Occurrences

Ṛgveda
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kāmasūtra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Ṛgveda
ṚV, 4, 17, 14.2 ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau //
Carakasaṃhitā
Ca, Cik., 1, 49.2 bhāgāṃś catuṣpalān kṛtvā sūkṣmailāyās tvacas tathā //
Ca, Cik., 5, 115.1 rohiṇīkaṭukānimbamadhukatriphalātvacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 22.2 svede romacyutiḥ stabdharomatā sphuṭanaṃ tvacaḥ //
AHS, Sū., 12, 14.2 dṛkstham ālocakaṃ tvaksthaṃ bhrājakaṃ bhrājanāt tvacaḥ //
AHS, Nidānasthāna, 14, 3.2 tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat //
AHS, Cikitsitasthāna, 8, 104.2 tulāṃ divyāmbhasi paced ārdrāyāḥ kuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 110.2 palonmitaṃ daśapalaṃ kuṭajasyaiva ca tvacaḥ //
AHS, Cikitsitasthāna, 15, 93.1 rohītakatvacaḥ kṛtvā palānāṃ pañcaviṃśatim /
AHS, Utt., 23, 23.2 kaṇḍūkeśacyutisvāparaukṣyakṛt sphuṭanaṃ tvacaḥ //
AHS, Utt., 33, 23.1 pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān /
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Kāmasūtra
KāSū, 2, 5, 12.1 alpadeśāyāśca tvaco daśanadvayasaṃdaṃśajā bindusiddhiḥ //
Suśrutasaṃhitā
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 40.4 nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
Garuḍapurāṇa
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 64, 13.2 tvacaḥ snehena śayyāṃ ca pādasnehena vāhanam //
GarPur, 1, 164, 3.2 tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam //
Rasaratnasamuccaya
RRS, 2, 24.1 vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 30.2 dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ //
RRĀ, V.kh., 4, 57.2 ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //
Rasendracūḍāmaṇi
RCūM, 10, 32.1 vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /
Ānandakanda
ĀK, 2, 6, 7.2 bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca //
Śyainikaśāstra
Śyainikaśāstra, 5, 58.1 śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 11.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 12.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
BhPr, 7, 3, 75.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 24.2, 4.0 pāṭanī tvacovidāraṇakarī //
Rasasaṃketakalikā
RSK, 2, 27.1 mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ /
Yogaratnākara
YRā, Dh., 101.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /