Occurrences

Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 19.0 manasā vācā prāṇena cakṣuṣā śrotreṇa tvakśiśnodarārambhaṇān āsrāvān parivṛñjāno 'mṛtatvāya kalpate //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
Arthaśāstra
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 14, 2, 22.1 pīlutvaṅmaṣīmayaḥ piṇḍo haste jvalati //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Saundarānanda
SaundĀ, 9, 9.1 tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati /
SaundĀ, 17, 36.1 tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 61.1 umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt /
AHS, Sū., 11, 7.1 pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ /
AHS, Sū., 17, 21.1 pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet /
AHS, Sū., 28, 3.1 viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ /
AHS, Śār., 1, 86.1 bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ /
AHS, Śār., 5, 114.1 akasmād anudhāvacca vighṛṣṭaṃ tvaksamāśrayam /
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Cikitsitasthāna, 1, 157.2 tilvakatvakkṛtāvāpaṃ viṣamajvarajit param //
AHS, Cikitsitasthāna, 3, 149.2 manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ //
AHS, Cikitsitasthāna, 7, 44.2 tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ //
AHS, Cikitsitasthāna, 14, 121.2 bhārgīkṛṣṇākarañjatvaggranthikāmaradārujam //
AHS, Cikitsitasthāna, 19, 60.2 tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ //
AHS, Cikitsitasthāna, 21, 78.1 tvakkundurukakarpūraturuṣkaśrīnivāsakaiḥ /
AHS, Kalpasiddhisthāna, 2, 43.2 kalpyā gulmodaragaratvagrogamadhumehiṣu //
AHS, Utt., 2, 72.2 triphalābadarīplakṣatvakkvāthapariṣecitam //
AHS, Utt., 22, 12.2 dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ //
AHS, Utt., 37, 82.2 śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Suśrutasaṃhitā
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 12, 26.1 tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet /
Su, Sū., 14, 34.1 tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 5, 17.2 kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsamaparisrāvi ca /
Su, Nid., 13, 18.2 tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 9, 31.2 kalkair indrayavavyoṣatvagdārucaturaṅgulaiḥ //
Su, Cik., 9, 33.1 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā /
Su, Cik., 15, 22.2 śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ //
Su, Cik., 24, 56.1 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Ka., 5, 69.1 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni /
Su, Ka., 8, 133.1 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet /
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Su, Utt., 12, 34.2 dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam //
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 61, 23.3 śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam //
Su, Utt., 61, 34.1 daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 222.1 varaṇī tu rase tiktā śūlatvagdoṣanāśinī /
DhanvNigh, Candanādivarga, 106.1 tvagdoṣakuṣṭhavīsarpalohasaṃhārisūtahā /
Garuḍapurāṇa
GarPur, 1, 163, 21.2 sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ /
GarPur, 1, 164, 32.1 akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat /
Madanapālanighaṇṭu
MPālNigh, 2, 13.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
Rasaratnasamuccaya
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
Rasendracūḍāmaṇi
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
Rasārṇava
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
Rājanighaṇṭu
RājNigh, Pipp., 162.2 śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī //
RājNigh, Prabh, 54.2 tatrāsito 'srapittaghnas tvagdoṣārśonikṛntanaḥ //
RājNigh, Prabh, 60.2 pāmāsṛkkuṣṭhakaṇḍūtitvagdoṣasya vināśanaḥ //
RājNigh, Prabh, 64.2 sarvatvagdoṣaśamano viṣasparśavināśanaḥ //
RājNigh, Kar., 15.2 tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ //
RājNigh, Kar., 37.2 tadbījaṃ pāmakaṇḍūtidadrutvagdoṣanāśakṛt //
RājNigh, Kar., 97.2 pittadāhatṛṣāhāri nānātvagdoṣanāśanam //
RājNigh, Kar., 103.2 tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva //
RājNigh, Kar., 135.2 kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī //
RājNigh, Kar., 168.2 visarpaviṣavidhvaṃsī tvagdoṣaśamanas tathā //
RājNigh, Āmr, 34.2 tatphalasya vikāraghnaṃ rucyaṃ tvagdoṣanāśanam //
RājNigh, 12, 38.2 tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ //
RājNigh, 13, 66.1 haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /
RājNigh, 13, 69.2 viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ //
RājNigh, 13, 80.2 lepenātyāmakuṣṭhādinānātvagdoṣanāśanam //
RājNigh, 13, 104.2 tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī //
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
Ānandakanda
ĀK, 1, 15, 506.1 tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
ĀK, 1, 15, 556.1 aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api /
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 12.0 atha cūrṇārthaṃ dravyāṇyāha elātvakpatrakamityādi //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
Yogaratnākara
YRā, Dh., 394.1 babbūlatvakkaṣāyeṇa bhaṅgāṃ saṃsvedya śoṣayet /