Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Kathāsaritsāgara
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 213, 12.23 codayāmāsa javanāñ śīghram aśvān kṛtatvarā /
MBh, 3, 264, 27.2 mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ //
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 136, 88.1 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ /
MBh, 12, 250, 18.1 kuruṣva me vaco mṛtyo tad anādṛtya satvarā /
Rāmāyaṇa
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Utt, 17, 23.2 uvācāgniṃ samādhāya maraṇāya kṛtatvarā //
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Agnipurāṇa
AgniPur, 9, 14.2 athavā te tvarā kācit pṛṣṭhamāruha me śubhe //
Bhallaṭaśataka
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 207.2 udalambayad ātmānaṃ satvarā nāgadantake //
BKŚS, 11, 99.2 tatraiva vidyāma nyañco pāsyāmas tyajyatāṃ tvarā //
BKŚS, 14, 82.1 mātāpi duhitṛsneham anādṛtyaiva satvarā /
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
Viṣṇupurāṇa
ViPur, 3, 15, 53.1 varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā /
ViPur, 5, 9, 21.2 tatkathyatāṃ prayātyeṣa durātmātitvarānvitaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 234.1 āvegastu tvaristūrṇiḥ saṃvegaḥ saṃbhramastvarā /
Kathāsaritsāgara
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 5, 3, 256.1 ityākhyāya kathāṃ patye śaktidevāya satvarā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 24.2 lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //