Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 19.1 na druhyed daṃśamaśakān himavāṃs tāpaso bhavet /
Chāndogyopaniṣad
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
Arthaśāstra
ArthaŚ, 4, 7, 9.1 tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt /
ArthaŚ, 14, 1, 30.1 bhallātakayātudhānāvānudhāmārgavabāṇānāṃ puṣpair elakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ //
Aṣṭasāhasrikā
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 25.0 daṃśasañjasvañjām śapi //
Carakasaṃhitā
Ca, Indr., 2, 21.1 makṣikāścaiva yūkāśca daṃśāśca maśakaiḥ saha /
Ca, Cik., 23, 127.1 darvīkarakṛto daṃśaḥ sūkṣmadaṃṣṭrāpado 'sitaḥ /
Ca, Cik., 23, 128.1 pṛthvarpitaḥ saśothaśca daṃśo maṇḍalinā kṛtaḥ /
Ca, Cik., 23, 129.1 kṛto rājimatā daṃśaḥ picchilaḥ sthiraśophakṛt /
Ca, Cik., 23, 135.2 sarpitaṃ ca bhṛśābādhaṃ daṃśā ye 'nye na te bhṛśāḥ //
Ca, Cik., 23, 139.2 savarṇāstatkṛtā daṃśā bahūttaraviṣā bhṛśāḥ //
Mahābhārata
MBh, 2, 66, 10.1 ahīn āśīviṣān kruddhān daṃśāya samupasthitān /
MBh, 3, 142, 27.1 makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān /
MBh, 3, 179, 4.1 virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā /
MBh, 12, 134, 9.1 yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam /
MBh, 12, 254, 42.1 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn /
MBh, 12, 254, 42.3 bahudaṃśakuśān deśānnayanti bahukardamān //
MBh, 12, 291, 31.1 sadaṃśakīṭamaśake sapūtikṛmimūṣake /
MBh, 13, 112, 96.3 corayitvā tu durbuddhir madhu daṃśaḥ prajāyate //
MBh, 14, 27, 1.2 saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam /
MBh, 18, 2, 18.1 daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam /
Manusmṛti
ManuS, 1, 40.2 sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham //
ManuS, 1, 45.1 svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam /
ManuS, 12, 62.2 madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam //
Rāmāyaṇa
Rām, Ay, 22, 6.1 plavagā vṛścikā daṃśā maśakāś caiva kānane /
Rām, Ay, 25, 12.1 pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha /
Rām, Su, 34, 40.1 naiva daṃśānna maśakānna kīṭānna sarīsṛpān /
Amarakośa
AKośa, 2, 248.1 pataṅgikā puttikā syāddaṃśastu vanamakṣikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 44.1 daṃśasya tode kaṇḍvāṃ vā mokṣayed vāmayecca tām /
AHS, Sū., 26, 47.2 aśuddhau srāvayed daṃśān haridrāguḍamākṣikaiḥ //
AHS, Sū., 29, 66.2 abaddho daṃśamaśakaśītavātādipīḍitaḥ //
AHS, Cikitsitasthāna, 7, 111.1 keśānāṃ luñcanaṃ dāho daṃśo daśanavṛścikaiḥ /
AHS, Utt., 2, 7.2 koṣṭhe vibandhavamathustanadaṃśāntrakūjanaiḥ //
AHS, Utt., 3, 4.2 phenasrāvordhvadṛṣṭyoṣṭhadantadaṃśaprajāgarāḥ //
AHS, Utt., 3, 13.2 oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ //
AHS, Utt., 3, 15.2 bahirāyāmanaṃ jihvādaṃśo 'ntaḥkaṇṭhakūjanam //
AHS, Utt., 36, 11.2 na tu daṃṣṭrākṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet //
AHS, Utt., 36, 18.1 tudyate saviṣo daṃśaḥ kaṇḍūśopharujānvitaḥ /
AHS, Utt., 36, 20.2 dṛgrodho daṃśavikledaścaturthe ṣṭhīvanaṃ vamiḥ //
AHS, Utt., 36, 24.1 tṛtīye daṃśavikledaḥ svedastṛṣṇā ca jāyate /
AHS, Utt., 36, 26.1 tṛtīye daṃśavikledo nāsikākṣimukhasravāḥ /
AHS, Utt., 36, 38.2 mātrāśataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ //
AHS, Utt., 36, 39.2 etasminn antare karma daṃśasyotkartanādikam //
AHS, Utt., 36, 41.2 niṣṭhīvena samālimped daṃśaṃ karṇamalena vā //
AHS, Utt., 36, 42.1 daṃśasyopari badhnīyād ariṣṭāṃ caturaṅgule /
