Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
Aitareyabrāhmaṇa
AB, 1, 13, 28.0 kratuṃ dakṣaṃ varuṇa saṃ śiśādhīti vīryam prajñānaṃ varuṇa saṃ śiśādhīty eva tad āha //
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 6, 13.4 dakṣakratū te mitrāvaruṇau pātāṃ /
Atharvaveda (Paippalāda)
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 5, 18, 2.2 dakṣaṃ te bhadram āhārṣaṃ parā suvāmy āmayat //
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 12, 1, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā marutaḥ pūtadakṣāḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 3.1 āśīr ṇa ūrjam uta sauprajāstvaṃ dakṣaṃ dhattaṃ draviṇaṃ sacetasau /
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 4, 13, 5.2 dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te //
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 5, 28, 5.2 vīrudbhiṣ ṭe arjunaṃ saṃvidānaṃ dakṣaṃ dadhātu sumanasyamānam //
AVŚ, 6, 19, 2.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
AVŚ, 6, 93, 3.2 agnīṣomā varuṇaḥ pūtadakṣā vātāparjanyayoḥ sumatau syāma //
AVŚ, 16, 4, 7.0 śakvarī stha paśavo mopastheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu //
AVŚ, 18, 2, 23.1 ud ahvam āyur āyuṣe kratve dakṣāya jīvase /
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 8.6 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 2.1 mayi dakṣakratū /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
JUB, 4, 17, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakyāya kaṃso vārakyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo 'gnidattāya śāṇḍilyāyāgnidattaḥ śāṇḍilyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya //
JUB, 4, 17, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakyāya kaṃso vārakyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo 'gnidattāya śāṇḍilyāyāgnidattaḥ śāṇḍilyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya //
Jaiminīyabrāhmaṇa
JB, 1, 151, 18.0 prāṇā vai dakṣāḥ //
JB, 3, 273, 15.0 tā etā bhavanti pavasva soma mahe dakṣāyeti //
Kauśikasūtra
KauśS, 11, 10, 1.3 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 5.0 atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 5.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi /
MS, 1, 3, 35, 1.4 dakṣāya dakṣavṛdham /
MS, 2, 8, 1, 8.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya //
MS, 2, 8, 1, 8.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya //
MS, 2, 11, 2, 12.0 dakṣaś ca me balaṃ ca me //
MS, 2, 12, 3, 3.1 indur dakṣaḥ śyena ṛtāvā hiraṇyapakṣaḥ śakuno bhuraṇyuḥ /
MS, 2, 13, 8, 6.4 dakṣasya sādhoḥ /
MS, 3, 11, 10, 6.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
MS, 3, 11, 10, 12.2 agne dakṣaiḥ punīmahe //
MS, 3, 16, 4, 14.2 kratve dakṣāya no hinu pra nā āyūṃṣi tāriṣat //
Pañcaviṃśabrāhmaṇa
PB, 12, 2, 3.0 mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam //
PB, 15, 2, 5.0 mitraṃ huve pūtadakṣam iti rāthantaraṃ maitrāvaruṇam //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 5.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
Taittirīyasaṃhitā
TS, 1, 8, 5, 17.1 kratve dakṣāya jīvase /
TS, 2, 5, 2, 4.5 prāṇo vai dakṣo 'pānaḥ kratuḥ /
TS, 2, 5, 2, 4.7 mayi dakṣakratū iti /
TS, 3, 1, 4, 15.2 agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 54.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 7, 27.5 kratūdakṣābhyāṃ me varcodā varcase pavasva /
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 1.2 agniḥ sudakṣaḥ sutanur ha bhūtvā devebhyo havyā vaha jātavedaḥ /
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.32 kratve dakṣāya no hi nu pra ṇa āyūṃṣi tāriṣad iti /
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
Ṛgveda
ṚV, 1, 2, 7.1 mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam /
ṚV, 1, 2, 9.2 dakṣaṃ dadhāte apasam //
ṚV, 1, 15, 6.1 yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḍabham /
ṚV, 1, 24, 7.1 abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ /
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 68, 8.1 icchanta reto mithas tanūṣu saṃ jānata svair dakṣair amūrāḥ //
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 89, 3.1 tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 7.2 dakṣaṃ dadhāsi jīvase //
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 134, 2.2 yaddha krāṇā iradhyai dakṣaṃ sacanta ūtayaḥ /
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 156, 4.2 dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇute //
ṚV, 2, 21, 6.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 3, 2, 3.1 kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ /
ṚV, 3, 13, 2.1 ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ /
ṚV, 3, 27, 9.2 dakṣasya pitaraṃ tanā //
ṚV, 3, 27, 10.1 ni tvā dadhe vareṇyaṃ dakṣasyeḍā sahaskṛta /
ṚV, 3, 62, 17.1 uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ /
ṚV, 4, 3, 13.2 mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema //
ṚV, 4, 10, 2.1 adhā hy agne krator bhadrasya dakṣasya sādhoḥ /
ṚV, 4, 24, 9.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam //
ṚV, 4, 37, 2.2 pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ //
ṚV, 4, 54, 3.1 acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā /
ṚV, 4, 56, 6.1 punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ /
ṚV, 5, 10, 2.1 tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā /
ṚV, 5, 16, 2.1 sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ /
ṚV, 5, 18, 2.1 dvitāya mṛktavāhase svasya dakṣasya maṃhanā /
ṚV, 5, 20, 3.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 5, 66, 4.1 adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā /
ṚV, 5, 68, 4.1 ṛtam ṛtena sapanteṣiraṃ dakṣam āśāte /
ṚV, 6, 16, 17.1 yatra kva ca te mano dakṣaṃ dadhasa uttaram /
ṚV, 6, 44, 7.1 avidad dakṣam mitro navīyān papāno devebhyo vasyo acait /
ṚV, 6, 44, 9.1 dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ /
ṚV, 6, 50, 2.1 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān /
ṚV, 6, 51, 9.1 ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān /
ṚV, 7, 26, 2.2 yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante //
ṚV, 7, 32, 12.2 ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini //
ṚV, 7, 60, 6.1 ime mitro varuṇo dūᄆabhāso 'cetasaṃ cic citayanti dakṣaiḥ /
ṚV, 7, 60, 10.2 yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛᄆatā naḥ //
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 66, 2.1 yā dhārayanta devāḥ sudakṣā dakṣapitarā /
ṚV, 7, 86, 6.1 na sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ /
ṚV, 8, 9, 20.2 pra dakṣāya pracetasā //
ṚV, 8, 25, 5.1 napātā śavaso mahaḥ sūnū dakṣasya sukratū /
ṚV, 8, 26, 1.2 atūrtadakṣā vṛṣaṇā vṛṣaṇvasū //
ṚV, 8, 42, 3.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi /
ṚV, 8, 48, 8.2 alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ //
ṚV, 8, 63, 10.1 tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 9, 4, 3.1 sanā dakṣam uta kratum apa soma mṛdho jahi /
ṚV, 9, 16, 2.1 kratvā dakṣasya rathyam apo vasānam andhasā /
ṚV, 9, 25, 1.1 pavasva dakṣasādhano devebhyaḥ pītaye hare /
ṚV, 9, 27, 2.2 pavitre dakṣasādhanaḥ //
ṚV, 9, 36, 3.2 kratve dakṣāya no hinu //
ṚV, 9, 62, 29.1 indrāyendum punītanograṃ dakṣāya sādhanam /
ṚV, 9, 67, 26.2 agne dakṣaiḥ punīhi naḥ //
ṚV, 9, 76, 1.1 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ /
ṚV, 9, 85, 2.1 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ /
ṚV, 9, 100, 5.1 kratve dakṣāya naḥ kave pavasva soma dhārayā /
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 9, 104, 3.1 punātā dakṣasādhanaṃ yathā śardhāya vītaye /
ṚV, 9, 105, 3.1 ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye /
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 10.1 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya //
ṚV, 10, 3, 1.1 ino rājann aratiḥ samiddho raudro dakṣāya suṣumāṁ adarśi /
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 25, 1.1 bhadraṃ no api vātaya mano dakṣam uta kratum /
ṚV, 10, 31, 2.2 uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt //
ṚV, 10, 47, 4.1 sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 72, 4.2 aditer dakṣo ajāyata dakṣād v aditiḥ pari //
ṚV, 10, 72, 4.2 aditer dakṣo ajāyata dakṣād v aditiḥ pari //
ṚV, 10, 72, 5.1 aditir hy ajaniṣṭa dakṣa yā duhitā tava /
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 92, 10.2 yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire //
ṚV, 10, 121, 8.1 yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr yajñam /
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 139, 6.2 prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām //
Ṛgvedakhilāni
ṚVKh, 1, 6, 4.2 yā ha vām indrāvaruṇā ghṛtaścutā tābhir dakṣaṃ yajamānāya śikṣatam //
Carakasaṃhitā
Ca, Sū., 27, 85.2 dhārtarāṣṭracakorāṇāṃ dakṣāṇāṃ śikhināmapi //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Cik., 3, 16.2 paśyan samarthaścopekṣāṃ cakre dakṣaḥ prajāpatiḥ //
Ca, Cik., 3, 17.1 punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaḥ prajāpatiḥ /
Ca, Cik., 3, 19.1 athottīrṇavrato devo buddhvā dakṣavyatikramam /
Ca, Cik., 2, 1, 49.0 haṃsabarhiṇadakṣāṇām evamaṇḍāni bhakṣayet //
Ca, Cik., 2, 2, 10.1 caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināṃ tathā /
Mahābhārata
MBh, 1, 1, 32.1 prācetasas tathā dakṣo dakṣaputrāśca sapta ye /
MBh, 1, 1, 32.1 prācetasas tathā dakṣo dakṣaputrāśca sapta ye /
MBh, 1, 59, 11.2 prajajñire mahābhāgā dakṣakanyāstrayodaśa //
MBh, 1, 59, 13.1 kadrūśca manujavyāghra dakṣakanyaiva bhārata /
MBh, 1, 60, 9.1 dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ /
MBh, 1, 69, 48.1 yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam /
MBh, 1, 70, 1.2 prajāpatestu dakṣasya manor vaivasvatasya ca /
MBh, 1, 70, 4.1 tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ /
MBh, 1, 70, 4.1 tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ /
MBh, 1, 70, 5.1 vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ /
MBh, 1, 70, 6.1 sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ /
MBh, 1, 70, 7.2 prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya //
MBh, 1, 90, 7.1 dakṣasyāditiḥ /
MBh, 1, 93, 8.1 dakṣasya duhitā yā tu surabhītyatigarvitā /
MBh, 1, 114, 42.2 dakṣaḥ prajāpatiścaiva gandharvāpsarasastathā //
MBh, 1, 114, 59.4 kratur dakṣastapaḥ satyaḥ kālaḥ kāmo dhuristathā /
MBh, 2, 11, 14.2 dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapastathā /
MBh, 3, 130, 2.1 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā /
MBh, 3, 160, 14.1 yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān /
MBh, 3, 213, 50.1 svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā /
MBh, 3, 220, 3.2 dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja /
MBh, 5, 99, 12.2 meghakṛt kumudo dakṣaḥ sarpāntaḥ somabhojanaḥ //
MBh, 5, 103, 10.1 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā /
MBh, 6, 64, 5.1 pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim /
MBh, 7, 69, 56.2 yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ /
MBh, 9, 34, 40.2 dakṣasya tanayā yāstāḥ prādurāsan viśāṃ pate /
MBh, 9, 34, 40.3 sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau //
MBh, 9, 34, 47.1 śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt /
MBh, 9, 34, 48.1 tāśca sarvābravīd dakṣo gacchadhvaṃ somam antikāt /
MBh, 9, 34, 51.1 tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt /
MBh, 9, 34, 52.1 anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī /
MBh, 9, 34, 63.1 devāstasya vacaḥ śrutvā gatvā dakṣam athābruvan /
MBh, 9, 34, 71.2 somena sahitā bhūtvā dakṣasya pramukhe 'bhavan //
MBh, 9, 37, 26.1 dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī /
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 12, 23, 16.2 prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā //
MBh, 12, 24, 28.3 prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā //
MBh, 12, 160, 17.1 prācetasastathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat /
MBh, 12, 200, 17.1 brahmā tu sasṛje putrānmānasān dakṣasaptamān /
MBh, 12, 200, 19.2 so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ //
MBh, 12, 200, 22.2 dadau dharmāya dharmajño dakṣa eva prajāpatiḥ //
MBh, 12, 201, 7.1 daśānāṃ tanayastveko dakṣo nāma prajāpatiḥ /
MBh, 12, 201, 7.2 tasya dve nāmanī loke dakṣaḥ ka iti cocyate //
MBh, 12, 220, 50.1 prahrādo namucir dakṣo vipracittir virocanaḥ /
MBh, 12, 274, 18.1 kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ /
MBh, 12, 274, 23.2 dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ /
MBh, 12, 315, 51.2 dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ //
MBh, 12, 321, 33.1 brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ /
MBh, 12, 328, 19.1 dakṣakratuharaścaiva bhaganetraharastathā /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 45.1 dakṣasya vai duhitaraḥ ṣaṣṭir āsan /
MBh, 12, 329, 46.1 dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa /
MBh, 12, 329, 46.2 sa yakṣmaṇāviṣṭo dakṣam agamat /
MBh, 12, 329, 46.3 dakṣaścainam abravīnna samaṃ vartasa iti /
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 12, 330, 43.1 tato dadhīcivacanād dakṣayajñam apāharat /
MBh, 12, 330, 44.1 tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram /
MBh, 12, 336, 45.2 pitāmahaśca dakṣāya dharmam etaṃ purā dadau //
MBh, 12, 336, 46.1 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama /
MBh, 13, 15, 21.2 bhṛgur dakṣaḥ kaśyapaśca vasiṣṭhaḥ kāśya eva ca //
MBh, 13, 17, 51.2 dakṣayajñāpahārī ca susaho madhyamastathā //
MBh, 13, 17, 111.2 dhṛtimānmatimān dakṣaḥ satkṛtaśca yugādhipaḥ //
MBh, 13, 76, 11.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
MBh, 13, 82, 26.2 dakṣasya duhitā devī surabhir nāma nāmataḥ //
MBh, 13, 91, 33.2 īśaḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt //
MBh, 13, 131, 1.3 dakṣakratuhara tryakṣa saṃśayo me mahān ayam //
MBh, 13, 145, 11.1 prajāpateśca dakṣasya yajato vitate kratau /
MBh, 13, 151, 46.1 dakṣo 'mbarīṣaḥ kukuro ravataśca mahāyaśāḥ /
MBh, 14, 5, 3.2 asurāścaiva devāśca dakṣasyāsan prajāpateḥ /
MBh, 14, 90, 30.2 śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ //
Manusmṛti
ManuS, 6, 10.2 turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca //
ManuS, 9, 127.2 vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ //
Rāmāyaṇa
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Ār, 13, 9.1 dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava /
Rām, Ār, 13, 10.1 prajāpates tu dakṣasya babhūvur iti naḥ śrutam /
Rām, Ār, 23, 27.2 dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ //
Rām, Ār, 61, 2.2 hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā //
Rām, Utt, 5, 2.2 tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā //
Agnipurāṇa
AgniPur, 18, 27.2 asyāmutpatsyate dakṣaḥ prajāḥ saṃvardhayiṣyati //
AgniPur, 18, 28.1 pracetasastāṃ jagṛhur dakṣo 'syāṃ ca tato 'bhavat /
AgniPur, 18, 29.1 sa sṛṣṭvā manasā dakṣaḥ paścādasṛjata striyaḥ /
AgniPur, 19, 24.2 prajāpatīnāṃ dakṣo 'tha prahlādo dānavādhipaḥ //
AgniPur, 20, 7.1 khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire /
AgniPur, 20, 22.1 dakṣakopācca tadbhāryā dehaṃ tatyāja sā satī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 16.2 kapotaparabhṛddakṣacakravākā jahaty asūn //
AHS, Sū., 7, 79.1 śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṃ deharakṣāṃ niveśya /
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
AHS, Nidānasthāna, 2, 1.4 krodho dakṣādhvaradhvaṃsī rudrordhvanayanodbhavaḥ //
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 6, 38.1 snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ /
AHS, Cikitsitasthāna, 8, 80.1 dakṣāṇāṃ vartakānāṃ vā dadyād viḍvātasaṃgrahe /
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Utt., 13, 61.1 śvāvicchalyakagodhānāṃ dakṣatittiribarhiṇām /
Harivaṃśa
HV, 2, 42.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
HV, 2, 45.2 dakṣo jajñe mahātejāḥ somasyāṃśena bhārata //
HV, 2, 47.1 sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ /
HV, 2, 50.3 saṃbhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ //
HV, 2, 51.1 aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha /
HV, 2, 54.1 yuge yuge bhavanty ete sarve dakṣādayo nṛpa /
HV, 2, 56.1 imāṃ hi sṛṣṭiṃ dakṣasya yo vidyāt sacarācaram /
