Occurrences

Atharvaveda (Paippalāda)
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Mahābhārata
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 5, 28, 2.1 yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ /
Gopathabrāhmaṇa
GB, 1, 3, 7, 7.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jambhe //
GB, 1, 3, 9, 12.0 yad āghārau dīrghatarau prāñcāv āghārayati tasmād imau daṃṣṭrau dīrghatarau //
Pañcaviṃśabrāhmaṇa
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
Vaitānasūtra
VaitS, 2, 6, 17.3 yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ /
Mahābhārata
MBh, 7, 82, 10.1 tau parasparam āsādya śaradaṃṣṭrau tarasvinau /
MBh, 8, 11, 14.2 śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau //
MBh, 12, 331, 26.1 ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //