Occurrences

Atharvaveda (Śaunaka)
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 31.1 prayaccha parśuṃ tvarayā harauṣam ahiṃsanta oṣadhīr dāntu parvan /
Vasiṣṭhadharmasūtra
VasDhS, 11, 35.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
Buddhacarita
BCar, 3, 16.1 kāsāṃcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām /
Carakasaṃhitā
Ca, Sū., 13, 97.1 yathā vākledya mṛtpiṇḍamāsiktaṃ tvarayā jalam /
Ca, Sū., 24, 45.1 durge 'mbhasi yathā majjadbhājanaṃ tvarayā budhaḥ /
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Mahābhārata
MBh, 1, 73, 27.3 tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane //
MBh, 1, 88, 12.44 trīṇi cātra praśaṃsanti śaucam akrodham atvarām /
MBh, 1, 96, 32.4 tvaramāṇastvarākāle kṣatriyarṣabhasattamaḥ //
MBh, 1, 126, 21.3 bhrātṛbhistvarayāśliṣṭo raṇāyopajagāma tam //
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 162, 4.1 tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ /
MBh, 1, 166, 25.1 tato 'rdharātra utthāya sūdam ānāyya satvaram /
MBh, 1, 213, 12.23 codayāmāsa javanāñ śīghram aśvān kṛtatvarā /
MBh, 1, 215, 11.45 buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha /
MBh, 2, 66, 6.2 abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan //
MBh, 3, 39, 12.2 tvarayā parayā yuktas tapase dhṛtaniścayaḥ /
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 264, 27.2 mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ //
MBh, 3, 273, 15.2 nivedya punar āgacchat tvarayājiśiraḥ prati //
MBh, 3, 281, 108.2 bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati //
MBh, 4, 21, 20.2 alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ //
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 5, 9, 25.2 apaśyad abravīccainaṃ satvaraṃ pākaśāsanaḥ /
MBh, 5, 37, 24.2 prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ //
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
MBh, 5, 180, 18.2 tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ /
MBh, 6, 60, 17.2 anyat kārmukam ādatta satvaraṃ vegavattaram //
MBh, 6, 80, 16.1 satvaraṃ caraṇe rājaṃstasya vāhānmahātmanaḥ /
MBh, 6, 90, 20.2 bhīmaseno mahābāhur gadām ādāya satvaraḥ //
MBh, 6, 92, 24.2 sa sapta tvarayā yuktaḥ putrāṃste prāpya māriṣa //
MBh, 6, 95, 43.1 vayaṃ pratinadantastān abhyagacchāma satvarāḥ /
MBh, 6, 97, 39.1 gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ /
MBh, 6, 100, 6.2 tvarayā parayā yuktāḥ prādravanta viśāṃ pate //
MBh, 6, 105, 2.2 tvaramāṇāstvarākāle jigīṣanto mahārathāḥ //
MBh, 6, 109, 16.2 citrasenarathaṃ rājann āruroha tvarānvitaḥ //
MBh, 6, 113, 5.2 duḥśāsano vikarṇaśca rathān āsthāya satvarāḥ /
MBh, 6, 117, 2.2 īṣad āgatasaṃtrāsaḥ tvarayopajagāma ha //
MBh, 7, 20, 13.2 tatastasya vināśāya satvaraṃ vyasṛjaccharān //
MBh, 7, 22, 10.2 putraṃ virāṭarājasya satvarāḥ samudāvahan //
MBh, 7, 38, 9.2 harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram //
MBh, 7, 47, 33.1 tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ /
MBh, 7, 66, 34.3 tvarāyukto mahābāhustat sainyaṃ samupādravat //
MBh, 7, 68, 9.1 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ /
MBh, 7, 85, 8.1 bhāradvājo raṇe viddho yuyudhānena satvaram /
MBh, 7, 90, 29.1 śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram /
MBh, 7, 92, 26.2 bhartsayan sārathiṃ cograṃ yāhi yāhīti satvaraḥ //
MBh, 7, 92, 34.2 prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam //
MBh, 7, 102, 62.1 sa bhīmastvarayā yukto yāhi yatra dhanaṃjayaḥ /
MBh, 7, 103, 16.1 droṇastu satvaro rājan kṣipto bhīmena saṃyuge /
MBh, 7, 105, 2.1 sa rathastava putrasya tvarayā parayā yutaḥ /
MBh, 7, 112, 44.3 putrāṃstava mahābāho tvarayā tāñ jaghāna ha //
MBh, 7, 120, 66.2 cikṣepa tvarayā yuktastvarākāle dhanaṃjayaḥ //
MBh, 7, 120, 66.2 cikṣepa tvarayā yuktastvarākāle dhanaṃjayaḥ //
MBh, 7, 131, 23.1 taṃ vimūḍhaṃ samālakṣya sārathistvarayānvitaḥ /
MBh, 7, 134, 48.2 muṣṭideśe dhanustasya cicheda tvarayānvitaḥ //
MBh, 7, 137, 16.2 tvaramāṇastvarākāle punaśca daśabhiḥ śaraiḥ //
MBh, 7, 137, 39.1 sa chinnadhanvā tvaritastvarākāle nṛpottamaḥ /
MBh, 7, 139, 8.2 vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān //
MBh, 7, 140, 9.2 śakuniḥ saubalo rājan vārayāmāsa satvaraḥ //
MBh, 7, 141, 37.2 drauṇeḥ sakāśāt saṃbhrāntastvapaninye tvarānvitaḥ //
MBh, 7, 142, 9.1 gadāṃ vinihatāṃ dṛṣṭvā sahadevastvarānvitaḥ /
MBh, 7, 142, 19.2 janamejayasya samare tvarāyukto mahārathaḥ //
MBh, 7, 149, 1.3 prayāntaṃ tvarayā yuktaṃ jighāṃsuṃ karṇam āhave //
MBh, 7, 152, 26.3 cicheda kāṃścit samare tvarayā kāṃścid agrahīt //
MBh, 7, 169, 61.1 tvarayā vāsudevaśca dharmarājaśca māriṣa /
MBh, 8, 6, 25.2 sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram //
MBh, 8, 9, 31.2 apahastena cicheda śaineyas tvarayānvitaḥ //
MBh, 8, 10, 13.1 tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ /
MBh, 8, 11, 1.3 tvarayā parayā yukto darśayann astralāghavam //
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 18, 73.2 jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ //
MBh, 8, 20, 25.2 duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ //
MBh, 8, 26, 74.2 sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat //
MBh, 8, 33, 44.1 yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ /
MBh, 8, 37, 31.2 aindram astram ameyātmā prāduścakre tvarānvitaḥ /
MBh, 8, 38, 9.2 carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau //
MBh, 8, 38, 17.2 prāhiṇot tvarayā yukto didhakṣur iva māriṣa //
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 43, 22.2 tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ /
MBh, 8, 44, 55.2 tatas tu satvaraṃ rājan pāṇḍusainyam upādravat //
MBh, 8, 47, 9.1 tān sūdayitvāham apāsya karṇaṃ draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ /
MBh, 8, 49, 6.2 kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram //
MBh, 8, 50, 37.2 rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ //
MBh, 9, 8, 41.2 abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava //
MBh, 10, 4, 12.3 rathinaṃ tvarayā yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 16, 21.1 droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ /
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 136, 84.2 chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ //
MBh, 12, 136, 88.1 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ /
MBh, 12, 165, 24.2 gautamo 'pi suvarṇasya bhāram ādāya satvaraḥ //
MBh, 12, 250, 18.1 kuruṣva me vaco mṛtyo tad anādṛtya satvarā /
MBh, 14, 29, 13.1 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ /
MBh, 14, 51, 55.2 janārdano dārukam āha satvaraḥ pracodayāśvān iti sātyakistadā //
MBh, 14, 65, 11.1 tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā /
MBh, 16, 8, 32.2 saptame divase prāyād ratham āruhya satvaraḥ /
Manusmṛti
ManuS, 3, 235.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
Rāmāyaṇa
Rām, Bā, 60, 22.1 ambarīṣas tu rājarṣī ratham āropya satvaraḥ /
Rām, Bā, 61, 20.2 tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha //
Rām, Bā, 72, 6.1 tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam /
Rām, Ay, 4, 8.1 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ /
Rām, Ay, 16, 37.1 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
Rām, Ay, 16, 44.2 kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ //
Rām, Ay, 62, 15.2 aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ //
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Rām, Ār, 36, 15.2 viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ //
Rām, Ār, 40, 22.2 gatvā muhūrtaṃ tvarayā punaḥ pratinivartate //
Rām, Ār, 56, 18.2 ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ //
Rām, Ki, 14, 21.1 tataḥ sa jīmūtagaṇapraṇādo nādaṃ vyamuñcat tvarayā pratītaḥ /
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Ki, 36, 34.2 kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ //
Rām, Ki, 51, 13.2 gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ //
Rām, Su, 28, 14.1 sītāsaṃdeśarahitaṃ mām itastvarayā gatam /
Rām, Su, 60, 21.2 tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Yu, 45, 19.1 ityuktāste prahastena balādhyakṣāḥ kṛtatvarāḥ /
Rām, Yu, 110, 2.2 abravīt tvarayopetaḥ kiṃ karomīti rāghavam //
Rām, Yu, 115, 9.3 niryayustvarayā yuktā rathaiśca sumahārathāḥ //
Rām, Utt, 17, 23.2 uvācāgniṃ samādhāya maraṇāya kṛtatvarā //
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 43, 12.1 praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ /
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 93, 4.1 tasya tadvacanaṃ śrutvā saumitristvarayānvitaḥ /
Agnipurāṇa
AgniPur, 9, 14.2 athavā te tvarā kācit pṛṣṭhamāruha me śubhe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 18.2 hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet //
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 16, 13.1 tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi /
AHS, Nidānasthāna, 3, 38.2 bhavantyupekṣayā yasmāt tasmāt taṃ tvarayā jayet //
AHS, Nidānasthāna, 4, 19.2 gambhīrā ca marut tatra tvarayāyuktisevitaiḥ //
AHS, Cikitsitasthāna, 9, 121.2 sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet //
AHS, Utt., 36, 37.2 ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak //
Bhallaṭaśataka
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 213.1 niṣkramya karmaśālātaḥ satvaraṃ viśvilas tataḥ /
BKŚS, 10, 53.1 tataś cetasyatālobhād dūram utplutya satvaraḥ /
BKŚS, 10, 207.2 udalambayad ātmānaṃ satvarā nāgadantake //
BKŚS, 11, 99.2 tatraiva vidyāma nyañco pāsyāmas tyajyatāṃ tvarā //
BKŚS, 14, 82.1 mātāpi duhitṛsneham anādṛtyaiva satvarā /
BKŚS, 16, 2.1 taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram /
BKŚS, 17, 42.1 athāvalambayat tāṃ vīṇāṃ tvarayā nāgadantake /
BKŚS, 18, 627.2 praviśya tvarayāliṅgad aṅgais tuṅgatanūruham //
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
BKŚS, 20, 232.1 gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālam agrataḥ /
Daśakumāracarita
DKCar, 1, 4, 6.1 tadanu so 'haṃ tvarayā kiṃcid antaram agamam /
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
Kirātārjunīya
Kir, 12, 36.2 hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //
Kir, 14, 28.1 raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ /
Kir, 14, 48.2 raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā //
Kumārasaṃbhava
KumSaṃ, 2, 63.2 manasā kāryasaṃsiddhitvarādviguṇaraṃhasā //
KumSaṃ, 7, 61.1 ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī /
Kāmasūtra
KāSū, 2, 3, 3.3 tataḥ param atitvarayā viśeṣavatsamuccayena rāgasaṃdhukṣaṇārtham //
KāSū, 2, 7, 19.2 rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ //
KāSū, 2, 7, 20.1 tatra lāvakahaṃsavikūjitaṃ tvarayaiva /
Kūrmapurāṇa
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
Matsyapurāṇa
MPur, 27, 28.2 tvarayā niryayau duḥkhānmārgamāṇaḥ sutāṃ vane //
MPur, 150, 163.2 sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ //
MPur, 154, 313.1 tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ /
MPur, 154, 393.1 tvarābaddhārdhacūḍāste lambamānājināmbarāḥ /
MPur, 154, 409.3 ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ //
MPur, 154, 549.1 sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ /
MPur, 160, 3.2 sve sve svanīkeṣu tadā tvarāvismitacetasaḥ /
Suśrutasaṃhitā
Su, Utt., 42, 88.2 āśukārī hi pavanastasmāt taṃ tvarayā jayet //
Su, Utt., 46, 22.1 tadvaccikitsettvarayā bhiṣaktamasvedanaṃ mṛtyuvaśaṃ prayātam /
Viṣṇupurāṇa
ViPur, 1, 9, 18.2 mahendro vāraṇaskandhād avatīrya tvarānvitaḥ /
ViPur, 1, 13, 35.1 kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ /
ViPur, 1, 15, 24.1 ekadā tu tvarāyukto niścakrāmoṭajān muniḥ /
ViPur, 1, 18, 1.3 ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ //
ViPur, 1, 19, 55.2 tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ /
ViPur, 3, 15, 53.1 varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā /
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 5, 9, 21.2 tatkathyatāṃ prayātyeṣa durātmātitvarānvitaḥ //
ViPur, 5, 15, 23.3 prītimānabhavatkṛṣṇaṃ śvo drakṣyāmīti satvaraḥ //
ViPur, 5, 20, 80.1 kṛṣṇo 'pi vasudevasya pādau jagrāha satvaraḥ /
ViPur, 5, 34, 39.1 kṛtyā vārāṇasīm eva praviveśa tvarānvitā /
ViPur, 5, 37, 22.2 avatārya karomyetatsaptarātreṇa satvaraḥ //
Viṣṇusmṛti
ViSmṛ, 66, 15.2 tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ //
ViSmṛ, 79, 21.1 na tvarāṃ kuryāt //
Śatakatraya
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Abhidhānacintāmaṇi
AbhCint, 2, 181.1 ambūkṛtaṃ sathūtkāraṃ nirastaṃ tvarayoditam /
AbhCint, 2, 234.1 āvegastu tvaristūrṇiḥ saṃvegaḥ saṃbhramastvarā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 2.0 tvarāyāṃ ātyayike kārye śīte 'pi snehanaṃ kāryam //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 1.3 harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ //
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
Bhāratamañjarī
BhāMañj, 7, 474.2 saptānujānsahāyārthaṃ preṣayāmāsa satvaram //
BhāMañj, 13, 1497.1 tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ /
Garuḍapurāṇa
GarPur, 1, 71, 1.3 dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau //
GarPur, 1, 149, 21.2 bhavantyupekṣayā yasmāttasmāttāstvarayā jayet //
GarPur, 1, 151, 2.2 gambhīrā ca maruttatra tvarayāyuktisevitaiḥ //
Hitopadeśa
Hitop, 2, 124.6 siṃhaḥ sakopam āha satvaraṃ gatvā durātmānaṃ darśaya /
Hitop, 3, 4.6 tām ākhyātukāma eva satvaram āgato 'ham /
Hitop, 3, 10.6 tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 59.1 rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 104.13 rājāpi tair alakṣitaḥ satvaram antaḥpuraṃ praviṣṭaḥ /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Hitop, 4, 9.2 tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ /
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 103.5 tato 'sau nakulo brāhmaṇam āyāntam avalokya raktaviliptamukhapadaḥ satvaram upagamya taccaraṇayor luloṭha /
Hitop, 4, 107.1 rājāha katham evaṃ satvaraṃ saṃbhāvyate /
Hitop, 4, 107.2 mantrī brūte deva satvaraṃ bhaviṣyati /
Kathāsaritsāgara
KSS, 1, 6, 158.1 ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
KSS, 2, 5, 49.2 pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ //
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 4, 1, 138.2 tad alaṃ tvarayā prāpsyasyacirāt svocitaṃ sutam //
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 5, 3, 256.1 ityākhyāya kathāṃ patye śaktidevāya satvarā /
Narmamālā
KṣNarm, 1, 61.1 tataḥ sa satvaraṃ dvitrairādarāya gatāgataiḥ /
KṣNarm, 2, 95.1 tanmuktaye tvarāyātāḥ sahanto 'pi dinatrayam /
KṣNarm, 3, 85.1 prabhāte gururutthāya tvarayā kalaśapradaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 15.1 yatra vā tvarayā kṛtyaṃ saṃśayo yatra cādhvani /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
Skandapurāṇa
SkPur, 13, 18.1 tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya /
Āryāsaptaśatī
Āsapt, 2, 646.1 samyag aniṣpannaḥ san yo 'rthas tvarayā svayaṃ sphuṭīkriyate /
Śukasaptati
Śusa, 23, 7.2 kuṭṭinīcaritaṃ śrutvā tadvicāryaṃ tvarānvitāḥ //
Śusa, 23, 31.1 kimanena dhanenāpi satvareṇa manasvinām /
Śyainikaśāstra
Śyainikaśāstra, 3, 38.2 tvarayā pṛṣṭhato vedhyaḥ kṣudraśaktyā tu sādinā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 24.2 lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
Dhanurveda
DhanV, 1, 129.2 kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.0 etairmarditaḥ sūtaḥ chinnapakṣaḥ jāyate mukhaṃ dhātugrasanaśīlam ato dhātūn tvarayā grasate //
Haribhaktivilāsa
HBhVil, 1, 64.3 asatvaro 'rthajijñāsur anasūyur amoghavāk //
HBhVil, 3, 191.1 anuṣṇābhir aphenābhir adbhir hṛdgābhir atvaraḥ /
Kokilasaṃdeśa
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 26.1 tato 'haṃ tvarayā gatvā tanmukhe manujeśvara /
SkPur (Rkh), Revākhaṇḍa, 26, 69.1 sa vandayitvā caraṇau nāradasya tvarānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 72.1 dvārapālasya tadvākyaṃ śrutvā bāṇastvarānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //
SkPur (Rkh), Revākhaṇḍa, 60, 22.3 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 23.1 tacchrutvā vacanaṃ teṣāṃ sarve caiva tvarānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 50.2 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 14.1 ityuktvāntardadhe devo vāsukistvarayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 153.1 tajjalaṃ pītamātraṃ tu tvarayā cātitarṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 10.2 ājagāma muniśreṣṭho mandiraṃ tvarayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 14.2 ājagāma ramā devī bhṛgukacchaṃ tvarānvitā //
SkPur (Rkh), Revākhaṇḍa, 218, 27.1 tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau /
SkPur (Rkh), Revākhaṇḍa, 221, 6.1 tataḥ sa śaptamātmānaṃ matvā haṃsastvarānvitaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //