Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī

Atharvaprāyaścittāni
AVPr, 2, 6, 4.0 tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ vaiśvarūpam ālabheta //
AVPr, 2, 6, 6.3 tvaṣṭre svāheti hutvā tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ sarvarūpam ālabheta //
AVPr, 5, 6, 4.0 pañcabhir aparaṃ paryukṣya suparṇā vācam iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta //
Atharvaveda (Śaunaka)
AVŚ, 7, 74, 3.1 tvāṣṭreṇāhaṃ vacasā vi ta īrṣyām amīmadam /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 17.4 sa vāṃ madhu pravocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti //
Gopathabrāhmaṇa
GB, 1, 3, 12, 17.0 tvāṣṭram udvāsyamānam //
GB, 1, 4, 7, 14.0 tvaṣṭus tvāṣṭram //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 2, 2, 1, 19.0 tvāṣṭraṃ vaḍavam ālabheta prajākāmaḥ //
GB, 2, 2, 1, 21.0 sa tvāṣṭraṃ vaḍavam apaśyat //
GB, 2, 5, 6, 1.0 viśvarūpaṃ vai tvāṣṭram indro 'han //
Kauśikasūtra
KauśS, 4, 12, 25.0 īrṣyāyā dhrājiṃ janād viśvajanīnāt tvāṣṭreṇāham iti pratijāpaḥ pradānābhimarśanāni //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 11.0 tvāṣṭro daśakapālaḥ //
KātyŚS, 15, 8, 4.0 sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni yathoktam //
KātyŚS, 15, 9, 13.0 āgneyasaumyasāvitrabārhaspatyatvāṣṭravaiśvānarā yathoktam //
Kāṭhakasaṃhitā
KS, 8, 15, 34.0 ta ime tvāṣṭrāḥ paśavaḥ //
KS, 13, 5, 33.0 tvāṣṭraṃ śuṇṭham ālabheta yaḥ kāmayeta //
KS, 13, 6, 12.0 tvāṣṭram aṃsepādam ālabheta paśukāmaḥ //
KS, 13, 7, 77.0 tvāṣṭraṃ vipuṃsakam ālabheta prajākāmo vā paśukāmo vā //
KS, 15, 9, 13.0 tvāṣṭro 'ṣṭākapālaḥ //
KS, 15, 9, 33.0 tvāṣṭro 'ṣṭākapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 32.0 ta ime tvāṣṭrāḥ paśavaḥ prājāyanta //
MS, 2, 5, 5, 25.0 tvāṣṭram avaliptam ālabheta paśukāmaḥ //
MS, 2, 5, 5, 26.0 tvāṣṭrā vai paśavaḥ //
MS, 2, 6, 13, 16.0 tvāṣṭro 'ṣṭākapālaḥ //
MS, 2, 6, 13, 39.0 tvāṣṭro 'ṣṭākapālaḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 5.0 uṣṭram ārokṣyann abhimantrayate tvāṣṭro 'si tvaṣṭṛdaivatyaḥ svasti mā saṃpārayeti //
Taittirīyabrāhmaṇa
TB, 2, 1, 8, 2.7 tvāṣṭram unnīyamānam /
Taittirīyasaṃhitā
TS, 1, 5, 1, 22.1 tasmāt tvāṣṭrāḥ paśava ucyante //
TS, 1, 8, 17, 17.1 tvāṣṭram aṣṭākapālam //
TS, 1, 8, 20, 5.1 tvāṣṭram aṣṭākapālam //
TS, 2, 1, 8, 3.11 tvāṣṭraṃ vaḍabam ālabheta paśukāmaḥ /
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
Vaitānasūtra
VaitS, 3, 9, 12.3 maitrāvaruṇam aindraṃ mārutaṃ tvāṣṭram āgneyam //
VaitS, 3, 10, 5.2 aindraṃ mārutaṃ tvāṣṭram āgneyam aindraṃ maitrāvaruṇaṃ caturo drāviṇodasān āśvinaṃ gārhapatyam //
VaitS, 3, 12, 20.3 homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam //
VaitS, 3, 14, 11.1 yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ //
VaitS, 8, 5, 33.1 tvāṣṭro vaḍavaḥ prajākāmasya //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 60.0 tasmin sāṇḍaṃ tvāṣṭraṃ sakalam upākaroti //
VārŚS, 3, 3, 4, 8.1 prāgvaṃśe tvāṣṭraḥ //
VārŚS, 3, 4, 5, 16.1 pāpād vāsavapāśvaṃ satvāpla tasmin sāṇḍaṃ tvāṣṭraṃ sakikidīvividīgayam ity upākaroti //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 19.2 antarā tvāṣṭram aṣṭākapālam /
ĀpŚS, 19, 16, 13.1 tvāṣṭraṃ vaḍabam iti yaṃ pumāṃsaṃ santam ārohati //
ĀpŚS, 19, 17, 3.1 atha jīrṇam ālabhate prājāpatyam aindraṃ tvāṣṭraṃ vā //
ĀpŚS, 20, 13, 12.6 tvāṣṭrau lomaśasakthau sakthyoḥ /
ĀpŚS, 20, 22, 13.1 chagalaḥ kalmāṣaḥ kikidīvir vidīgaya iti te trayas tvāṣṭrāḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 4.5 tasmād āhus tvāṣṭrāṇi vai rūpāṇīti /
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 5, 4, 5, 8.1 atha tvāṣṭraṃ daśakapālam puroḍāśaṃ nirvapati /
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 13, 2, 2, 8.0 tvāṣṭrau lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ //
Ṛgveda
ṚV, 1, 117, 22.2 sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām //
ṚV, 2, 11, 19.2 asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya //
ṚV, 3, 7, 4.1 mahi tvāṣṭram ūrjayantīr ajuryaṃ stabhūyamānaṃ vahato vahanti /
ṚV, 10, 76, 3.2 goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṁ aśiśrayuḥ //
Mahābhārata
MBh, 1, 189, 46.8 hatvā vṛtraṃ surapatistvāṣṭraṃ svargāt sa ha cyutaḥ /
MBh, 5, 16, 20.1 kiṃ kāryam avaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ /
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 83, 34.2 saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa //
MBh, 7, 132, 29.2 vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca /
MBh, 7, 163, 28.1 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam /
MBh, 7, 172, 67.3 aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam //
Rāmāyaṇa
Rām, Bā, 26, 19.1 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam /
Matsyapurāṇa
MPur, 153, 90.2 tataḥ surādhipastvāṣṭramastraṃ ca samudīrayat //
MPur, 153, 91.1 saṃdhyamāne tatastvāṣṭre niśceruḥ pāvakārciṣaḥ /
MPur, 153, 94.1 tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram /
MPur, 162, 23.2 kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam //
Viṣṇusmṛti
ViSmṛ, 78, 19.1 rūpavataḥ sutāṃs tvāṣṭre //
Bhāratamañjarī
BhāMañj, 7, 52.1 tataḥ pravidadhe tvāṣṭraṃ mahāstraṃ vajrinandanaḥ /
BhāMañj, 7, 365.2 tvāṣṭreṇāstreṇa tanmāyāṃ chittvāram ajayatkṛtī //