Occurrences

Ṛgveda
Ṛgvedakhilāni

Ṛgveda
ṚV, 1, 155, 2.1 tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati /
ṚV, 5, 34, 9.2 tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu //
ṚV, 5, 87, 6.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut /
ṚV, 7, 100, 3.2 pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma //
ṚV, 8, 20, 13.1 yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje /
Ṛgvedakhilāni
ṚVKh, 4, 2, 1.2 divas sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ //