Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī

Ṛgveda
ṚV, 1, 56, 1.2 dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam //
ṚV, 3, 23, 2.1 amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam /
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 7, 1, 6.1 upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī /
ṚV, 7, 2, 3.1 īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam /
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati /
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 9, 65, 28.1 ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe /
Carakasaṃhitā
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Mahābhārata
MBh, 5, 132, 27.1 tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ /
MBh, 7, 50, 36.1 abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam /
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 223, 23.1 taṃ sarvaguṇasampannaṃ dakṣaṃ śucim akātaram /
Manusmṛti
ManuS, 7, 210.1 prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca /
Rāmāyaṇa
Rām, Ki, 14, 4.2 dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt //
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
Kātyāyanasmṛti
KātySmṛ, 1, 64.1 dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram /
Meghadūta
Megh, Uttarameghaḥ, 12.1 vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam /
Suśrutasaṃhitā
Su, Ka., 1, 10.2 paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam //
Śatakatraya
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
Bhāratamañjarī
BhāMañj, 1, 288.1 tamājñākāriṇaṃ dakṣaṃ pautramaṅgiraso muneḥ /
Śukasaptati
Śusa, 23, 21.2 mama putraṃ strīmāyāvañcanadakṣaṃ kuru /
Haribhaktivilāsa
HBhVil, 3, 207.1 aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.2 bhavabhayarakṣaṇadakṣaṃ natvā mugdhāvabodhinīṃ tanute /