Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 6.1 ahaṃ somam āhanasaṃ bibharmy ahaṃ tvaṣṭāram uta pūṣaṇaṃ bhagam /
AVŚ, 5, 12, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
AVŚ, 11, 6, 3.2 tvaṣṭāram agriyaṃ brūmas te no muñcantv aṃhasaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 9.0 āśrāvyāha tvaṣṭāram ity upāṃśu yajety uccaiḥ //
BaudhŚS, 4, 10, 15.0 ājyasyaiva somaṃ ca tvaṣṭāraṃ ca yajati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 9.0 ājyena somaṃ yajaty ājyena tvaṣṭāram //
Gopathabrāhmaṇa
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 2, 2, 20, 16.0 tvaṣṭāraṃ somapītaya iti //
Jaiminīyabrāhmaṇa
JB, 2, 155, 4.0 tasmāt tvaṣṭāraṃ patnīṣu saṃyajanti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 11, 12.0 atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti //
KauṣB, 3, 12, 3.0 tvaṣṭāraṃ dvitīyam //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 42.0 etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmaḥ //
MS, 1, 9, 8, 44.0 tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya //
MS, 1, 10, 9, 22.0 tvaṣṭāraṃ yajati //
MS, 2, 5, 5, 55.0 tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya //
MS, 2, 7, 13, 19.2 tvaṣṭāram agrīyaṃ brūmas te no muñcantv aṃhasaḥ //
MS, 3, 6, 9, 51.0 vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram //
MS, 3, 11, 2, 54.0 hotā yakṣat tvaṣṭāraṃ rūpakṛtaṃ supeśasaṃ vṛṣabhaṃ naryāpasam //
MS, 3, 11, 2, 55.0 tvaṣṭāram indram aśvinā bhiṣajaṃ naḥ sarasvatīm //
Mānavagṛhyasūtra
MānGS, 1, 9, 28.1 kumāryāḥ pramadane bhagam aryamaṇaṃ pūṣaṇaṃ tvaṣṭāramiti yajati //
Taittirīyasaṃhitā
TS, 2, 1, 8, 4.2 tvaṣṭāram eva svena bhāgadheyenopadhāvati /
TS, 6, 5, 8, 37.0 devā vai tvaṣṭāram ajighāṃsan //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 4.1 uttarārdhe somaṃ yajati dakṣiṇārdhe tvaṣṭāram //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
Ṛgveda
ṚV, 1, 13, 10.1 iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye /
ṚV, 1, 22, 9.2 tvaṣṭāraṃ somapītaye //
ṚV, 3, 48, 4.2 tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu //
ṚV, 5, 41, 8.1 abhi vo arce poṣyāvato nṝn vāstoṣpatiṃ tvaṣṭāraṃ rarāṇaḥ /
ṚV, 6, 49, 9.2 hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṃ suhavaṃ vibhāvā //
ṚV, 9, 5, 9.1 tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve /
ṚV, 10, 65, 10.1 tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye /
ṚV, 10, 110, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
ṚV, 10, 125, 2.1 ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam /
Mahābhārata
MBh, 3, 98, 22.1 prahṛṣṭarūpāś ca jayāya devās tvaṣṭāram āgamya tam artham ūcuḥ /
Rāmāyaṇa
Rām, Ay, 85, 11.1 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca /
Harivaṃśa
HV, 8, 29.3 vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt //
Bhāgavatapurāṇa
BhāgPur, 11, 15, 20.1 cakṣus tvaṣṭari saṃyojya tvaṣṭāram api cakṣuṣi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 2.0 somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti yajati //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //