Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 3.2 daṃśasyopari badhnīyādariṣṭāścaturaṅgule //
Su, Ka., 5, 5.1 daheddaṃśamathotkṛtya yatra bandho na jāyate /
Su, Ka., 5, 7.2 sa pittabāhulyaviṣāddaṃśo dāhādvisarpate //
Su, Ka., 5, 14.1 samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak /
Su, Ka., 5, 16.1 samantādagadair daṃśaṃ pracchayitvā pralepayet /
Su, Ka., 7, 13.1 kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine /
Su, Ka., 7, 18.2 grīvāstambho 'lasenordhvavāyur daṃśe rujā jvaraḥ //
Su, Ka., 7, 20.2 kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale //
Su, Ka., 7, 27.1 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ /
Su, Ka., 7, 33.1 dagdhvā visrāvayeddaṃśaṃ pracchitaṃ ca pralepayet /
Su, Ka., 7, 45.2 suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk //
Su, Ka., 7, 50.2 daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam //
Su, Ka., 8, 18.2 kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ //
Su, Ka., 8, 27.1 tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 32.1 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Ka., 8, 41.2 daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam //
Su, Ka., 8, 43.2 anyatra mūrchitāddaṃśāt pākakothaprapīḍitāt //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 70.1 daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet /
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Ka., 8, 87.1 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam /
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Su, Ka., 8, 96.1 tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā /
Su, Ka., 8, 98.1 tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca /
Su, Ka., 8, 101.1 trimaṇḍalāyā daṃśe 'sṛkkṛṣṇaṃ sravati dīryate /
Su, Ka., 8, 103.1 śvetāyāḥ piḍakā daṃśe śvetā kaṇḍūmatī bhavet /
Su, Ka., 8, 109.1 raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva /
Su, Ka., 8, 113.1 āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ /
Su, Ka., 8, 115.1 picchilaṃ kasanādaṃśād rudhiraṃ śītalaṃ sravet /
Su, Ka., 8, 116.1 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu /
Su, Ka., 8, 118.1 daṃśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṃ jvarastathā /
Su, Ka., 8, 122.1 dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ /
Su, Ka., 8, 124.1 ghoro daṃśastu jālinyā rājimānavakīryate /
Su, Ka., 8, 125.1 eṇīpadyāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ /
Su, Ka., 8, 126.1 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ /
Su, Ka., 8, 127.1 rakto mālāguṇādaṃśo dhūmagandho 'tivedanaḥ /
Su, Ka., 8, 130.2 daṃśasyotkartanaṃ kuryād alpaśvayathukasya ca //
Su, Utt., 50, 29.1 kapotapārāvatalāvaśakaśvadaṃṣṭragodhāvṛṣadaṃśajān rasān /