Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 762.2 vipāṭayanniva jagaddaṃṣṭrājvālaghaṭāvaṭaiḥ //
BhāMañj, 1, 778.1 tasya daṃṣṭrāghaṭāyantranirghoṣaṇasamutthitaiḥ /
BhāMañj, 1, 789.1 athavainamahaṃ bhīma mṛtyudaṃṣṭrāśitaiḥ śaraiḥ /
BhāMañj, 6, 131.2 daṃṣṭrotkaṭāni paśyāmi kālasyeva yugakṣaye //
BhāMañj, 7, 188.1 nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva /
BhāMañj, 8, 104.1 tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
BhāMañj, 8, 212.2 abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam //
BhāMañj, 13, 21.1 atrāntare kṛmistīkṣṇadaṃṣṭroṣṭhacaraṇaḥ kṛśaḥ /
BhāMañj, 13, 450.1 aṣṭapādaṃ mahādaṃṣṭraṃ dṛṣṭvā śarabhamāgatam /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 14, 40.1 sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram /