Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Atharvaprāyaścittāni
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
AVPr, 6, 9, 1.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
AVPr, 6, 9, 5.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtānīti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
Kāṭhakagṛhyasūtra
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 71, 14.0 pra vāṃ daṃsāṃsīti maṇḍapānām //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 3, 1.9 sajoṣā aśvinā daṃsobhiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 74.1 sajūr abdo ayavobhiḥ sajūr uṣā aruṇībhiḥ sajoṣasāv aśvinā daṃsobhiḥ sajūḥ sūra etaśena sajūr vaiśvānara iḍayā ghṛtena svāhā //
Ṛgveda
ṚV, 1, 3, 2.1 aśvinā purudaṃsasā narā śavīrayā dhiyā /
ṚV, 1, 62, 6.1 tad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ /
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 62, 9.1 sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ /
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 92, 8.2 sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 116, 12.1 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 117, 4.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni //
ṚV, 1, 159, 1.2 devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ //
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 2, 2, 3.1 taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire /
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 5, 73, 2.1 iha tyā purubhūtamā purū daṃsāṃsi bibhratā /
ṚV, 5, 73, 7.2 yad vāṃ daṃsobhir aśvinātrir narāvavartati //
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 8, 9, 3.1 ye vāṃ daṃsāṃsy aśvinā viprāsaḥ parimāmṛśuḥ /
ṚV, 8, 9, 5.1 yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam /
ṚV, 8, 10, 3.1 tyā nv aśvinā huve sudaṃsasā gṛbhe kṛtā /
ṚV, 8, 87, 6.2 tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 9, 108, 12.2 sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā //
ṚV, 10, 66, 4.2 devāṁ ādityāṁ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam //
ṚV, 10, 138, 2.2 avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā //
Ṛgvedakhilāni
ṚVKh, 1, 9, 2.1 yā daṃsāṃsi jaritā duṣṭarā vāṃ yā śaṃsanti jaritāraḥ suteṣu /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 240.0 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim //