Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Hitopadeśa
Narmamālā
Śukasaptati
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 32.4 tvaramāṇastvarākāle kṣatriyarṣabhasattamaḥ //
MBh, 1, 215, 11.45 buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha /
MBh, 2, 66, 6.2 abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan //
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 281, 108.2 bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati //
MBh, 6, 97, 39.1 gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ /
MBh, 6, 105, 2.2 tvaramāṇāstvarākāle jigīṣanto mahārathāḥ //
MBh, 6, 109, 16.2 citrasenarathaṃ rājann āruroha tvarānvitaḥ //
MBh, 7, 47, 33.1 tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ /
MBh, 7, 66, 34.3 tvarāyukto mahābāhustat sainyaṃ samupādravat //
MBh, 7, 68, 9.1 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ /
MBh, 7, 120, 66.2 cikṣepa tvarayā yuktastvarākāle dhanaṃjayaḥ //
MBh, 7, 137, 16.2 tvaramāṇastvarākāle punaśca daśabhiḥ śaraiḥ //
MBh, 7, 137, 39.1 sa chinnadhanvā tvaritastvarākāle nṛpottamaḥ /
MBh, 7, 141, 37.2 drauṇeḥ sakāśāt saṃbhrāntastvapaninye tvarānvitaḥ //
MBh, 7, 142, 9.1 gadāṃ vinihatāṃ dṛṣṭvā sahadevastvarānvitaḥ /
MBh, 7, 142, 19.2 janamejayasya samare tvarāyukto mahārathaḥ //
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 37, 31.2 aindram astram ameyātmā prāduścakre tvarānvitaḥ /
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 43, 22.2 tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ /
MBh, 8, 50, 37.2 rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ //
MBh, 9, 8, 41.2 abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava //
MBh, 12, 136, 84.2 chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ //
Rāmāyaṇa
Rām, Ki, 51, 13.2 gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ //
Rām, Utt, 43, 12.1 praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 63.2 manasā kāryasaṃsiddhitvarādviguṇaraṃhasā //
Matsyapurāṇa
MPur, 150, 163.2 sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ //
MPur, 154, 313.1 tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ /
MPur, 154, 393.1 tvarābaddhārdhacūḍāste lambamānājināmbarāḥ /
MPur, 154, 409.3 ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ //
MPur, 154, 549.1 sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ /
MPur, 160, 3.2 sve sve svanīkeṣu tadā tvarāvismitacetasaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 18.2 mahendro vāraṇaskandhād avatīrya tvarānvitaḥ /
ViPur, 1, 13, 35.1 kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ /
ViPur, 1, 15, 24.1 ekadā tu tvarāyukto niścakrāmoṭajān muniḥ /
ViPur, 5, 34, 39.1 kṛtyā vārāṇasīm eva praviveśa tvarānvitā /
Viṣṇusmṛti
ViSmṛ, 66, 15.2 tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 1.3 harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ //
Hitopadeśa
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Narmamālā
KṣNarm, 2, 95.1 tanmuktaye tvarāyātāḥ sahanto 'pi dinatrayam /
Śukasaptati
Śusa, 23, 7.2 kuṭṭinīcaritaṃ śrutvā tadvicāryaṃ tvarānvitāḥ //
Dhanurveda
DhanV, 1, 129.2 kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 69.1 sa vandayitvā caraṇau nāradasya tvarānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 72.1 dvārapālasya tadvākyaṃ śrutvā bāṇastvarānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 22.3 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 23.1 tacchrutvā vacanaṃ teṣāṃ sarve caiva tvarānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 50.2 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 14.2 ājagāma ramā devī bhṛgukacchaṃ tvarānvitā //
SkPur (Rkh), Revākhaṇḍa, 218, 27.1 tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau /
SkPur (Rkh), Revākhaṇḍa, 221, 6.1 tataḥ sa śaptamātmānaṃ matvā haṃsastvarānvitaḥ /