AHS, Utt., 36, 44.1 niṣpīḍyānūddhared daṃśaṃ marmasaṃdhyagataṃ tathā /
AHS, Utt., 36, 45.1 daṃśaṃ maṇḍalināṃ muktvā pittalatvād athāparam /
AHS, Utt., 36, 47.2 aṅgaṃ sahaiva daṃśena lepayed agadair muhuḥ //
AHS, Utt., 36, 58.2 kṛṣṇasarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji //
AHS, Utt., 36, 68.2 nikhanet kāṇḍacitrāyā daṃśaṃ yāmadvayaṃ bhuvi //
AHS, Utt., 36, 86.1 pralepādyaiśca niḥśeṣaṃ daṃśād apyuddhared viṣam /
AHS, Utt., 37, 2.1 daṣṭasya kīṭair vāyavyair daṃśastodarujolbaṇaḥ /
AHS, Utt., 37, 6.2 ūrdhvam ārohati kṣipraṃ daṃśe paścāt tu tiṣṭhati //
AHS, Utt., 37, 7.1 daṃśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca /
AHS, Utt., 37, 14.1 karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca /
AHS, Utt., 37, 23.1 anyatra mūrchitād daṃśapākataḥ kothato 'thavā /
AHS, Utt., 37, 24.1 viṣadaṃśasya sarvasya kāśyapaḥ param abravīt /
AHS, Utt., 37, 29.1 sadyo vṛścikajaṃ daṃśaṃ cakratailena secayet /
AHS, Utt., 37, 37.1 śirīṣasya ca puṣpāṇi mastunā daṃśalepanam /
AHS, Utt., 37, 41.2 viṣeṇālepayed daṃśam ucciṭiṅge 'pyayaṃ vidhiḥ //
AHS, Utt., 37, 48.2 taddaṃśaḥ paittiko dāhatṛṭsphoṭajvaramohavān //
AHS, Utt., 37, 53.2 pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam //
AHS, Utt., 37, 55.2 lūtādaṃśaśca sarvo 'pi dadrūmaṇḍalasaṃnibhaḥ //
AHS, Utt., 37, 60.2 dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ //
AHS, Utt., 37, 68.1 prasṛtaṃ sarvato daṃśaṃ na chindīta dahen na ca /
AHS, Utt., 38, 10.2 daṃśastena vidaṣṭasya suptaṃ kṛṣṇaṃ kṣaratyasṛk //
AHS, Utt., 38, 13.2 daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca //
AHS, Utt., 38, 16.2 ākhunā daṣṭamātrasya daṃśaṃ kāṇḍena dāhayet //
AHS, Utt., 38, 17.2 dagdhaṃ visrāvayed daṃśaṃ pracchitaṃ ca pralepayet //
AHS, Utt., 38, 35.1 daṃśaṃ tvalarkadaṣṭasya dagdham uṣṇena sarpiṣā /
Bodhicaryāvatāra
BoCA, 6, 15.1 uddaṃśadaṃśamaśakakṣutpipāsādivedanām /
BoCA, 7, 18.1 te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 55.2 bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 204.2 kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca /
Suśrutasaṃhitā
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 3.2 daṃśasyopari badhnīyādariṣṭāścaturaṅgule //
Su, Ka., 5, 5.1 daheddaṃśamathotkṛtya yatra bandho na jāyate /
Su, Ka., 5, 7.2 sa pittabāhulyaviṣāddaṃśo dāhādvisarpate //
Su, Ka., 5, 14.1 samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak /
Su, Ka., 5, 16.1 samantādagadair daṃśaṃ pracchayitvā pralepayet /
Su, Ka., 7, 13.1 kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine /
Su, Ka., 7, 18.2 grīvāstambho 'lasenordhvavāyur daṃśe rujā jvaraḥ //
Su, Ka., 7, 20.2 kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale //
Su, Ka., 7, 27.1 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ /
Su, Ka., 7, 33.1 dagdhvā visrāvayeddaṃśaṃ pracchitaṃ ca pralepayet /
Su, Ka., 7, 45.2 suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk //
Su, Ka., 7, 50.2 daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam //
Su, Ka., 8, 18.2 kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ //
Su, Ka., 8, 27.1 tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 32.1 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Ka., 8, 41.2 daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam //
Su, Ka., 8, 43.2 anyatra mūrchitāddaṃśāt pākakothaprapīḍitāt //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 70.1 daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet /
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Ka., 8, 87.1 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam /
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Su, Ka., 8, 96.1 tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā /
Su, Ka., 8, 98.1 tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca /
Su, Ka., 8, 101.1 trimaṇḍalāyā daṃśe 'sṛkkṛṣṇaṃ sravati dīryate /
Su, Ka., 8, 103.1 śvetāyāḥ piḍakā daṃśe śvetā kaṇḍūmatī bhavet /
Su, Ka., 8, 109.1 raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva /
Su, Ka., 8, 113.1 āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ /
Su, Ka., 8, 115.1 picchilaṃ kasanādaṃśād rudhiraṃ śītalaṃ sravet /
Su, Ka., 8, 116.1 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu /
Su, Ka., 8, 118.1 daṃśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṃ jvarastathā /
Su, Ka., 8, 122.1 dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ /
Su, Ka., 8, 124.1 ghoro daṃśastu jālinyā rājimānavakīryate /
Su, Ka., 8, 125.1 eṇīpadyāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ /
Su, Ka., 8, 126.1 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ /
Su, Ka., 8, 127.1 rakto mālāguṇādaṃśo dhūmagandho 'tivedanaḥ /
Su, Ka., 8, 130.2 daṃśasyotkartanaṃ kuryād alpaśvayathukasya ca //
Su, Utt., 50, 29.1 kapotapārāvatalāvaśakaśvadaṃṣṭragodhāvṛṣadaṃśajān rasān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
Tantrākhyāyikā
TAkhy, 1, 227.1 asaṃbhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām //
Viṣṇupurāṇa
ViPur, 6, 5, 19.1 aśuciprastare suptaḥ kīṭadaṃśādibhis tathā /
Viṣṇusmṛti
ViSmṛ, 44, 17.1 madhu daṃśaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 215.1 madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 10.1 gulmodāvartavīsarpasarpadaṃśābhipīḍitaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 369.2 pataṃgikā puttikā syāt daṃśastu vanamakṣikā //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
BhāgPur, 3, 18, 9.1 parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam /
BhāgPur, 3, 30, 26.2 sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam //
Bhāratamañjarī
BhāMañj, 1, 604.1 daṃśabhagnaradānsarpānprabuddho 'tha vṛkodaraḥ /
Garuḍapurāṇa
GarPur, 1, 19, 2.2 daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati //
Narmamālā
KṣNarm, 2, 8.2 daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ //
Rasaratnasamuccaya
RRS, 3, 44.1 tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /
Rasaratnākara
RRĀ, R.kh., 10, 69.2 daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 136.1 daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam /
RājNigh, Siṃhādivarga, 175.0 daṃśo duṣṭamukhaḥ krūraḥ kṣudrikā vanamakṣikā //
Ānandakanda
ĀK, 1, 23, 75.1 tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet /
ĀK, 2, 1, 238.1 sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /
Āryāsaptaśatī
Āsapt, 2, 495.1 varṇahṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 26.2 duṣṭauṣadhikīṭapataṅgadaṃśasaṃtālikādoṣanivāraṇārtham /
Bhāvaprakāśa
BhPr, 7, 3, 139.2 saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 72.2 narakau daṃśamaśakau tathā yamalaparvatau //
SkPur (Rkh), Revākhaṇḍa, 155, 98.1 adattvā daṃśamaśakairbhakṣyante janyasaptatim /
SkPur (Rkh), Revākhaṇḍa, 192, 73.1 makṣikāmaśakāndaṃśāñchalabhāñjalajān kṛmīn /
SkPur (Rkh), Revākhaṇḍa, 209, 106.1 tato 'sau daṃśamaśakān pipīlikasamudbhavān /