratvaṅmūlaphalaṃ vāṅkollamūlavat //
AHS, Utt., 37, 82.2 śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam //
AHS, Utt., 39, 17.2 tvagelāmustarajanīpippalyagurucandanam //
AHS, Utt., 39, 115.2 apanītatvaco rātrau timayen madirādibhiḥ //
AHS, Utt., 40, 20.1 tvagelākesaraiḥ ślakṣṇaiḥ kṣaudradvikuḍavena ca /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.1 trayaśca rogāṇāṃ mārgā bāhyamadhyābhyantarāstatra bāhyo raktādidhātavastvakca /
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 296.1 tatra sāgaradattena prītikaṇṭakitatvacā /
BKŚS, 24, 59.1 tataḥ pṛthulitair netraiḥ pulakāliṅgitatvacaḥ /
Daśakumāracarita
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
DKCar, 2, 8, 183.0 asāvācaṣṭa tatra vyāghratvaco dṛtīśca vikrīyādyaivāgataḥ kiṃ na jānāmi //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 17, 45.1 vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām /
Kumārasaṃbhava
KumSaṃ, 1, 7.1 nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ /
KumSaṃ, 1, 36.1 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
KumSaṃ, 1, 55.1 gaṇā nameruprasavāvataṃsā bhūrjatvacaḥ sparśavatīr dadhānāḥ /
KumSaṃ, 3, 46.2 kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam //
KumSaṃ, 5, 16.1 kṛtābhiṣekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adhītinīm /
KumSaṃ, 6, 15.2 idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ //
Kāmasūtra
KāSū, 1, 2, 11.1 śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ //
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
KāSū, 2, 5, 12.1 alpadeśāyāśca tvaco daśanadvayasaṃdaṃśajā bindusiddhiḥ //
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Kāvyālaṃkāra
KāvyAl, 2, 83.1 apāṃ yadi tvakcyutā syāt phaṇināmiva /
Kūrmapurāṇa
KūPur, 2, 7, 23.1 śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
KūPur, 2, 36, 38.2 pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ //
Liṅgapurāṇa
LiPur, 1, 42, 4.1 nirmāṃsarudhiratvag vai nirlepaḥ kuḍyavat sthitaḥ /
LiPur, 1, 70, 41.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
LiPur, 1, 71, 149.1 yathā devā bhavaṃ dṛṣṭvā prītikaṇṭakitatvacaḥ /
LiPur, 1, 80, 53.1 praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ /
LiPur, 1, 103, 51.1 ityuktvā taṃ praṇemuś ca prītikaṇṭakitatvacaḥ /
LiPur, 2, 10, 4.2 na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana //
LiPur, 2, 14, 12.2 tvagindriyātmakatvena tattvavidbhirudāhṛtaḥ //
LiPur, 2, 19, 1.3 apṛcchanmunayo devāḥ prītikaṇṭakitatvacaḥ //
LiPur, 2, 45, 42.1 ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ //
LiPur, 2, 45, 43.1 ugra vāyuṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā //
LiPur, 2, 45, 44.1 ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 55, 38.1 praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ /
LiPur, 2, 55, 47.1 karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci /
Matsyapurāṇa
MPur, 28, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 43, 28.1 yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā /
MPur, 47, 120.2 gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ /
MPur, 154, 542.2 mārgatvaguttarāsaṅgaśuddhāṅgo muñjamekhalī /
MPur, 157, 13.0 tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam //
MPur, 157, 14.1 tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā /
Nāradasmṛti
NāSmṛ, 2, 12, 9.2 sthūlaghāṭas tanūrutvag avilagnagatisvaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
Suśrutasaṃhitā
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 26.1 tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet /
Su, Sū., 14, 34.1 tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 5.2 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 11.2 svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca //
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 18, 8.1 tvakprasādanamevāgryaṃ māṃsaraktaprasādanam /
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 22, 3.1 tvaṅmāṃsasirāsnāyvasthisaṃdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni /
Su, Sū., 22, 4.1 tatra ādyaikavastusaṃniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayam avadīryamāṇā durupacārāḥ //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 23, 20.2 tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 23.1 dvividhaṃ pañcagatimattvagādivraṇavastuṣu /
Su, Sū., 28, 16.2 tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye //
Su, Sū., 33, 7.1 śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 37, 11.1 dravyāṇāṃ picchilānāṃ tu tvaṅmūlāni prapīḍanam /
Su, Sū., 37, 22.1 kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam /
Su, Sū., 37, 27.2 dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate //
Su, Sū., 37, 28.2 tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate //
Su, Sū., 37, 29.1 tvakṣu nyagrodhavargasya triphalāyāstathaiva ca /
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 38, 59.1 tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān /
Su, Sū., 39, 4.2 tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 44, 3.2 pradhānaṃ tilvakas tvakṣu phaleṣvapi harītakī //
Su, Sū., 44, 17.2 recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam //
Su, Sū., 44, 22.1 nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā /
Su, Sū., 44, 60.1 tilvakasya tvacaṃ bāhyām antarvalkavivarjitām /
Su, Sū., 44, 62.1 vidhānaṃ tvakṣu nirdiṣṭaṃ phalānāmatha vakṣyate /
Su, Sū., 44, 86.2 kṣīratvakphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ /
Su, Sū., 44, 87.1 trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ /
Su, Sū., 45, 15.2 śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 46, 149.2 tvak tiktā durjarā tasya vātakrimikaphāpahā //
Su, Sū., 46, 406.2 uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ //
Su, Sū., 46, 529.2 netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ //
Su, Nid., 1, 25.2 tvakstho nistodanaṃ kuryāt tvagbhedaṃ paripoṭanam //
Su, Nid., 1, 25.2 tvakstho nistodanaṃ kuryāt tvagbhedaṃ paripoṭanam //
Su, Nid., 1, 72.1 vāyurūrdhvaṃ tvaci svāpastodo manyāhanugrahaḥ /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 4.1 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti //
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 5, 11.1 visarpavat sarpati sarvato yastvagraktamāṃsānyabhibhūya śīghram /
Su, Nid., 5, 17.2 kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsamaparisrāvi ca /
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 5, 21.1 evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ /
Su, Nid., 5, 22.2 vaivarṇyaṃ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite //
Su, Nid., 5, 23.1 tvaksvāpo romaharṣaśca svedasyābhipravartanam /
Su, Nid., 5, 29.1 kuṣṭhamātmavataḥ sādhyaṃ tvagraktapiśitāśritam /
Su, Nid., 7, 7.1 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti /
Su, Nid., 9, 4.1 tvagraktamāṃsamedāṃsi pradūṣyāsthisamāśritāḥ /
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 13, 18.2 tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate //
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 4, 4.1 tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti /
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 7.1 vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca //
Su, Śār., 5, 22.1 tasmāc ciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām /
Su, Śār., 5, 46.1 tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ /
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 8, 26.2 sirāṅgavyāpake rakte śṛṅgālābū tvaci sthite //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 61.1 bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam /
Su, Cik., 1, 73.2 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ ropaṇaṃ bhiṣak //
Su, Cik., 1, 86.3 dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā //
Su, Cik., 1, 102.1 catuṣpadānāṃ tvagromakhuraśṛṅgāsthibhasmanā /
Su, Cik., 1, 121.1 saptaparṇakarañjārkanimbarājādanatvacaḥ /
Su, Cik., 2, 22.2 vigatatvagyadaṅgaṃ hi saṃgharṣādanyathāpi vā //
Su, Cik., 2, 50.1 tvaco 'tītya sirādīni bhittvā vā parihṛtya vā /
Su, Cik., 2, 64.2 tvaco 'śvakarṇadhavayor mocakīmeṣaśṛṅgayoḥ //
Su, Cik., 3, 6.1 madhūkodumbarāśvatthapalāśakakubhatvacaḥ /
Su, Cik., 3, 10.1 gāḍhenāpi tvagādīnāṃ śopho ruk pāka eva ca /
Su, Cik., 3, 26.2 dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet //
Su, Cik., 4, 7.2 tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Cik., 9, 31.2 kalkair indrayavavyoṣatvagdārucaturaṅgulaiḥ //
Su, Cik., 9, 33.1 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā /
Su, Cik., 9, 34.1 triphalātvak trikaṭukaṃ surasā madayantikā /
Su, Cik., 9, 46.2 āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 12, 3.1 śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ //
Su, Cik., 15, 22.2 śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ //
Su, Cik., 16, 16.1 nyagrodhādipravāleṣu teṣāṃ tvakṣvathavā kṛtam /
Su, Cik., 16, 18.1 priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca /
Su, Cik., 17, 34.2 ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram //
Su, Cik., 18, 10.1 madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta /
Su, Cik., 19, 22.2 tvacaṃ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt //
Su, Cik., 19, 33.2 sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam //
Su, Cik., 19, 37.2 vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ //
Su, Cik., 19, 42.2 śallakībadarībilvapalāśatiniśatvacaḥ //
Su, Cik., 19, 43.1 kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha /
Su, Cik., 20, 34.2 ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣīrasaṃyutām //
Su, Cik., 20, 59.2 lepo 'mlapiṣṭo badarītvagvā saindhavasaṃyutā //
Su, Cik., 24, 52.1 sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param /
Su, Cik., 24, 52.2 sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam //
Su, Cik., 24, 56.1 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam /
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 24, 83.2 saṃvāhanaṃ māṃsaraktatvakprasādakaraṃ sukham //
Su, Cik., 25, 9.2 śopho bhavati pākaśca tvakstho 'sau duḥkhavardhanaḥ //
Su, Cik., 25, 28.2 nīlīdalaṃ bhṛṅgarajo 'rjunatvak piṇḍītakaṃ kṛṣṇamayorajaśca /
Su, Cik., 25, 39.1 hemāṅgatvak pāṇḍupatraṃ vaṭasya kālīyaṃ syāt padmakaṃ padmamadhyam /
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Su, Cik., 26, 7.2 vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā //
Su, Cik., 26, 27.2 aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ //
Su, Cik., 28, 11.2 tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine //
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 53.1 susnigdhā tvagviṭśaithilyaṃ dīpto 'gnirmṛdugātratā /
Su, Cik., 32, 22.1 agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam /
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 1, 50.1 athavāṅkoṭhamūlāni tvacaḥ saptacchadasya vā /
Su, Ka., 2, 4.1 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 9.1 tvaksāraniryāsaviṣair upayuktair bhavanti hi /
Su, Ka., 4, 28.1 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ /
Su, Ka., 4, 33.2 vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Ka., 5, 69.1 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni /
Su, Ka., 5, 78.2 vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā //
Su, Ka., 7, 20.1 kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ /
Su, Ka., 7, 30.1 kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet /
Su, Ka., 8, 40.1 prakledavāṃstathā srāvo bhṛśaṃ saṃpācayettvacam /
Su, Ka., 8, 106.1 tatra padmakakuṣṭhailākarañjakakubhatvacaḥ /
Su, Ka., 8, 108.2 śirīṣakiṇihīśelukadambakakubhatvacaḥ //
Su, Ka., 8, 114.2 tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca //
Su, Ka., 8, 120.1 sarvāsām eva yuñjīta viṣe śleṣmātakatvacam /
Su, Ka., 8, 133.1 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet /
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Su, Utt., 9, 11.2 eraṇḍapallave mūle tvaci vājaṃ payaḥ śṛtam //
Su, Utt., 9, 13.2 hrīveravakramañjiṣṭhodumbaratvakṣu sādhitam //
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 12, 34.2 dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam //
Su, Utt., 17, 42.1 viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayeddhūmam uśīrasaṃyutāḥ /
Su, Utt., 21, 43.2 sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ //
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 24, 29.1 dhavatvaktriphalāśyāmātilvakair madhukena ca /
Su, Utt., 26, 20.2 iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak //
Su, Utt., 33, 6.1 purīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacaṃ tathā /
Su, Utt., 34, 5.1 rohiṇīsarjakhadirapalāśakakubhatvacaḥ /
Su, Utt., 34, 6.1 gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ /
Su, Utt., 39, 19.1 janayatyatha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu /
Su, Utt., 39, 59.1 tvaksthau śleṣmānilau śītamādau janayato jvare /
Su, Utt., 39, 60.1 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca /
Su, Utt., 39, 310.2 āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpale //
Su, Utt., 39, 318.1 hṛtāvaśeṣaṃ pittaṃ tu tvaksthaṃ janayati jvaram /
Su, Utt., 40, 40.2 meṣaśṛṅgī tvagele ca kṛmighnaṃ vṛkṣakāṇi ca //
Su, Utt., 40, 41.2 aralutvak taindukī ca dāḍimī kauṭajī śamī //
Su, Utt., 40, 69.2 śālmalīveṣṭako rodhraṃ vṛkṣadāḍimayostvacaḥ //
Su, Utt., 40, 70.2 madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca //
Su, Utt., 40, 81.2 tvakpiṇḍaṃ dīrghavṛntasya padmakesarasaṃyutam //
Su, Utt., 40, 85.1 nyagrodhāditvacāṃ kalkaiḥ pūrvavaccāvakūlayet /
Su, Utt., 40, 87.1 taṇḍulodakasampiṣṭān dīrghavṛntatvaganvitān /
Su, Utt., 40, 92.1 aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān /
Su, Utt., 40, 93.2 rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā //
Su, Utt., 40, 96.2 badaryarjunajambvāmraśallakīvetasatvacaḥ //
Su, Utt., 40, 104.2 dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam //
Su, Utt., 40, 119.2 priyālaśālmalīplakṣaśallakītiniśatvacaḥ //
Su, Utt., 44, 3.2 niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam //
Su, Utt., 44, 5.1 tvaksphoṭanaṃ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṃ prekṣaṇakūṭaśothaḥ /
Su, Utt., 47, 30.2 tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ //
Su, Utt., 47, 32.2 tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam //
Su, Utt., 47, 38.1 tvakpippalībhujagapuṣpaviḍairupetaṃ seveta hiṅgumaricailayutaṃ phalāmlam /
Su, Utt., 47, 38.2 uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ //
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 47, 46.1 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi /
Su, Utt., 47, 54.2 tvacaṃ prāptastu pānoṣmā pittaraktābhimūrchitaḥ /
Su, Utt., 51, 34.1 bhārgītvak śṛṅgaveraṃ ca śarkarā śallakāṅgajam /
Su, Utt., 51, 44.2 bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ kaṭurohiṇīm //
Su, Utt., 51, 52.1 śṛṅgavālakhurasnāyutvak samastaṃ gavām api /
Su, Utt., 52, 22.1 dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā vā /
Su, Utt., 52, 22.2 musteṅgudītvaṅmadhukāhvamāṃsīmanaḥśilālaiś chagalāmbupiṣṭaiḥ //
Su, Utt., 60, 50.2 viṭtvagromavasāmūtraraktapittanakhādayaḥ //
Su, Utt., 61, 23.3 śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam //
Su, Utt., 61, 34.1 daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ /
Sāṃkhyakārikā
SāṃKār, 1, 26.1 buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.2 yathā śrotraṃ tvak cakṣur jihvā ghrāṇam iti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 4.2, 1.4 śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti /
SKBh zu SāṃKār, 22.2, 1.10 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam iti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
SKBh zu SāṃKār, 30.2, 1.7 tathā tvakśrotre api /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
Tantrākhyāyikā
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
TAkhy, 2, 177.2 kubjasya kīṭakhātasya dāvaniṣkuṣitatvacaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
Viṣṇupurāṇa
ViPur, 1, 2, 34.3 pradhānatattvena samaṃ tvacā bījam ivāvṛtam //
ViPur, 1, 2, 47.1 tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam /
ViPur, 1, 12, 68.1 yathā hi kadalī nānyā tvakpatrān nātha dṛśyate /
ViPur, 1, 17, 40.4 nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
ViPur, 5, 30, 31.1 mathyamāne 'mṛte jātaṃ jātarūpopamatvacam /
ViPur, 5, 38, 23.2 tvagbhedaṃ te paraṃ cakrurastā gāṇḍīvadhanvanā //
Viṣṇusmṛti
ViSmṛ, 27, 24.1 akuṭilāḥ satvacaśca //
ViSmṛ, 55, 13.2 mahato 'pyenaso māsāt tvacevāhir vimucyate //
ViSmṛ, 96, 54.1 ṣaṭtvacam //
ViSmṛ, 96, 94.1 nāsikālocanatvagjihvāśrotram iti buddhīndriyāṇi //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 81.2 saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api //
YāSmṛ, 3, 84.1 tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca /
YāSmṛ, 3, 91.2 nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca //
Śatakatraya
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Amaraughaśāsana
AmarŚās, 1, 12.1 asthi māṃsaṃ tvak nāḍī romāṇi iti pañcaguṇā pṛthivī //
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.2 tilvakaramyakakampillakapāṭalītvacaḥ /
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.4 pūtīkatvakphalapattrāṇi /
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 11.0 śigruphalapattratvacaḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 20.0 tejasvinīmeṣaśṛṅgīvarāṅgeṅgudībṛhatīdvayatvacaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 184.2 varāṅgaṃ carmanāmā ca cocaṃ tvak ca varāṅgakam //
AṣṭNigh, 1, 401.2 tvak carma valkalaṃ proktaṃ viṭapaḥ śikharaṃ śiraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 34.2 mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā //
BhāgPur, 2, 2, 29.1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
BhāgPur, 2, 5, 31.3 śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ //
BhāgPur, 2, 6, 4.1 tvag asya sparśavāyośca sarvamedhasya caiva hi /
BhāgPur, 2, 10, 23.2 jighṛkṣatastvaṅ nirbhinnā tasyāṃ romamahīruhāḥ /
BhāgPur, 2, 10, 23.3 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ //
BhāgPur, 2, 10, 31.1 tvakcarmamāṃsarudhiramedomajjāsthidhātavaḥ /
BhāgPur, 3, 6, 18.1 tvacam asya vinirbhinnāṃ viviśur dhiṣṇyam oṣadhīḥ /
BhāgPur, 3, 10, 19.1 vanaspatyoṣadhilatātvaksārā vīrudho drumāḥ /
BhāgPur, 3, 12, 23.2 prāṇād vasiṣṭhaḥ saṃjāto bhṛgus tvaci karāt kratuḥ //
BhāgPur, 3, 12, 45.1 tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ /
BhāgPur, 3, 13, 27.1 utkṣiptavālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvan khararomaśatvak /
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 3, 16, 5.2 so 'sādhuvādas tatkīrtiṃ hanti tvacam ivāmayaḥ //
BhāgPur, 3, 16, 15.2 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ //
BhāgPur, 3, 26, 13.1 indriyāṇi daśa śrotraṃ tvag dṛg rasananāsikāḥ /
BhāgPur, 3, 26, 35.2 sparśo 'bhavat tato vāyus tvak sparśasya ca saṃgrahaḥ //
BhāgPur, 3, 26, 56.1 nirbibheda virājas tvagromaśmaśrvādayas tataḥ /
BhāgPur, 3, 26, 65.1 tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ /
BhāgPur, 4, 5, 23.1 śastrair astrānvitair evam anirbhinnatvacaṃ haraḥ /
BhāgPur, 4, 9, 6.3 anyāṃś ca hastacaraṇaśravaṇatvagādīnprāṇān namo bhagavate puruṣāya tubhyam //
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
BhāgPur, 11, 8, 33.1 yad asthibhir nirmitavaṃśavaṃsyasthūṇaṃ tvacā romanakhaiḥ pinaddham /
BhāgPur, 11, 9, 27.1 jihvaikato 'mum apakarṣati karhi tarṣā śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 222.1 varaṇī tu rase tiktā śūlatvagdoṣanāśinī /
DhanvNigh, Candanādivarga, 98.2 tvagdoṣakuṣṭhavīsarpajīrṇajvaraharaṃ param //
DhanvNigh, Candanādivarga, 104.2 viṣaghnaḥ kuṣṭhakaṇḍūtikacchūtvagdoṣanāśanaḥ //
DhanvNigh, Candanādivarga, 106.1 tvagdoṣakuṣṭhavīsarpalohasaṃhārisūtahā /
DhanvNigh, 6, 38.2 viṣakuṣṭhavisarpāditvagdoṣadalanaṃ smṛtam //
Garuḍapurāṇa
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 15, 134.2 tvaksthitaśca sparśayitvā spṛśyaṃ ca sparśanaṃ tathā //
GarPur, 1, 19, 27.2 mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam //
GarPur, 1, 64, 13.2 tvacaḥ snehena śayyāṃ ca pādasnehena vāhanam //
GarPur, 1, 65, 90.2 daśanāṅguliparvāṇi nakhakeśatvacaḥ śubhāḥ //
GarPur, 1, 74, 1.2 patitāyā himādrau tu tvacastasya suradviṣaḥ /
GarPur, 1, 147, 4.1 hṛllāsaśchardanaṃ kāsaḥ staṃbhaḥ śaityaṃ tvagādiṣu /
GarPur, 1, 147, 21.2 tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu vā //
GarPur, 1, 156, 2.2 doṣastvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn //
GarPur, 1, 156, 34.1 kṛṣṇatvagbaddhaviṇmūtranetravaktraśca jāyate /
GarPur, 1, 156, 37.2 yavamadhyā haritpītahāridratvaṅnakhādayaḥ //
GarPur, 1, 156, 42.2 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ //
GarPur, 1, 156, 57.2 vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ //
GarPur, 1, 159, 29.2 dahati tvacamutthāne jvālinī kaṣṭadāyinī //
GarPur, 1, 160, 2.2 duṣṭasatvaṅmāṃsamedo'sthimadāmṛṣṭodarāśrayaḥ //
GarPur, 1, 160, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca /
GarPur, 1, 160, 46.2 pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā //
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 17.1 bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit /
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
GarPur, 1, 161, 26.2 pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ //
GarPur, 1, 162, 3.1 tvagasṛkśleṣmamāṃsāni pradūṣyan rasamāśritam /
GarPur, 1, 162, 3.2 tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān //
GarPur, 1, 162, 3.2 tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān //
GarPur, 1, 162, 8.2 prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci //
GarPur, 1, 162, 22.1 nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam /
GarPur, 1, 162, 32.2 tvaksarṣapavilipte ca tasmiṃścimicimāyate //
GarPur, 1, 162, 35.1 kaṇḍūmānpāṇḍuromā tvakkaṭhinaḥ śītalo guruḥ /
GarPur, 1, 163, 14.2 raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam //
GarPur, 1, 163, 21.2 sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ /
GarPur, 1, 164, 2.2 śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam //
GarPur, 1, 164, 3.2 tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam //
GarPur, 1, 164, 5.2 lomatvaksnāyudhamanīrākrāmati yathākramam //
GarPur, 1, 164, 11.2 dāhaḥ kaṇḍūstvaci svāpastodaḥ koconnatistamaḥ //
GarPur, 1, 164, 32.1 akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat /
GarPur, 1, 164, 32.2 tatra tvaci sthite kuṣṭhe kāye vaivarṇyarūkṣatā //
GarPur, 1, 166, 10.1 śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
GarPur, 1, 167, 10.1 kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ /
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 169, 21.2 vātapittaharo māṣastvaksnigdhoṣṇānilāpahaḥ //
Kathāsaritsāgara
KSS, 2, 4, 107.2 tvaci ca grīṣmatāpena chāyāmabhilalāṣa saḥ //
Kālikāpurāṇa
KālPur, 56, 31.1 tvaci māṃ vai sadā pātu māṃ śambhuḥ pātu sarvadā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 16.2 sthūlatvak sarasā svalpabījā gurvī harītakī //
MPālNigh, Abhayādivarga, 229.2 varṇyā tvagdoṣamehāsraśophapāṇḍuvraṇāpahā //
MPālNigh, 2, 13.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 3.1 śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha /
MṛgT, Vidyāpāda, 12, 13.1 śabdaikagrāhakaṃ śrotraṃ sparśaikagrāhiṇī ca tvak /
MṛgT, Vidyāpāda, 12, 14.1 tvagindriyamayuktārthagrāhi yuktaparāṅmukham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 4.0 atha kiṃ tadanaiyatyamityāha tvagindriyam ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 14.0 evam vasātvacau etān medasaḥ dvādaśa snāyusaṃdhī śiṣyānāhuḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 16.2 sthūlailāyāṃ bṛhadelā bhadrailā tvaksugandhikā //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 17.2 sa jhañjhā vṛṣṭiyuk proktaḥ vyānas tvaṅmātrasaṃsthitaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.3 anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Rasahṛdayatantra
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
Rasamañjarī
RMañj, 6, 55.1 saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /
RMañj, 6, 170.1 madhunā lehayeccānu kuṭajasya phalatvacam /
RMañj, 6, 225.1 tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam /
RMañj, 6, 246.2 nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //
Rasaprakāśasudhākara
RPSudh, 4, 81.1 chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /
RPSudh, 5, 23.1 nāgavallīdalarasairvaṭamūlatvacā tathā /
RPSudh, 12, 10.2 tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt //
RPSudh, 13, 7.1 mūlaṃ tvak cābdhiśoṣasya sarvāṇyekatra mardayet /
RPSudh, 13, 15.2 karṣamitā tvakpayasā pītaṃ reto dhruvaṃ dhatte //
Rasaratnasamuccaya
RRS, 2, 24.1 vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 5, 159.2 bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /
RRS, 5, 180.1 aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /
RRS, 13, 35.2 anupānaṃ lihetkṣaudrairvibhītakaphalatvacaḥ /
RRS, 16, 8.2 madhunā lehayeccānu kuṭajasya phalaṃ tvacam //
RRS, 16, 12.2 aralutvagrasaiścāpi dugdhinīsvarasaistathā //
RRS, 16, 83.1 aralutvagrasenāpi daśavārāṇi bhāvayet /
Rasaratnākara
RRĀ, R.kh., 3, 17.1 jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
RRĀ, R.kh., 8, 78.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
RRĀ, R.kh., 10, 53.1 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
RRĀ, Ras.kh., 2, 127.1 mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām /
RRĀ, Ras.kh., 2, 134.2 śālmalītvagdaladrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 4, 2.2 tvagvarjaṃ bilvabījaṃ ca pratyekaṃ palaṣoḍaśa //
RRĀ, Ras.kh., 4, 86.2 puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam //
RRĀ, Ras.kh., 5, 19.1 guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam /
RRĀ, Ras.kh., 5, 52.2 arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam //
RRĀ, Ras.kh., 5, 58.2 tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ //
RRĀ, Ras.kh., 6, 77.2 vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam //
RRĀ, Ras.kh., 7, 30.2 dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ //
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, V.kh., 4, 49.1 arjunasya tvaco bhasma vāsābhasma samaṃ samam /
RRĀ, V.kh., 4, 57.2 ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //
RRĀ, V.kh., 6, 50.2 śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //
RRĀ, V.kh., 10, 16.2 pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //
RRĀ, V.kh., 17, 24.2 vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam //
RRĀ, V.kh., 19, 4.2 sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
RRĀ, V.kh., 19, 46.1 ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
RRĀ, V.kh., 19, 75.1 tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /
Rasendracintāmaṇi
RCint, 6, 49.2 tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //
RCint, 8, 275.1 apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /
Rasendracūḍāmaṇi
RCūM, 10, 32.1 vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 13, 28.1 smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān /
RCūM, 14, 66.1 barbūratvagrasaḥ peyo vireke takrasaṃyutam /
RCūM, 14, 126.1 punarbhūsindhvapāmārgavajriṇītintiḍītvacām /
RCūM, 14, 136.2 bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //
Rasendrasārasaṃgraha
RSS, 1, 293.2 tṛtīye jīrakaṃ caiva tataściñcātvagudbhavam //
Rasādhyāya
RAdhy, 1, 189.1 jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 320.2, 1.0 ihāmukhā ulyāmūlāni tvaksaṃyuktānyeva samānīya teṣāṃ śrīkhaṇḍaśeṣādha kṣiptvā sā mūṣāgniṣṭake muktvāgninā dhmātvā thoharadugdhe ḍhālanīyā //
Rasārṇava
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
RArṇ, 18, 148.1 tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 30.1 niṣkuṭaṃ koṭaraṃ proktaṃ tvaci valkaṃ tu valkalam /
RājNigh, Pipp., 6.2 jaipālaś ca trivṛd dvedhā tvak patraṃ nāgakeśaram //
RājNigh, Pipp., 160.1 dantī kaṭūṣṇā śūlāmatvagdoṣaśamanī ca sā /
RājNigh, Pipp., 162.2 śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī //
RājNigh, Pipp., 202.2 kaṇḍūvisarpatvagdoṣaviṣakarṇākṣidoṣahā //
RājNigh, Mūl., 203.1 karkaṭī madhurā śītā tvak tiktā kaphapittajit /
RājNigh, Prabh, 54.2 tatrāsito 'srapittaghnas tvagdoṣārśonikṛntanaḥ //
RājNigh, Prabh, 60.2 pāmāsṛkkuṣṭhakaṇḍūtitvagdoṣasya vināśanaḥ //
RājNigh, Prabh, 64.2 sarvatvagdoṣaśamano viṣasparśavināśanaḥ //
RājNigh, Prabh, 67.2 kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ //
RājNigh, Prabh, 70.2 kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ //
RājNigh, Prabh, 120.2 aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ //
RājNigh, Kar., 15.2 tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ //
RājNigh, Kar., 19.2 tvagdoṣakharjūkaṇḍūtijvarahārī bhramapradaḥ //
RājNigh, Kar., 37.2 tadbījaṃ pāmakaṇḍūtidadrutvagdoṣanāśakṛt //
RājNigh, Kar., 45.1 tilakatvak kaṣāyoṣṇā puṃstvaghnī dantadoṣanut /
RājNigh, Kar., 97.2 pittadāhatṛṣāhāri nānātvagdoṣanāśanam //
RājNigh, Kar., 103.2 tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva //
RājNigh, Kar., 120.2 kaphakāsaharā rucyā tvagdoṣaśamanī parā //
RājNigh, Kar., 133.2 dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ //
RājNigh, Kar., 135.2 kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī //
RājNigh, Kar., 138.2 vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ //
RājNigh, Kar., 155.2 viḍbandhādhmānaśūlaghno māndyatvagdoṣanāśanaḥ //
RājNigh, Kar., 164.2 grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā //
RājNigh, Kar., 168.2 visarpaviṣavidhvaṃsī tvagdoṣaśamanas tathā //
RājNigh, Āmr, 34.2 tatphalasya vikāraghnaṃ rucyaṃ tvagdoṣanāśanam //
RājNigh, Āmr, 134.2 tvagdoṣapittaraktaghnī tadvalkaṃ cātisārajit //
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 216.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
RājNigh, Āmr, 217.1 bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭur uṣṇavīryā /
RājNigh, Āmr, 220.2 svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā //
RājNigh, Āmr, 257.2 śīrṇaṃ tvagdoṣadaṃ tasya bhakṣite ca śitaṃ sadā //
RājNigh, 12, 38.2 tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ //
RājNigh, 13, 66.1 haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /
RājNigh, 13, 69.2 viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ //
RājNigh, 13, 80.2 lepenātyāmakuṣṭhādinānātvagdoṣanāśanam //
RājNigh, 13, 104.2 tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī //
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
RājNigh, Śālyādivarga, 124.2 tvagdoṣaśamano rucyo viṣabhūtavraṇāpahaḥ //
RājNigh, Manuṣyādivargaḥ, 106.2 sā tvak [... au10 Zeichenjh] //
RājNigh, Manuṣyādivargaḥ, 118.0 śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam //
RājNigh, Miśrakādivarga, 18.1 tvagelāpattrakais tulyais trisugandhi trijātakam /
RājNigh, Miśrakādivarga, 19.1 elātvakpattrakais tulyair maricena samanvitaiḥ /
RājNigh, Miśrakādivarga, 33.1 nimbasya pattratvakpuṣpaphalamūlair vimiśritaiḥ /
RājNigh, Miśrakādivarga, 38.1 śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam /
RājNigh, Miśrakādivarga, 39.1 tvakpattrakusumaṃ mūlaṃ phalamekasya śākhinaḥ /
RājNigh, Miśrakādivarga, 63.1 sarvauṣadhisamāyuktāḥ śuṣkāścāmalakatvacaḥ /
RājNigh, Miśrakādivarga, 70.1 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /
RājNigh, Ekārthādivarga, Caturarthāḥ, 2.1 jantukāyāṃ putradātryāṃ ṣaṭpadyāṃ bhramarī tvacau /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 26.0 rodhrasuvarṇakṣīrīkampillānāṃ tvacaḥ //
SarvSund zu AHS, Sū., 15, 3.2, 2.0 kuṭajaṃ vatsakatvak //
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 80.2, 1.0 āmalakatvagādibhir ekādaśabhiḥ saha pratyekaṃ bhallātakam upayuktaṃ praśastaśarīrakaraṇakāraṇam //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
Skandapurāṇa
SkPur, 5, 11.1 nyāyaśrotrā niruktatvagṛkpādapadagāminī /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 5.0 vāyutattvasya sparśaprādhānyāt tvakpāṇisvabhāvato dvidhā gatiḥ //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
Ānandakanda
ĀK, 1, 3, 14.2 pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam //
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 14, 11.1 kvacinmūlasvarūpeṇa kvāpi tvagrūpataḥ priye /
ĀK, 1, 15, 21.1 sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā /
ĀK, 1, 15, 51.2 tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ //
ĀK, 1, 15, 55.2 ye proktā raktapālāśatailatvakparṇakādiṣu //
ĀK, 1, 15, 68.1 ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet /
ĀK, 1, 15, 93.1 śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam /
ĀK, 1, 15, 112.2 tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam //
ĀK, 1, 15, 145.1 syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ /
ĀK, 1, 15, 198.2 saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ //
ĀK, 1, 15, 216.1 tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ /
ĀK, 1, 15, 272.1 tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ /
ĀK, 1, 15, 273.2 tasminkarpūratakkolatvagjātīphalameva ca //
ĀK, 1, 15, 442.2 marīcaṃ pippalī śuṇṭhī tvagelāṃ patrakaṃ samam //
ĀK, 1, 15, 470.2 taṇḍulānvijayābījaṃ mudgaṃ ca vigatatvacaḥ //
ĀK, 1, 15, 506.1 tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
ĀK, 1, 15, 553.2 saptame divase dehastvagasthisnāyuśeṣitaḥ //
ĀK, 1, 15, 556.1 aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api /
ĀK, 1, 15, 558.1 tatastu navame tvakca sthiratāṃ pratiyāti ca /
ĀK, 1, 15, 560.1 sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ /
ĀK, 1, 15, 562.1 tvagasya jāyate snigdhā nīlotpalasamadyutiḥ /
ĀK, 1, 15, 567.1 ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca /
ĀK, 1, 16, 105.1 dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ /
ĀK, 1, 19, 21.1 navīnatvakpalāśāḍhyā vṛkṣāḥ sarvatra puṣpitāḥ /
ĀK, 1, 19, 195.2 sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet //
ĀK, 1, 19, 197.2 asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām //
ĀK, 1, 24, 198.1 śālmalītvagghastikandanīlāmūlamunicchadam /
ĀK, 1, 26, 139.1 kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
ĀK, 1, 26, 180.2 śaṇatvak ca samāyuktā mūṣā vajropamā matā //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 4, 56.1 barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ /
ĀK, 2, 5, 50.1 arjunasya tvacaḥ peṣyāḥ kāñjikenātilolitāḥ /
ĀK, 2, 6, 7.2 bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca //
ĀK, 2, 6, 25.2 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
Āryāsaptaśatī
Āsapt, 2, 139.2 sarvaṃsahe kaṭhoratvacaḥ kim aṅkena kamaṭhasya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 11.0 saṃdadhātīti viśliṣṭāni tvaṅmāṃsādīni saṃśleṣayati //
ĀVDīp zu Ca, Sū., 27, 165.2, 9.0 bhavyaṃ karmaraṅgaphalaṃ kecit tvaksaṃhitamātraphalaṃ vadanti //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 28, 4.7, 7.1 syāt kiṭṭaṃ keśalomāsthno majjñaḥ sneho'kṣiviṭ tvacām /
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Cik., 1, 57.2, 9.0 tvag guḍatvak //
Śyainikaśāstra
Śyainikaśāstra, 5, 35.2 tyaktvā navān prapadyeran sarpāstvacamiva drutam //
