Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Ṛtusaṃhāra
Rasārṇava
Skandapurāṇa
Haṃsadūta

Mahābhārata
MBh, 1, 38, 37.3 gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram /
MBh, 1, 44, 1.3 bhrātustvaritam āgamya yathātathyaṃ tapodhana //
MBh, 1, 46, 15.2 tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan /
MBh, 1, 73, 24.2 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ /
MBh, 1, 73, 25.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MBh, 1, 73, 25.4 tvaritaṃ ghūrṇikā gatvā praviveśa purottamam /
MBh, 1, 75, 11.5 tatastu tvaritaṃ śukrastena rājñā samaṃ yayau /
MBh, 1, 76, 27.2 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ /
MBh, 1, 78, 23.2 tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MBh, 1, 84, 21.1 tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi /
MBh, 1, 212, 1.204 tatastvaritam āgamya dāśārhagaṇapūjitam /
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
Rāmāyaṇa
Rām, Bā, 40, 22.2 tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ //
Rām, Bā, 44, 6.3 bhagavantam iha prāptaṃ jñātvā tvaritam āgatā //
Rām, Ay, 4, 6.1 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt /
Rām, Ay, 41, 25.1 muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ /
Rām, Ār, 71, 9.2 gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ //
Rām, Ki, 12, 14.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm /
Rām, Ki, 13, 12.1 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ /
Rām, Ki, 14, 1.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām /
Rām, Ki, 36, 33.2 saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ //
Rām, Yu, 4, 54.1 vānarāstvaritaṃ yānti sarve yuddhābhinandanaḥ /
Rām, Yu, 39, 32.1 taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam /
Rām, Yu, 60, 1.2 rakṣogaṇāstatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 15.1 athāmam alasībhūtaṃ sādhyaṃ tvaritam ullikhet /
Matsyapurāṇa
MPur, 27, 25.2 tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ /
MPur, 27, 26.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MPur, 30, 28.2 tvaritaṃ devayānyātha preṣitā piturātmanaḥ /
MPur, 103, 19.2 ākhyāhi tvaritaṃ rājankimarthaṃ ruditaṃ tvayā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 7.2 striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim //
ṚtuS, Dvitīyaḥ sargaḥ, 22.2 śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ //
Rasārṇava
RArṇ, 3, 22.2 ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ //
Skandapurāṇa
SkPur, 13, 10.2 haimaṃ vimānaṃ sacalatpatākam āruhya āgāttvaritaṃ javena //
SkPur, 13, 17.2 tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ //
Haṃsadūta
Haṃsadūta, 1, 16.2 tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā //