Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 5, 1, 6, 7.3 yato jajña ugras tveṣanṛmṇo ru /
Aitareyabrāhmaṇa
AB, 1, 28, 33.0 tveṣo dīdivāṁ asadat sudakṣa ity āsanno hi sa tarhi bhavati //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 5.1 ud īrayata marutaḥ samudratas tveṣo arko nabha ut pātayātha /
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 5, 11, 1.1 kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ /
AVŚ, 9, 4, 1.1 sāhasras tveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat /
AVŚ, 18, 4, 59.1 tveṣas te dhūma ūrṇotu divi ṣaṃ chukra ātataḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 3.0 dhūma udite tveṣas te dhūma ṛṇvatīti //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 18.0 udite dhūme tveṣas te dhūma ṛṇvatīti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 5.0 tveṣas te dhūma ṛṇvatīti dhūma udyati kaulmudam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 8.2 tveṣaṃ vaco apāvadhīr ugraṃ vaco apāvadhīḥ //
MS, 2, 4, 7, 1.7 'vasphūrjan vidyud varṣaṃs tveṣa rāvaṭ svāhā /
MS, 2, 7, 3, 9.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
MS, 2, 7, 11, 4.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣaḥ //
MS, 2, 9, 9, 4.1 pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 12.4 tveṣaṃ cakṣur dadhire codayanvati /
Vaitānasūtra
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 8.2 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā /
VSM, 5, 8.4 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā /
VSM, 5, 8.6 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā //
VSM, 11, 36.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
VSM, 12, 48.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 26.1 tveṣas te dhūma ṛṇvatīty etasyāṃ sāma gāyeti brūyād dhūme //
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
Ṛgveda
ṚV, 1, 36, 20.1 tveṣāso agner amavanto arcayo bhīmāso na pratītaye /
ṚV, 1, 37, 4.1 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe /
ṚV, 1, 38, 7.1 satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ /
ṚV, 1, 38, 15.1 vandasva mārutaṃ gaṇaṃ tveṣam panasyum arkiṇam /
ṚV, 1, 66, 6.0 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu //
ṚV, 1, 66, 7.1 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā //
ṚV, 1, 70, 11.1 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu //
ṚV, 1, 85, 8.2 bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ //
ṚV, 1, 95, 8.1 tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat saṃpṛñcānaḥ sadane gobhir adbhiḥ /
ṚV, 1, 100, 13.1 tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān /
ṚV, 1, 114, 4.1 tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavim avase ni hvayāmahe /
ṚV, 1, 114, 5.1 divo varāham aruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā ni hvayāmahe /
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 1, 155, 2.1 tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati /
ṚV, 1, 166, 5.1 yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ /
ṚV, 1, 167, 5.2 ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā //
ṚV, 1, 168, 6.2 yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam //
ṚV, 1, 168, 7.1 sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī /
ṚV, 1, 168, 9.1 asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam /
ṚV, 2, 9, 1.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
ṚV, 2, 33, 8.2 namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma //
ṚV, 2, 33, 14.1 pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt /
ṚV, 3, 22, 2.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
ṚV, 3, 26, 5.1 agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 5, 8, 6.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati //
ṚV, 5, 34, 9.2 tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu //
ṚV, 5, 53, 10.1 taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām /
ṚV, 5, 56, 9.1 taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve /
ṚV, 5, 57, 5.1 purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ /
ṚV, 5, 58, 2.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram /
ṚV, 5, 61, 13.1 yuvā sa māruto gaṇas tveṣaratho anedyaḥ /
ṚV, 5, 87, 5.1 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut /
ṚV, 5, 87, 6.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut /
ṚV, 6, 2, 6.1 tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ /
ṚV, 6, 3, 8.2 śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 22, 9.1 bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk /
ṚV, 6, 48, 15.1 tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā /
ṚV, 6, 48, 21.2 tveṣaṃ śavo dadhire nāma yajñiyam maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ //
ṚV, 6, 61, 8.1 yasyā ananto ahrutas tveṣaś cariṣṇur arṇavaḥ /
ṚV, 7, 100, 3.2 pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma //
ṚV, 8, 4, 19.2 rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi //
ṚV, 8, 20, 7.1 svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ /
ṚV, 8, 20, 13.1 yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje /
ṚV, 8, 40, 10.1 taṃ śiśītā suvṛktibhis tveṣaṃ satvānam ṛgmiyam /
ṚV, 8, 59, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 9, 41, 1.1 pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ /
ṚV, 9, 71, 8.1 tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ /
ṚV, 10, 60, 1.1 ā janaṃ tveṣasaṃdṛśam māhīnānām upastutam /
ṚV, 10, 60, 2.1 asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham /
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 6, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚVKh, 3, 22, 8.2 sūryā hi candrā vasu tveṣadarśatā manasvinobhānu carato nu saṃ divam //
ṚVKh, 4, 2, 1.2 divas sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ //