Occurrences

Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Dhanurveda

Aitareyopaniṣad
AU, 1, 3, 7.1 tat tvacājighṛkṣat /
AU, 1, 3, 7.2 tan nāśaknot tvacā grahītum /
AU, 1, 3, 7.3 sa yaddhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
Atharvaveda (Paippalāda)
AVP, 4, 15, 3.1 loma lomnā saṃ dhīyatāṃ tvacā saṃ kalpayāt tvacam /
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 5.1 loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam /
AVŚ, 4, 14, 9.1 śṛtam ajaṃ śṛtayā prorṇuhi tvacā sarvair aṅgaiḥ saṃbhṛtaṃ viśvarūpam /
AVŚ, 11, 8, 15.2 tvacā prāvṛtya sarvaṃ tat saṃdhā samadadhān mahī //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 2, 9.3 tvacā hi sparśān vedayate /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 26, 7.1 tvacā saṃsparśān vedeti veda //
Jaiminīyabrāhmaṇa
JB, 1, 259, 15.0 tasmāl lomnā tvacā māṃsena puruṣo 'bhilipto jāyate //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
Vasiṣṭhadharmasūtra
VasDhS, 20, 26.2 tvacaṃ mṛtyor juhomi tvacā mṛtyuṃ vāsaya iti dvitīyām /
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 1.2 triṣṭubhaṃ tvacā praviśāmi /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
Ṛgveda
ṚV, 8, 1, 32.1 ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 1.5 tasmāt puruṣaḥ pracchanno māṃsena tvacā lomnā jāyate //
Mahābhārata
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 3, 222, 14.1 jihvayā yāni puruṣas tvacā vāpyupasevate /
MBh, 12, 187, 19.1 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt /
MBh, 12, 188, 6.1 śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet /
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
MBh, 14, 22, 22.2 tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca //
MBh, 14, 43, 30.1 vāyavyastu tathā sparśastvacā prajñāyate ca saḥ /
Manusmṛti
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
Rāmāyaṇa
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 56.1 bṛhatīdvayakāśmaryakṣīriśuṅgatvacā ghṛtam /
AHS, Cikitsitasthāna, 15, 94.2 rohītakatvacā piṣṭair ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 18, 25.2 naktamālatvacā śuṣkamūlakaiḥ kalināthavā //
AHS, Utt., 2, 74.2 śārivāśaṅkhanābhibhyām asanasya tvacāthavā //
Matsyapurāṇa
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 43, 28.1 yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā /
MPur, 157, 14.1 tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā /
Suśrutasaṃhitā
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Utt., 26, 20.2 iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
Viṣṇupurāṇa
ViPur, 1, 2, 34.3 pradhānatattvena samaṃ tvacā bījam ivāvṛtam //
Viṣṇusmṛti
ViSmṛ, 55, 13.2 mahato 'pyenaso māsāt tvacevāhir vimucyate //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 29.1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
BhāgPur, 2, 10, 23.3 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ //
BhāgPur, 11, 8, 33.1 yad asthibhir nirmitavaṃśavaṃsyasthūṇaṃ tvacā romanakhaiḥ pinaddham /
Garuḍapurāṇa
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Rasaprakāśasudhākara
RPSudh, 5, 23.1 nāgavallīdalarasairvaṭamūlatvacā tathā /
Rasaratnākara
RRĀ, V.kh., 6, 50.2 śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
Dhanurveda
DhanV, 1, 51.1 pakvavaṃśatvacā kāryo guṇastu sthaviro dṛḍhaḥ /