Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 1, 42, 2.1 jambhair malimlūn agne daṃṣṭrābhyāṃ taskarān uta /
AVP, 1, 63, 2.2 saṃvatsarasya daṃṣṭrābhyāṃ hetis taṃ sam adhād abhi //
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 5, 28, 2.1 yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ /
AVP, 10, 12, 7.2 vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam //
Atharvaveda (Śaunaka)
AVŚ, 4, 36, 2.2 vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam //
AVŚ, 8, 3, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
AVŚ, 8, 3, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca /
AVŚ, 10, 5, 43.1 vaiśvānarasya daṃṣṭrābhyāṃ hetis taṃ sam adhād abhi /
AVŚ, 11, 6, 22.2 saṃvatsarasya ye daṃṣṭrās te naḥ santu sadā śivāḥ //
AVŚ, 11, 9, 17.1 caturdaṃṣṭrāñchyāvadataḥ kumbhamuṣkāṁ asṛṅmukhān /
AVŚ, 16, 7, 3.0 vaiśvānarasyainaṃ daṃṣṭrayor apidadhāmi //
Chāndogyopaniṣad
ChU, 4, 3, 7.2 ātmā devānāṃ janitā prajānāṃ hiraṇyadaṃṣṭro babhaso 'nasūriḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ vā //
Gopathabrāhmaṇa
GB, 1, 3, 7, 7.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jambhe //
GB, 1, 3, 9, 12.0 yad āghārau dīrghatarau prāñcāv āghārayati tasmād imau daṃṣṭrau dīrghatarau //
Kāṭhakasaṃhitā
KS, 14, 10, 18.0 āṣṭrādaṃṣṭram uttamam ukthānāṃ bhavati //
KS, 19, 10, 73.0 daṃṣṭrābhyāṃ malimlūn agna ity āśvatthīm //
KS, 19, 10, 75.0 yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 13.1 daṃṣṭrābhyāṃ malimlūn agne jambhābhyāṃ taskaraṃ uta /
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
Pañcaviṃśabrāhmaṇa
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
Vaitānasūtra
VaitS, 2, 6, 17.3 yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ /
VaitS, 3, 4, 1.9 gharmaḥ paścād uta gharmaḥ purastād ayodaṃṣṭrāya dviṣato 'pidadhmaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 78.1 daṃṣṭrābhyāṃ malimlūn jambhyais taskarāṁ uta /
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 27.1 daṃṣṭrābhyām ity āśvatthīm //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 3.1 daṃṣṭrābhyāṃ malimlūn ity āśvatthīṃ samidham ādadhāti //
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
Ṛgveda
ṚV, 1, 88, 5.2 paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn //
ṚV, 2, 13, 4.2 asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 10, 87, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
ṚV, 10, 87, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca /
Arthaśāstra
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
Buddhacarita
BCar, 7, 56.1 spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram /
BCar, 13, 20.1 ajānusakthā ghaṭajānavaśca daṃṣṭrāyudhāścaiva nakhāyudhāśca /
BCar, 13, 23.1 tālapramāṇāśca gṛhītaśūlā daṃṣṭrākarālāśca śiśupramāṇāḥ /
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
BCar, 14, 14.1 kecittīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ /
Carakasaṃhitā
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Cik., 23, 127.1 darvīkarakṛto daṃśaḥ sūkṣmadaṃṣṭrāpado 'sitaḥ /
Ca, Cik., 23, 137.1 sarpadaṃṣṭrāścatasrastu tāsāṃ vāmādharā sitā /
Ca, Cik., 23, 137.2 pītā vāmottarā daṃṣṭrā raktaśyāvādharottarā //
Ca, Cik., 23, 138.2 vāmādharāyāṃ daṃṣṭrāyāṃ tanmātraṃ syādaherviṣam //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 16, 36.2 ataḥ paraṃ mahākāyaścaturdaṃṣṭro mahotkaṭaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 85, 8.2 tān vai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ //
MBh, 1, 85, 9.2 yadenasaste patatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MBh, 1, 105, 2.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam /
MBh, 1, 119, 34.7 adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ /
MBh, 1, 119, 35.10 kupitaiśca mahākāyaistīkṣṇadaṃṣṭrair mahāviṣaiḥ //
MBh, 1, 119, 36.1 suptaṃ cāpi punaḥ sarpaistīkṣṇadaṃṣṭrair mahāviṣaiḥ /
MBh, 1, 119, 37.1 daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ /
MBh, 1, 139, 2.3 daṃṣṭrākarālavadanaḥ piśitepsuḥ kṣudhārditaḥ /
MBh, 1, 139, 6.1 aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ /
MBh, 1, 140, 2.2 meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ /
MBh, 1, 143, 29.2 bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam //
MBh, 1, 223, 24.4 etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān //
MBh, 2, 16, 8.3 catuḥkikku caturdaṃṣṭro dviśukto daśapadmavān /
MBh, 3, 12, 8.1 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham /
MBh, 3, 12, 54.2 nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ //
MBh, 3, 124, 21.1 catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam /
MBh, 3, 146, 68.2 vadanaṃ vṛttadaṃṣṭrāgraṃ raśmivantam ivoḍupam //
MBh, 3, 149, 5.2 tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ /
MBh, 3, 157, 27.2 siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ //
MBh, 3, 170, 48.1 triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ /
MBh, 3, 175, 14.1 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā /
MBh, 3, 218, 2.1 lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam /
MBh, 3, 261, 49.2 siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati //
MBh, 4, 44, 12.2 avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi //
MBh, 5, 93, 1.3 vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ //
MBh, 5, 128, 6.2 nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ //
MBh, 5, 131, 9.1 apyarer ārujan daṃṣṭrām āśveva nidhanaṃ vraja /
MBh, 5, 136, 9.2 rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām //
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 6, 3, 4.2 tripadāḥ śikhinastārkṣyāścaturdaṃṣṭrā viṣāṇinaḥ //
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 6, 15, 9.1 nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam /
MBh, 6, BhaGī 11, 23.2 bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham //
MBh, 6, BhaGī 11, 25.1 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni /
MBh, 6, BhaGī 11, 27.1 vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni /
MBh, 6, 45, 46.3 madrarājaṃ parīpsanto mṛtyor daṃṣṭrāntaraṃ gatam //
MBh, 6, 55, 103.2 viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ //
MBh, 6, 60, 54.2 paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam /
MBh, 7, 55, 3.1 katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam /
MBh, 7, 69, 17.1 yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ /
MBh, 7, 75, 19.1 viniḥśvasantaste rājan bhagnadaṃṣṭrā ivoragāḥ /
MBh, 7, 82, 10.1 tau parasparam āsādya śaradaṃṣṭrau tarasvinau /
MBh, 7, 85, 18.2 sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam //
MBh, 7, 91, 45.1 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam /
MBh, 7, 92, 40.1 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ /
MBh, 7, 96, 2.1 śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ /
MBh, 7, 111, 26.1 vyāghrāviva naravyāghrau daṃṣṭrābhir itaretaram /
MBh, 7, 111, 26.2 śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau //
MBh, 7, 131, 9.1 tataḥ kamalapattrākṣaḥ siṃhadaṃṣṭro mahābalaḥ /
MBh, 7, 137, 21.2 ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam //
MBh, 7, 150, 5.1 ākarṇād dāritāsyaśca tīkṣṇadaṃṣṭraḥ karālavān /
MBh, 7, 154, 35.1 te dīptajihvānanatīkṣṇadaṃṣṭrā vibhīṣaṇāḥ śailanikāśakāyāḥ /
MBh, 8, 11, 14.2 śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau //
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 63, 66.2 bhīṣayann eva daṃṣṭrābhir durnirīkṣyo ravir yathā //
MBh, 9, 44, 95.1 mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare /
MBh, 9, 44, 95.1 mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare /
MBh, 9, 44, 95.1 mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare /
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 9, 54, 30.2 nakhadaṃṣṭrāyudhau vīrau vyāghrāviva durutsahau //
MBh, 9, 56, 32.1 tau parasparam āsādya daṃṣṭrābhyāṃ dviradau yathā /
MBh, 10, 6, 6.1 daṃṣṭrākarālavadanaṃ vyāditāsyaṃ bhayāvaham /
MBh, 10, 7, 24.2 caturdaṃṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ //
MBh, 10, 10, 15.1 karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge /
MBh, 11, 11, 24.2 mayāpakṛṣṭaḥ kaunteyo mṛtyor daṃṣṭrāntaraṃ gataḥ //
MBh, 12, 3, 13.1 aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam /
MBh, 12, 29, 7.1 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam /
MBh, 12, 37, 19.2 yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ //
MBh, 12, 121, 14.1 nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ /
MBh, 12, 160, 38.1 nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram /
MBh, 12, 322, 11.1 ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye /
MBh, 12, 331, 26.1 ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau /
MBh, 12, 333, 13.2 daṃṣṭrāvilagnānmṛtpiṇḍān vidhūya sahasā prabhuḥ /
MBh, 12, 333, 17.2 daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam /
MBh, 13, 14, 89.2 āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam //
MBh, 13, 14, 123.1 saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ /
MBh, 13, 14, 126.1 ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram /
MBh, 13, 15, 11.2 pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam //
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 13, 141, 24.2 dviyojanaśatāstasya daṃṣṭrāḥ paramadāruṇāḥ /
MBh, 14, 9, 35.1 vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām /
Rāmāyaṇa
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 54, 9.1 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ /
Rām, Ay, 53, 21.1 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ /
Rām, Ay, 58, 52.1 padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam /
Rām, Ay, 64, 21.2 daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau //
Rām, Ār, 42, 16.2 hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ //
Rām, Ār, 45, 34.2 āśīviṣasya vadanād daṃṣṭrām ādātum icchasi //
Rām, Ār, 47, 17.1 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam /
Rām, Ār, 52, 6.2 utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām //
Rām, Ār, 65, 18.1 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham /
Rām, Ār, 67, 13.2 prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat //
Rām, Ki, 15, 4.1 vālī daṃṣṭrākarālas tu krodhād dīptāgnisaṃnibhaḥ /
Rām, Ki, 30, 24.1 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ /
Rām, Ki, 38, 10.1 tato nagendrasaṃkāśais tīkṣṇadaṃṣṭrair mahābalaiḥ /
Rām, Ki, 40, 36.3 rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ //
Rām, Su, 1, 58.1 lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ /
Rām, Su, 1, 132.2 daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam //
Rām, Su, 5, 22.2 hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ //
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 35, 38.2 vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt //
Rām, Su, 37, 48.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Su, 40, 25.1 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ /
Rām, Su, 42, 1.2 jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ //
Rām, Su, 46, 16.1 sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ /
Rām, Su, 47, 5.2 dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ //
Rām, Su, 66, 26.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Yu, 4, 51.2 ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā //
Rām, Yu, 18, 7.1 nakhadaṃṣṭrāyudhān vīrāṃstīkṣṇakopān bhayāvahān /
Rām, Yu, 18, 36.2 nivasantyuttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ //
Rām, Yu, 18, 37.1 siṃhā iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ /
Rām, Yu, 31, 36.1 sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ /
Rām, Yu, 40, 49.1 ete nāgāḥ kādraveyāstīkṣṇadaṃṣṭrāviṣolbaṇāḥ /
Rām, Yu, 46, 38.1 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram /
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Rām, Yu, 47, 92.1 tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram /
Rām, Yu, 51, 40.2 nardatastīkṣṇadaṃṣṭrasya bibhīyācca puraṃdaraḥ //
Rām, Yu, 55, 123.1 sa tanmahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam /
Rām, Yu, 60, 38.2 kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram //
Rām, Yu, 89, 33.2 nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ //
Rām, Utt, 9, 22.1 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam /
Saundarānanda
SaundĀ, 10, 55.1 anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 5.2 kāyabālagrahordhvāṅgaśalyadaṃṣṭrājarāvṛṣān //
AHS, Nidānasthāna, 13, 40.2 daṃṣṭrādantanakhāpātād aviṣaprāṇinām api //
AHS, Cikitsitasthāna, 15, 21.1 daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime doṣe /
AHS, Utt., 6, 50.2 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam //
AHS, Utt., 35, 2.1 dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ /
AHS, Utt., 35, 5.1 sarpalūtādidaṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam /
AHS, Utt., 36, 11.2 na tu daṃṣṭrākṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet //
AHS, Utt., 36, 12.1 ekaṃ daṃṣṭrāpadaṃ dve vā vyālīḍhākhyam aśoṇitam /
AHS, Utt., 36, 12.2 daṃṣṭrāpade sarakte dve vyāluptaṃ trīṇi tāni tu //
AHS, Utt., 36, 13.2 daṃṣṭrāpadāni catvāri tadvad daṣṭanipīḍitam //
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 58.2 śvāsadaṃṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ //
AHS, Utt., 38, 11.2 anenānye 'pi boddhavyā vyālā daṃṣṭrāprahāriṇaḥ //
Bhallaṭaśataka
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
BhallŚ, 1, 44.2 daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayaty aparam ūrmiparamparābhiḥ //
Bodhicaryāvatāra
BoCA, 8, 1.2 vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 526.1 yāvad bhāruṇḍasaṃgrāmād yamadaṃṣṭrāntarād iva /
Daśakumāracarita
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Divyāvadāna
Divyāv, 8, 218.0 sa khalu nāgo dṛṣṭiviṣo 'pi śvāsaviṣo 'pi sparśaviṣo 'pi daṃṣṭrāviṣo 'pi //
Kirātārjunīya
Kir, 9, 22.2 daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ //
Kir, 13, 1.2 mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //
Kir, 13, 31.1 sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā /
Kumārasaṃbhava
KumSaṃ, 6, 8.2 mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi //
Kūrmapurāṇa
KūPur, 1, 6, 9.2 daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ //
KūPur, 1, 6, 10.1 dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam /
KūPur, 1, 11, 68.1 daṃṣṭrākarālaṃ durdharṣaṃ jaṭāmaṇḍalamaṇḍitam /
KūPur, 1, 11, 246.1 daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam /
KūPur, 1, 14, 39.1 daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam /
KūPur, 1, 15, 51.1 daṃṣṭrākarālo yogātmā yugāntadahanopamaḥ /
KūPur, 1, 15, 77.2 daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām //
KūPur, 1, 15, 189.1 daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam /
KūPur, 1, 21, 50.1 daṃṣṭrākarālo dīptātmā yugāntadahanopamaḥ /
KūPur, 2, 5, 10.2 daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham //
KūPur, 2, 31, 69.2 daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām //
KūPur, 2, 34, 53.2 daṃṣṭrākarālavadano jvālāmālī bhayaṅkaraḥ //
KūPur, 2, 44, 10.1 daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ /
Liṅgapurāṇa
LiPur, 1, 13, 6.2 caturnetrāṃ catuḥśṛṅgīṃ caturdaṃṣṭrāṃ caturmukhīm //
LiPur, 1, 16, 21.1 catuḥśṛṅgī caturvaktrā caturdaṃṣṭrā catuḥstanī /
LiPur, 1, 21, 76.1 daṃṣṭrākarālaṃ durdharṣamanaupamyaṃ mukhaṃ tathā /
LiPur, 1, 30, 14.1 tato niśamya kupitastīkṣṇadaṃṣṭro bhayaṅkaraḥ /
LiPur, 1, 42, 18.1 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum /
LiPur, 1, 44, 3.1 daṃṣṭrākarālavadanā nityā buddhāś ca nirmalāḥ /
LiPur, 1, 70, 129.1 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām /
LiPur, 1, 70, 309.1 sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān /
LiPur, 1, 76, 31.1 tīkṣṇadaṃṣṭraṃ gadāhastaṃ kapālodyatapāṇinam /
LiPur, 1, 94, 9.1 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ /
LiPur, 1, 94, 14.1 tathaikadaṃṣṭrāgramukhāgrakoṭibhāgaikabhāgārdhatamena viṣṇo /
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 94, 24.2 varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ //
LiPur, 1, 94, 27.2 tasya daṃṣṭrābharākrāntā devadevasya dhīmataḥ //
LiPur, 1, 94, 28.2 daṃṣṭrāṃ jagrāha dṛṣṭvā tāṃ bhūṣaṇārthamathātmanaḥ //
LiPur, 1, 96, 8.2 bālendudvitayākāratīkṣṇadaṃṣṭrāṅkuradvayaḥ //
LiPur, 1, 96, 47.2 vismṛtaṃ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitaḥ //
LiPur, 1, 96, 67.2 atitīkṣṇamahādaṃṣṭro vajratulyanakhāyudhaḥ //
LiPur, 1, 96, 69.2 spaṣṭadaṃṣṭro 'dharoṣṭhaś ca huṅkāreṇa yuto haraḥ //
LiPur, 1, 98, 164.2 jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram //
LiPur, 2, 19, 10.1 daṃṣṭrākarālamatyugraṃ jvālāmālāsamāvṛtam /
LiPur, 2, 19, 37.1 daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca /
LiPur, 2, 22, 53.2 daṃṣṭrākarālavadanaṃ hyaṣṭamūrti bhayaṅkaram //
LiPur, 2, 22, 60.2 śanaiścaraśca daṃṣṭrāsyo varadābhayahastadhṛk //
LiPur, 2, 50, 22.1 daṃṣṭrākarālavadano raudradṛṣṭirbhayaṅkaraḥ /
LiPur, 2, 50, 42.1 daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ /
Matsyapurāṇa
MPur, 39, 8.2 tānvai nudante prapatantaḥ prayātānbhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ //
MPur, 39, 9.2 yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MPur, 47, 47.2 daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ //
MPur, 118, 58.1 daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān /
MPur, 137, 2.1 śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ /
MPur, 142, 70.2 śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ //
MPur, 150, 131.2 nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ //
MPur, 153, 115.2 kṛṣṇadaṃṣṭrāṭṭahāsāni krakacābhanakhāni ca //
Suśrutasaṃhitā
Su, Cik., 20, 36.1 kṣaudrājyayuktayā limpeddaṃṣṭrayā śūkarasya ca /
Su, Ka., 3, 4.1 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṃdaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 29.1 teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajati cāgatam /
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Su, Ka., 4, 8.2 ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān //
Su, Ka., 6, 24.1 bhagnaskandhaṃ vivṛtākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam /
Su, Ka., 7, 63.2 śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā //
Su, Ka., 8, 85.1 viṣaṃ tu lālānakhamūtradaṃṣṭrārajaḥpurīṣair atha cendriyeṇa /
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Tantrākhyāyikā
TAkhy, 1, 20.1 ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān //
TAkhy, 1, 21.1 paruṣatvācca carmaṇaḥ kathamapi na daṃṣṭrābhaṅgam avāptavān //
TAkhy, 1, 191.1 asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanaḥ sphuradvadanadaśanasaṃgharṣadaṃṣṭrākarālo lāṅgūlāsphālanākārabhayakṛt tam āha //
Viṣṇupurāṇa
ViPur, 1, 4, 26.1 tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ /
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 1, 17, 40.2 daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti /
ViPur, 5, 5, 15.1 yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat /
ViPur, 5, 29, 32.1 caturdaṃṣṭrāngajāṃścogrān ṣaṭsahasrānsa dṛṣṭavān /
Viṣṇusmṛti
ViSmṛ, 1, 3.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /
ViSmṛ, 1, 11.1 daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā /
Śatakatraya
ŚTr, 1, 4.1 prasahya maṇim uddharen makaravaktradaṃṣṭrāntarāt samudram api saṃtaret pracaladūrmimālākulam /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 31.1 chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni /
BhāgPur, 2, 7, 1.3 antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra //
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 3, 13, 27.2 khurāhatābhraḥ sitadaṃṣṭra īkṣājyotir babhāse bhagavān mahīdhraḥ //
BhāgPur, 3, 13, 28.2 karāladaṃṣṭro 'py akarāladṛgbhyām udvīkṣya viprān gṛṇato 'viśat kam //
BhāgPur, 3, 13, 32.1 svadaṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ /
BhāgPur, 3, 13, 38.1 dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīyadaṃṣṭraḥ /
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 14, 3.1 tasya coddharataḥ kṣauṇīṃ svadaṃṣṭrāgreṇa līlayā /
BhāgPur, 3, 18, 2.1 dadarśa tatrābhijitaṃ dharādharaṃ pronnīyamānāvanim agradaṃṣṭrayā /
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 3, 19, 8.1 karāladaṃṣṭraś cakṣurbhyāṃ saṃcakṣāṇo dahann iva /
BhāgPur, 3, 19, 27.1 kṣitau śayānaṃ tam akuṇṭhavarcasaṃ karāladaṃṣṭraṃ paridaṣṭadacchadam /
BhāgPur, 4, 5, 3.2 karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ //
BhāgPur, 4, 5, 11.2 karāladaṃṣṭrābhir udastabhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
Bhāratamañjarī
BhāMañj, 1, 762.2 vipāṭayanniva jagaddaṃṣṭrājvālaghaṭāvaṭaiḥ //
BhāMañj, 1, 778.1 tasya daṃṣṭrāghaṭāyantranirghoṣaṇasamutthitaiḥ /
BhāMañj, 1, 789.1 athavainamahaṃ bhīma mṛtyudaṃṣṭrāśitaiḥ śaraiḥ /
BhāMañj, 6, 131.2 daṃṣṭrotkaṭāni paśyāmi kālasyeva yugakṣaye //
BhāMañj, 7, 188.1 nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva /
BhāMañj, 8, 104.1 tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
BhāMañj, 8, 212.2 abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam //
BhāMañj, 13, 21.1 atrāntare kṛmistīkṣṇadaṃṣṭroṣṭhacaraṇaḥ kṛśaḥ /
BhāMañj, 13, 450.1 aṣṭapādaṃ mahādaṃṣṭraṃ dṛṣṭvā śarabhamāgatam /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 14, 40.1 sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram /
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 69, 8.2 varāhadaṃṣṭrāprabhavaṃ pradiṣṭaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam //
GarPur, 1, 69, 8.2 varāhadaṃṣṭrāprabhavaṃ pradiṣṭaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam //
GarPur, 1, 71, 10.2 mahāhidaṃṣṭrāprabhavaṃ viṣaṃ tattena śāmyati //
GarPur, 1, 129, 18.1 padmadaṃṣṭrāya svāhānte mudrā vai nartanaṃ gaṇe /
GarPur, 1, 162, 38.2 daṃṣṭrādantanakhāghātād aviṣaprāṇināmapi //
Hitopadeśa
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Kathāsaritsāgara
KSS, 5, 2, 105.2 ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ //
Mātṛkābhedatantra
MBhT, 6, 41.2 vajranakhadaṃṣṭrāyudhāya hūṃ phaḍ ityantatas tataḥ //
Narmamālā
KṣNarm, 2, 129.1 maṣīviṣārdrayā nighnansādhūnkalamadaṃṣṭrayā /
Rasamañjarī
RMañj, 9, 6.1 vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet /
RMañj, 10, 2.1 kālagrahasya yasyedaṃ daṃṣṭrāsampuṭake jagat /
Rasaratnākara
RRĀ, R.kh., 10, 69.2 daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet /
Rasendracintāmaṇi
RCint, 7, 27.2 vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //
Rasārṇava
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
Skandapurāṇa
SkPur, 8, 32.1 daṃṣṭrākarālavadanaṃ pradīptānalalocanam /
SkPur, 12, 40.2 visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
SkPur, 23, 52.1 namo daṃṣṭrākarālāya lalāṭanayanāya ca /
Ānandakanda
ĀK, 1, 3, 39.1 trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
ĀK, 1, 21, 12.2 phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam //
ĀK, 1, 21, 45.2 krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam //
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
Āryāsaptaśatī
Āsapt, 2, 253.2 viddhā tadekaneyā potriṇa iva daṃṣṭrayā dharaṇī //
Āsapt, 2, 539.2 dūti satīnāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 29.2 tuṇḍena daityān śataśo vicūrṇya daṃṣṭrābhir agryābhir akhaṇḍitābhiḥ //
ŚivaPur, Dharmasaṃhitā, 4, 32.1 svasthānam āsādya tato dharitrīṃ daṃṣṭrāṅkureṇādadharat prahṛṣṭaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 40.2 āśritya rūpaṃ jaṭilaṃ karālaṃ daṃṣṭrāyudhaṃ tīkṣṇanakhaṃ sunāsam //
Śukasaptati
Śusa, 21, 2.10 sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 55.1 tatastasyā vyavardhanta daṃṣṭrāḥ kundendusannibhāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 56.1 daṃṣṭrāvaliḥ kararuhāḥ krūrāstīkṣṇāśca karkaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 57.1 tasyā daṃṣṭrābhisampātaiścūrṇitā vanaparvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 60.1 daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 2.2 mahādaṃṣṭrotkaṭārāvaṃ pātālatalasaṃnibham //
SkPur (Rkh), Revākhaṇḍa, 17, 3.2 mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 17, 7.1 tasya daṃṣṭrā vyavardhata śataśo 'tha sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 8.1 tasya daṃṣṭrāgrasaṃlagnānsa dadarśa pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 12.1 tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram /
SkPur (Rkh), Revākhaṇḍa, 19, 43.2 daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /
SkPur (Rkh), Revākhaṇḍa, 60, 20.1 dīrghajihvā karālāsyā tīkṣṇadaṃṣṭrā durāsadā /
SkPur (Rkh), Revākhaṇḍa, 189, 2.1 dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām /
SkPur (Rkh), Revākhaṇḍa, 189, 11.1 daṃṣṭrākarālaṃ piṅgākṣaṃ samākuñcitamūrdhajam /
SkPur (Rkh), Revākhaṇḍa, 189, 11.2 kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam //
SkPur (Rkh), Revākhaṇḍa, 193, 27.2 sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 72.1 tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 1.2 kumbhīravelvadaṃṣṭrāni rudhiraṃ māṃsam eva ca //