Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
Aṣṭasāhasrikā
ASāh, 7, 11.12 teṣāṃ śāriputra tathārūpāṇāṃ pudgalānāṃ ye śrotavyaṃ maṃsyante sarve te anayena vyasanamāpatsyante /
Buddhacarita
BCar, 2, 42.2 babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ //
Mahābhārata
MBh, 1, 1, 94.2 dyūtādīn anayān ghorān pravṛddhāṃścāpyupaikṣata //
MBh, 1, 110, 5.2 tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ //
MBh, 1, 119, 7.3 kurūṇām anayāccāpi pṛthivī na bhaviṣyati /
MBh, 2, 14, 14.2 na ca tuṣyati tenāpi bālyād anayam āsthitaḥ //
MBh, 2, 45, 55.2 anayo daivavihito na kathaṃcid bhaviṣyati //
MBh, 2, 63, 16.3 daiverito nūnam ayaṃ purastāt paro 'nayo bharateṣūdapādi //
MBh, 2, 72, 9.2 anayo nayasaṃkāśo hṛdayān nāpasarpati //
MBh, 3, 7, 9.2 na jahyājjīvitaṃ prājñas taṃ gacchānaya saṃjaya //
MBh, 3, 9, 8.2 upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet //
MBh, 3, 11, 13.2 anayaṃ dyūtarūpeṇa mahāpāyam upasthitam //
MBh, 3, 11, 16.2 kimartham anayaṃ ghoram utpatantam upekṣase //
MBh, 3, 221, 50.1 anayo devalokasya sahasaiva vyadṛśyata /
MBh, 3, 268, 11.1 akṛtātmānam āsādya rājānam anaye ratam /
MBh, 3, 268, 14.2 tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te //
MBh, 3, 290, 16.2 pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam //
MBh, 5, 34, 25.2 vāyur abhram ivāsādya bhraṃśayatyanaye sthitaḥ //
MBh, 5, 34, 79.2 anayo nayasaṃkāśo hṛdayānnāpasarpati //
MBh, 5, 48, 34.1 anayo yo 'yam āgantā putrāṇāṃ te durātmanām /
MBh, 5, 72, 21.2 vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet //
MBh, 5, 82, 17.2 nodvignāḥ paracakrāṇām anayānām akovidāḥ //
MBh, 5, 141, 44.2 anayo nayasaṃkāśo hṛdayānnāpasarpati //
MBh, 5, 142, 9.1 tataḥ kurūṇām anayo bhavitā vīranāśanaḥ /
MBh, 5, 146, 29.2 tvaṃ pāpabuddhe 'tinṛśaṃsakarman rājyaṃ kurūṇām anayād vihaṃsi //
MBh, 5, 166, 8.1 tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān /
MBh, 5, 173, 7.2 anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama //
MBh, 6, 2, 3.2 śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā //
MBh, 6, 51, 21.2 kurūṇām anayastīvraḥ samadṛśyata dāruṇaḥ //
MBh, 6, 55, 5.2 asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata //
MBh, 7, 61, 24.2 anuneyāni jalpantam anayānnānvapadyata //
MBh, 9, 2, 58.2 anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ //
MBh, 9, 27, 59.2 prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam //
MBh, 9, 39, 18.2 tasya te sainikā rājaṃścakrustatrānayān bahūn //
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 10, 2, 28.2 asmān apyanayastasmāt prāpto 'yaṃ dāruṇo mahān //
MBh, 11, 12, 5.2 āpadaṃ samanuprāpya sa śocatyanaye sthitaḥ //
MBh, 11, 17, 16.2 anayad yaḥ purā saṃkhye so 'nayānnidhanaṃ gataḥ //
MBh, 12, 7, 26.1 taṃ pitā putragṛddhitvād anumene 'naye sthitam /
MBh, 12, 47, 42.1 yugeṣvāvartate yo 'ṃśair dinartvanayahāyanaiḥ /
MBh, 12, 68, 29.1 anayāḥ sampravarteran bhaved vai varṇasaṃkaraḥ /
MBh, 12, 92, 23.2 anayenopavartante tad rājñaḥ kilbiṣaṃ mahat //
MBh, 12, 121, 27.2 madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau //
MBh, 12, 138, 59.2 āvahantyanayaṃ tīvraṃ vyādhayaścāpyupekṣitāḥ //
MBh, 12, 240, 14.2 pravartamānair anaye durdharair akṛtātmabhiḥ //
MBh, 14, 37, 7.2 vyūho 'nayaḥ pramādaśca paritāpaḥ parigrahaḥ //
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 16, 2, 2.2 ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān /
MBh, 16, 7, 11.2 so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ //
MBh, 16, 7, 14.2 sa tu śrutvā mahātejā yadūnām anayaṃ prabho /
Manusmṛti
ManuS, 10, 95.1 jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ /
ManuS, 10, 102.1 sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ /
Rāmāyaṇa
Rām, Ay, 8, 14.2 sthāpyamāneṣu sarveṣu sumahān anayo bhavet //
Rām, Ay, 51, 26.1 adyemam anayaṃ kṛtvā vyapatrapasi rāghava /
Rām, Ay, 72, 4.1 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau /
Rām, Ār, 62, 7.2 gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat //
Rām, Ār, 62, 12.1 śakrādiṣv api deveṣu vartamānau nayānayau /
Rām, Su, 19, 10.1 akṛtātmānam āsādya rājānam anaye ratam /
Rām, Su, 20, 29.1 anayenābhisaṃpannam arthahīnam anuvrate /
Rām, Yu, 51, 5.2 pūrvaṃ cottarakāryāṇi na sa veda nayānayau //
Rām, Yu, 51, 11.2 yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau //
Rām, Yu, 52, 3.1 na hi rājā na jānīte kumbhakarṇa nayānayau /
Rām, Yu, 69, 26.2 dṛṣṭvā vyatiṣṭhanta ca rākṣasāste mahāsamūheṣu nayānayajñāḥ //
Rām, Utt, 36, 41.1 parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiśca /
Divyāvadāna
Divyāv, 1, 116.0 te kathayanti bhavantaḥ yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanamāpatsyāmaḥ //
Divyāv, 1, 140.0 sa saṃlakṣayati yadi etān notsrakṣyāmi anayena vyasanamāpatsye //
Divyāv, 7, 133.0 tatraivānayena vyasanamāpannaḥ //
Divyāv, 8, 251.0 sacet patati tatraivānayena vyasanamāpadyate //
Divyāv, 8, 259.0 sacet patati anayena vyasanamāpadyate //
Divyāv, 8, 267.0 sacet patati anayena vyasanamāpadyate //
Divyāv, 8, 421.0 sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 18, 26.1 tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate //
Harivaṃśa
HV, 15, 29.2 darpānvito darparuciḥ satataṃ cānaye rataḥ //
HV, 20, 28.2 vibabhrāma matis tāta vinayād anayāhṛtā //
Kirātārjunīya
Kir, 13, 29.2 vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam //
Kir, 14, 19.2 vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //
Kūrmapurāṇa
KūPur, 1, 49, 12.1 rajordhvaś cordhvabāhuśca sabalaścānayastathā /
Matsyapurāṇa
MPur, 136, 4.2 tasyāpyeṣo'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit //
MPur, 136, 24.2 durgatāvanayagrastaṃ bhokṣyāmo'dya mahānidhim //
Bhāratamañjarī
BhāMañj, 5, 407.2 spṛśankarikarākāram ūrum ūrīkṛtānayaḥ //
BhāMañj, 5, 412.2 svayamuptaiḥ prajāyante hṛdi bījairivānayaiḥ //
BhāMañj, 6, 13.1 kṛtānto jṛmbhate rājñāṃ dhṛtarāṣṭra tavānayāt /
BhāMañj, 10, 90.2 ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 116.1 te 'nena mahatāgniskandhenānayavyasanamāpadyeran //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 46.3 anayānāṃ nihantāhaṃ duḥkhānāṃ vinibarhaṇaḥ //