Śyainikaśāstra, 5, 46.1 śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet /
Śyainikaśāstra, 5, 58.1 śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam /
Śyainikaśāstra, 5, 77.2 bilvamūlatvacaṃ cāpi piṣṭvā gomūtravāriṇā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 11.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 11, 37.2 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //
ŚdhSaṃh, 2, 11, 40.2 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //
ŚdhSaṃh, 2, 12, 119.1 madhunā lehayeccānu kuṭajasya phalaṃ tvacam /
ŚdhSaṃh, 2, 12, 272.1 elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram /
ŚdhSaṃh, 2, 12, 281.2 nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ //
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 1.0 aśvatthaciñcātvakcūrṇam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 3.0 śigruḥ śobhāñjanatvak mūlaṃ vā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 10.0 meṣadugdhaṃ meṣadugdhikā tasyāḥ pañcāṅgamityarthaḥ pañcāṅgaṃ tvakpatrapuṣpaphalamūlāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 8.0 irimedako viṭkhadiraḥ tasya tvak grāhyā tadgolaṃ mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 bhūrjo vṛkṣaviśeṣaḥ tasya tvak tadākārāṇi tanupatrāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 8.0 jaipālaṃ dantibījaṃ citrakaṃ citrakajaṭātvak tryūṣaṇaṃ dantī ca jīrakamapi pratyekamaṣṭabhāgaṃ jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 irimedo viṭkhadiraḥ sa ca loke reojaśabdavācyaḥ tasya tvak grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 12.0 atha cūrṇārthaṃ dravyāṇyāha elātvakpatrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 36.1 mūlatvak dārupattrāṇāṃ puṣpasya ca phalasya ca /
ACint, 1, 95.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
ACint, 1, 105.1 trigandhamelā tvak patraṃ cāturjātaṃ sakeśaram /
Bhāvaprakāśa
BhPr, 6, 2, 28.2 vṛnte tiktas tvaci kaṭur asthisthas tuvaro rasaḥ /
BhPr, 6, 2, 64.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
BhPr, 6, Karpūrādivarga, 56.0 jātīphalasya tvak proktā jātīpattrī bhiṣagvaraiḥ //
BhPr, 6, Karpūrādivarga, 72.1 tvagelāpattrakais tulyais trisugandhi trijātakam /
BhPr, 6, Karpūrādivarga, 119.2 tvagāmayasvedakṛcchradāhapittāsraroganut //
BhPr, 7, 3, 12.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
BhPr, 7, 3, 75.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
BhPr, 7, 3, 84.1 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /
Dhanurveda
DhanV, 1, 51.1 pakvavaṃśatvacā kāryo guṇastu sthaviro dṛḍhaḥ /
DhanV, 1, 52.1 prāpte bhādrapade māse tvagarkasya praśasyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā tayos tvakcūrṇam //
Haribhaktivilāsa
HBhVil, 5, 120.1 śrotraṃ tvacaṃ dṛśaṃ jihvāṃ ghrāṇaṃ svasvapade tataḥ /
Janmamaraṇavicāra
JanMVic, 1, 73.1 tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca /
JanMVic, 1, 119.0 tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 44.0 divi pṛṣṭo yajatas sūryatvag iti //
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 21.1 tvagūrdhvaṃ dṛśyate nāḍī pravahedaticañcalā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 11, 24.2, 4.0 pāṭanī tvacovidāraṇakarī //
RRSṬīkā zu RRS, 11, 24.2, 5.0 bhedī tvaci randhrakarī //
Rasasaṃketakalikā
RSK, 2, 27.1 mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ /
RSK, 3, 6.2 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //
RSK, 4, 48.2 kākodumbarikādroṇatvacāṃ kvāthe trisaptakam //
RSK, 4, 51.2 citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam //
Rasataraṅgiṇī
RTar, 2, 18.1 guḍūcī nimbamūlatvak bhiṣaṅmātā nidigdhikā /
Rasārṇavakalpa
RAK, 1, 421.1 tvacaḥ sarvā visṛjyāstu nakharomāni sarvaśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 100.2 tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 5.1 tvagasthimāṃsamedo'sṛkkeśasnāyuśataiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 192, 73.2 gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu //
Sātvatatantra
SātT, 1, 21.2 tvagrasajñā śrutiś cakṣur ghrāṇaṃ buddhiś ca tanmayāḥ //
SātT, 3, 45.1 apāṇipādanayanaśrotratvagghrāṇavigraham /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.7 indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti /
Tarkasaṃgraha, 1, 21.4 tvagindriyamātragrāhyo guṇaḥ sparśaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 60.2 biḍālasya varāhasya kākabhekasya ca tvacaḥ //
UḍḍT, 15, 8.2 śirīṣavṛkṣatvakcūrṇaṃ khadiraṃ vinā tāmbūlarāgaṃ janayati /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
Yogaratnākara
YRā, Dh., 101.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
YRā, Dh., 108.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /
YRā, Dh., 394.1 babbūlatvakkaṣāyeṇa bhaṅgāṃ saṃsvedya śoṣayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 4.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antarā ivoṣmāṇaṃ vārayadhvāt //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //
ŚāṅkhŚS, 16, 15, 10.0 tvaco 'vapākānām //