Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Abhidhānacintāmaṇi
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 112, 2.2 tviṣiṃ yāṃ paśyāmo vāte tāṃ ni yacche mamorvoḥ //
AVP, 5, 29, 8.1 mayi varco mayi śravo mayi dyumnaṃ mayi tviṣiḥ /
AVP, 10, 2, 7.1 vāñchatu tvā bṛhad rāṣṭraṃ tviṣis te mukha āhitā /
Atharvaveda (Śaunaka)
AVŚ, 6, 38, 1.1 siṃhe vyāghra uta yā pṛdākau tviṣir agnau brāhmaṇe sūrye yā /
AVŚ, 6, 38, 2.1 yā hastini dvīpini yā hiraṇye tviṣir apsu goṣu yā puruṣeṣu /
AVŚ, 10, 6, 27.2 sa māyaṃ maṇir āgamat tejasā tviṣyā saha yaśasā kīrtyā saha //
AVŚ, 12, 1, 8.3 sā no bhūmis tviṣiṃ balaṃ rāṣṭre dadhātūttame //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 2.5 bhūr bhuvaḥ suvas tviṣiṃ tvayi juhomi svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 1.0 marutvatīyānte pātrāṇi pūrveṇa vyāghracarmāstṛṇāti somasya tviṣir iti //
KātyŚS, 15, 5, 25.0 vyāghracarmārohayati somasya tviṣir iti //
Kāṭhakasaṃhitā
KS, 10, 8, 46.0 mano vai śrīs tviṣiḥ //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 15, 7, 55.0 somasya tviṣir asi //
KS, 15, 7, 57.0 taveva me tviṣir bhūyāt //
KS, 20, 5, 33.0 atho yā sarpe tviṣis tām evāvarunddhe //
KS, 20, 5, 37.0 tenaiva tāṃ tviṣim avarunddhe tena śāntam //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 12, 10.0 mano vai śrīs tviṣiḥ //
MS, 2, 2, 12, 11.0 śriyam evāsmiṃs tviṣiṃ dadhāti //
MS, 2, 2, 12, 14.0 saṃvatsareṇaivāsmā āptvā śriyaṃ tviṣiṃ dadhāti //
MS, 2, 6, 10, 31.0 somasya tviṣir asi tviṣimat //
MS, 2, 6, 10, 32.0 taveva me tviṣir bhūyāt //
MS, 2, 11, 3, 3.0 vaśaś ca me tviṣiś ca me //
MS, 3, 11, 2, 38.0 tviṣim indreṇa bheṣajaṃ śyeno na rajasā hṛdā //
MS, 3, 11, 5, 23.0 vaṣaṭkāraiḥ sarasvatī tviṣiṃ na hṛdaye matim //
MS, 3, 11, 8, 2.20 śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi /
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
Taittirīyasaṃhitā
TS, 2, 1, 2, 9.2 babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti /
TS, 5, 2, 9, 48.1 yaiva sarpe tviṣis tām evāvarunddhe //
TS, 5, 2, 9, 51.1 ava tāṃ tviṣiṃ runddhe yā sarpe //
TS, 5, 2, 9, 54.1 yad upadadhāti tena tāṃ tviṣim avarunddhe yā sarpe //
Taittirīyāraṇyaka
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
Vaitānasūtra
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 5.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 5.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 15.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 15.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 43.0 somasya tviṣir asīti vyāghracarma viveṣṭyāsandyām āstṛṇāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 21.0 tviṣyapacityoḥ samrāṭsvarājor rāḍvirājoḥ śadasya caikāhike //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 10, 4.0 tasyai vā etasyai vīṇāyai yā tviṣiḥ sā saṃhiteti kātyāyanīputro jātūkarṇyaḥ //
Ṛgveda
ṚV, 1, 71, 5.2 sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt //
ṚV, 5, 8, 5.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe //
ṚV, 9, 39, 3.1 suta eti pavitra ā tviṣiṃ dadhāna ojasā /
ṚV, 9, 71, 9.1 ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya /
ṚV, 10, 89, 2.2 atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna //
Abhidhānacintāmaṇi
AbhCint, 2, 14.1 pādadīdhitikaradyutidyuto rugvirokakiraṇatviṣitviṣaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //