Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 29, 2.1 śiprin vājānām pate śacīvas tava daṃsanā /
ṚV, 1, 118, 6.1 ud vandanam airataṃ daṃsanābhir ud rebhaṃ dasrā vṛṣaṇā śacībhiḥ /
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 3, 3, 11.1 vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ /
ṚV, 3, 9, 7.1 tad bhadraṃ tava daṃsanā pākāya cic chadayati /
ṚV, 4, 33, 2.1 yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ /
ṚV, 5, 87, 8.2 viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ //
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 7, 69, 7.2 patatribhir aśramair avyathibhir daṃsanābhir aśvinā pārayantā //
ṚV, 8, 1, 27.1 ya eko asti daṃsanā mahāṁ ugro abhi vrataiḥ /
ṚV, 8, 88, 4.1 yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā /
ṚV, 8, 101, 2.2 tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ //
ṚV, 10, 131, 5.1 putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /