Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 7, 2.1 diva spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya /
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 2.1 divi spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
Ṛgveda
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
Carakasaṃhitā
Ca, Sū., 18, 12.1 yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 7.2 pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ //
AHS, Nidānasthāna, 13, 35.1 kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ /
AHS, Cikitsitasthāna, 16, 47.1 hāridranetramūtratvak śvetavarcās tadā naraḥ /
AHS, Utt., 7, 13.1 pītaphenākṣivaktratvag āsphālayati medinīm /
AHS, Utt., 23, 27.2 kaphād ghanatvag varṇāṃśca yathāsvaṃ nirdiśet tvaci //
Liṅgapurāṇa
LiPur, 1, 42, 4.1 nirmāṃsarudhiratvag vai nirlepaḥ kuḍyavat sthitaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 9.2 sthūlaghāṭas tanūrutvag avilagnagatisvaraḥ //
Tantrākhyāyikā
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 27.1 utkṣiptavālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvan khararomaśatvak /
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 44.0 divi pṛṣṭo yajatas sūryatvag iti //