HV, 3, 2.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
HV, 3, 6.2 asiknyāṃ janayāmāsa dakṣa eva prajāpatiḥ //
HV, 3, 8.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ //
HV, 3, 8.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ //
HV, 3, 10.1 tena dakṣasya putrā vai haryaśvā iti viśrutāḥ /
HV, 3, 11.1 tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ /
HV, 3, 12.1 tato 'bhisaṃdhiṃ cakre vai dakṣas tu parameṣṭhinā /
HV, 3, 13.1 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine /
HV, 3, 15.2 dakṣasya putrā haryaśvā vivardhayiṣavaḥ prajāḥ /
HV, 3, 18.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
HV, 3, 23.1 tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
HV, 3, 23.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyām iti naḥ śrutam //
HV, 3, 30.1 yā rājan somapatnyas tu dakṣaḥ prācetaso dadau /
HV, 3, 49.2 mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā //
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
HV, 7, 40.1 dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpa /
HV, 20, 21.2 dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ //
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Kumārasaṃbhava
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
Kūrmapurāṇa
KūPur, 1, 2, 22.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā //
KūPur, 1, 2, 86.2 dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ //
KūPur, 1, 2, 87.1 brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ /
KūPur, 1, 7, 33.3 dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca //
KūPur, 1, 7, 34.1 prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam /
KūPur, 1, 8, 11.2 tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ //
KūPur, 1, 8, 14.1 prasūtyāṃ ca tathā dakṣaścatasro viṃśatiṃ tathā /
KūPur, 1, 10, 86.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā //
KūPur, 1, 11, 9.1 tāmāha bhagavān brahmā dakṣasya duhitā bhava /
KūPur, 1, 11, 10.2 dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt //
KūPur, 1, 11, 314.2 vinindya dakṣaṃ pitaraṃ maheśvaravinindakam //
KūPur, 1, 12, 23.1 eṣā dakṣasya kanyānāṃ mayāpatyānusaṃtatiḥ /
KūPur, 1, 13, 53.2 dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ //
KūPur, 1, 13, 54.1 sa tu dakṣo maheśena rudreṇa saha dhīmatā /
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 13, 55.2 dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam //
KūPur, 1, 13, 57.1 kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
KūPur, 1, 13, 59.2 vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā //
KūPur, 1, 13, 61.2 śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham //
KūPur, 1, 13, 63.2 svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat //
KūPur, 1, 13, 64.2 visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam //
KūPur, 1, 14, 2.1 sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
KūPur, 1, 14, 4.1 sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
KūPur, 1, 14, 8.1 dakṣa uvāca /
KūPur, 1, 14, 9.1 vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ /
KūPur, 1, 14, 17.1 dakṣa uvāca /
KūPur, 1, 14, 20.2 apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā //
KūPur, 1, 14, 23.1 antarhite bhagavati dakṣo nārāyaṇaṃ harim /
KūPur, 1, 14, 24.1 pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ /
KūPur, 1, 14, 25.1 punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ /
KūPur, 1, 14, 28.2 samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ //
KūPur, 1, 14, 35.2 dakṣo yajñena yajate pitā me pūrvajanmani /
KūPur, 1, 14, 37.2 sasarja sahasā rudraṃ dakṣayajñajighāṃsayā //
KūPur, 1, 14, 41.1 tamāha dakṣasya makhaṃ vināśaya śivo 'stviti /
KūPur, 1, 14, 42.2 vīrabhadreṇa dakṣasya vināśamagamat kratuḥ //
KūPur, 1, 14, 46.2 samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati //
KūPur, 1, 14, 47.2 dadṛśuryajñadeśaṃ taṃ dakṣasyāmitatejasaḥ //
KūPur, 1, 14, 70.2 tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ //
KūPur, 1, 14, 71.2 stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ //
KūPur, 1, 14, 73.2 anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ //
KūPur, 1, 14, 76.1 tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam /
KūPur, 1, 14, 78.2 adarśanamanuprāpto dakṣasyāmitatejasaḥ //
KūPur, 1, 14, 79.2 vyājahāra svayaṃ dakṣamaśeṣajagato hitam //
KūPur, 1, 14, 97.1 etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
KūPur, 1, 14, 97.2 śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim //
KūPur, 1, 15, 1.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
KūPur, 1, 15, 4.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ //
KūPur, 1, 18, 20.2 ūrdhvaretāstatra muniḥ śāpād dakṣasya nāradaḥ //
KūPur, 1, 18, 21.2 śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ //
KūPur, 1, 24, 59.1 marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam /
KūPur, 1, 26, 17.1 ye tu dakṣādhvare śaptā dadhīcena dvijottamāḥ /
KūPur, 1, 28, 27.2 dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ //
KūPur, 2, 7, 11.1 prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām /
KūPur, 2, 34, 34.2 kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ //
KūPur, 2, 36, 10.2 yatra devena rudreṇa yajño dakṣasya nāśitaḥ //
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 89.2 prācetasatvaṃ dakṣasya dakṣayajñavimardanam //
KūPur, 2, 44, 89.2 prācetasatvaṃ dakṣasya dakṣayajñavimardanam //
KūPur, 2, 44, 90.1 dadhīcasya ca dakṣasya vivādaḥ kathitastadā /
KūPur, 2, 44, 92.1 dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 19.1 dakṣasya patanaṃ bhūmau punaḥ svārociṣe 'ntare /
LiPur, 1, 2, 19.2 dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca //
LiPur, 1, 2, 19.2 dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca //
LiPur, 1, 2, 50.1 purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām /
LiPur, 1, 5, 10.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjadyogavidyayā //
LiPur, 1, 5, 18.2 prasūtiṃ bhagavāndakṣo lokadhātrīṃ ca yoginīm //
LiPur, 1, 5, 20.1 prasūtiḥ suṣuve dakṣāccaturviṃśatikanyakāḥ /
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 5, 30.2 taṃ dṛṣṭvā bhagavān brahmā dakṣamālokya suvratām //
LiPur, 1, 5, 33.1 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ /
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 21, 57.2 mṛgavyādhāya dakṣāya dakṣayajñāntakāya ca //
LiPur, 1, 22, 2.1 umāpatirvirūpākṣo dakṣayajñavināśanaḥ /
LiPur, 1, 36, 30.1 bhavitā tasya śāpena dakṣayajñe suraiḥ samam /
LiPur, 1, 36, 74.1 prajāpater makhe puṇye dakṣasya sumahātmanaḥ /
LiPur, 1, 37, 15.1 dākṣāyaṇī sā dakṣo'pi devaḥ padmodbhavātmajaḥ /
LiPur, 1, 38, 13.1 dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjad yogavidyayā /
LiPur, 1, 39, 65.2 parāśaravyāsaśaṅkhalikhitā dakṣagautamau //
LiPur, 1, 58, 4.1 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca /
LiPur, 1, 63, 2.3 dakṣātprācetasādūrdhvaṃ sṛṣṭirmaithunasaṃbhavā //
LiPur, 1, 63, 4.1 dakṣaḥ putrasahasrāṇi pañca sūtyāmajījanat /
LiPur, 1, 63, 5.1 nāradaḥ prāha haryaśvān dakṣaputrān samāgatān /
LiPur, 1, 63, 7.2 haryaśveṣu ca naṣṭeṣu punardakṣaḥ prajāpatiḥ //
LiPur, 1, 63, 11.2 vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastadā //
LiPur, 1, 63, 80.1 ūrdhvaretā mahātejā dakṣaśāpāttu nāradaḥ /
LiPur, 1, 65, 76.2 dakṣahā paricārī ca prahaso madhyamas tathā //
LiPur, 1, 70, 183.1 dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjanmānasān nava /
LiPur, 1, 70, 187.1 prāṇādbrahmāsṛjaddakṣaṃ cakṣurbhyāṃ ca marīcinam /
LiPur, 1, 70, 278.1 svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ /
LiPur, 1, 70, 278.2 prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate //
LiPur, 1, 70, 283.2 tasyāṃ kanyāścaturviṃśad dakṣas tvajanayat prabhuḥ //
LiPur, 1, 70, 328.2 hitāya jagatāṃ devī dakṣeṇārādhitā purā //
LiPur, 1, 96, 49.1 dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ /
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 98, 184.2 mātaraṃ pitaraṃ dakṣaṃ bhaviṣyati sureśvarī //
LiPur, 1, 99, 2.1 menājatvaṃ mahādevyā dakṣayajñavimardanam /
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 99, 15.1 nāradasyaiva dakṣo'pi śāpādevaṃ vinindya ca /
LiPur, 1, 99, 15.2 avajñādurmado dakṣo devadevamumāpatim //
LiPur, 1, 99, 16.1 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt /
LiPur, 1, 99, 18.1 dakṣasya vipulaṃ yajñaṃ cyāvaner vacanādapi /
LiPur, 1, 100, 2.2 dakṣayajñe suvipule devān viṣṇupurogamān /
LiPur, 1, 100, 12.1 uvāca bhadro bhagavān dakṣaṃ cāmitatejasam /
LiPur, 1, 100, 12.2 saṃparkādeva dakṣādya munīndevān pinākinā //
LiPur, 1, 100, 37.1 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam /
LiPur, 1, 100, 45.1 dakṣasya ca munīndrasya tathānyeṣāṃ maheśvaraḥ /
LiPur, 1, 100, 46.2 dakṣasya dhvastavaktrasya śirasā bhagavānprabhuḥ //
LiPur, 1, 100, 47.2 dakṣo'pi labdhasaṃjñaś ca samutthāya kṛtāñjaliḥ //
LiPur, 1, 100, 49.1 gāṇapatyaṃ dadau tasmai dakṣāyākliṣṭakarmaṇe /
LiPur, 1, 101, 25.2 vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā //
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
LiPur, 2, 11, 17.1 kraturdakṣakratudhvaṃsī saṃnatir dayitā vibhoḥ /
LiPur, 2, 28, 93.2 dakṣeṇa munimukhyena kīrtitairathavā punaḥ //
Matsyapurāṇa
MPur, 4, 49.2 tebhyastu dakṣamekaṃ sā putram agryam ajījanat //
MPur, 4, 50.1 dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ /
MPur, 4, 51.1 somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ /
MPur, 4, 54.2 sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat //
MPur, 5, 2.3 dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā //
MPur, 5, 3.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā /
MPur, 5, 4.3 dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat //
MPur, 5, 5.2 nāradaḥ prāha haryaśvāndakṣaputrānsamāgatān //
MPur, 5, 8.1 haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ /
MPur, 5, 12.2 vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā //
MPur, 8, 4.2 prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam //
MPur, 13, 11.2 dakṣeṇa lokajananī sūta vistarato vada //
MPur, 13, 12.2 dakṣasya yajñe vitate prabhūtavaradakṣiṇe /
MPur, 13, 13.2 ayogya iti tāmāha dakṣo yajñeṣu śūlabhṛt //
MPur, 13, 17.2 upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ //
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 13, 59.1 svāyambhuvo'pi kālena dakṣaḥ prācetaso'bhavat /
MPur, 23, 15.1 viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau /
MPur, 50, 37.2 devātithestu dāyādo dakṣa eva babhūva ha //
MPur, 50, 38.1 bhīmasenastato dakṣāddilīpas tasya cātmajaḥ /
MPur, 60, 6.2 dakṣeṇa pītamātraṃ tadrūpalāvaṇyakārakam //
MPur, 60, 7.1 balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ /
MPur, 72, 11.1 purā dakṣavināśāya kupitasya tu śūlinaḥ /
MPur, 72, 14.1 kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam /
MPur, 145, 89.2 manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa //
MPur, 146, 15.2 mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ /
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 236.1 sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ /
MPur, 154, 351.2 marīceḥ kaśyapaḥ putro hyaditirdakṣaputrikā //
MPur, 154, 352.1 marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila /
MPur, 171, 27.1 dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum /
MPur, 171, 30.1 dakṣasyāpatyametā vai kanyā dvādaśa pārthiva /
MPur, 171, 49.1 dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca /
Nāṭyaśāstra
NāṭŚ, 3, 32.1 stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca /
Suśrutasaṃhitā
Su, Sū., 43, 3.5 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 8.1 kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ /
ViPur, 1, 7, 5.2 marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān //
ViPur, 1, 7, 17.1 dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā /
ViPur, 1, 7, 19.1 prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā /
ViPur, 1, 7, 33.1 dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ /
ViPur, 1, 8, 12.2 dakṣakopācca tatyāja sā satī svaṃ kalevaram //
ViPur, 1, 10, 21.1 ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ /
ViPur, 1, 15, 9.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 74.1 sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate /
ViPur, 1, 15, 76.1 sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ /
ViPur, 1, 15, 79.2 aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā /
ViPur, 1, 15, 82.1 yuge yuge bhavanty ete dakṣādyā munisattama /
ViPur, 1, 15, 85.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 15, 95.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
ViPur, 1, 15, 101.1 tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
ViPur, 1, 15, 102.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam //
ViPur, 1, 15, 129.2 mārīcāt kaśyapājjātās te 'dityā dakṣakanyayā //
ViPur, 1, 18, 22.1 marīcimiśrair dakṣeṇa tathaivānyair anantataḥ /
ViPur, 1, 22, 4.1 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api /
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 56.2 tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 5.1 parāśaravyāsaśaṅkhalikhitā dakṣagautamau /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 42.1 ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 3, 12, 22.2 bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ //
BhāgPur, 3, 12, 23.1 utsaṅgān nārado jajñe dakṣo 'ṅguṣṭhāt svayambhuvaḥ /
BhāgPur, 3, 12, 56.2 dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat //
BhāgPur, 3, 14, 13.1 purā pitā no bhagavān dakṣo duhitṛvatsalaḥ /
BhāgPur, 3, 21, 5.1 rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ /
BhāgPur, 4, 1, 11.1 dakṣāya brahmaputrāya prasūtiṃ bhagavān manuḥ /
BhāgPur, 4, 1, 47.1 prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ /
BhāgPur, 4, 2, 1.2 bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛvatsalaḥ /
BhāgPur, 4, 2, 7.1 sadasaspatibhir dakṣo bhagavān sādhu satkṛtaḥ /
BhāgPur, 4, 2, 17.3 dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame //
BhāgPur, 4, 2, 19.1 niṣidhyamānaḥ sa sadasyamukhyair dakṣo giritrāya visṛjya śāpam /
BhāgPur, 4, 2, 20.2 dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tadavācyatāṃ dvijāḥ //
BhāgPur, 4, 2, 23.2 strīkāmaḥ so 'stv atitarāṃ dakṣo bastamukho 'cirāt //
BhāgPur, 4, 3, 2.1 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā /
BhāgPur, 4, 3, 24.1 tat te nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāś ca ye /
BhāgPur, 4, 4, 24.2 ity adhvare dakṣam anūdya śatruhan kṣitāv udīcīṃ niṣasāda śāntavāk /
BhāgPur, 4, 4, 26.2 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām //
BhāgPur, 4, 4, 31.2 dakṣaṃ tatpārṣadā hantum udatiṣṭhann udāyudhāḥ //
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 5, 12.1 bahv evam udvignadṛśocyamāne janena dakṣasya muhur mahātmanaḥ /
BhāgPur, 4, 5, 22.1 ākramyorasi dakṣasya śitadhāreṇa hetinā /
BhāgPur, 4, 6, 44.1 tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
BhāgPur, 4, 7, 9.1 saṃdhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ /
BhāgPur, 4, 7, 13.1 dakṣa uvāca /
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
BhāgPur, 4, 7, 26.1 dakṣa uvāca /
BhāgPur, 4, 7, 33.2 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt /
BhāgPur, 4, 7, 48.2 iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam /
BhāgPur, 4, 7, 49.2 dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha //
BhāgPur, 4, 7, 60.1 etad bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ /
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 6, 36.1 yatra snātvā dakṣaśāpād gṛhīto yakṣmaṇoḍurāṭ /
BhāgPur, 11, 16, 15.2 prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā //
Bhāratamañjarī
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
BhāMañj, 13, 1015.3 śuśrāva yajñaṃ dakṣasya devākīrṇaṃ prajāpateḥ //
BhāMañj, 13, 1016.2 anāhūtaścakārātha dakṣayajñakṣaye matim //
BhāMañj, 13, 1026.2 tuṣṭāva śaṃkaraṃ dakṣo gūḍhārthairdivyanāmabhiḥ //
BhāMañj, 13, 1030.2 phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt //
BhāMañj, 19, 8.1 dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ /
Garuḍapurāṇa
GarPur, 1, 2, 5.3 saha nāradadakṣādyairbrahmā māmuktavānyathā //
GarPur, 1, 2, 6.2 dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
GarPur, 1, 2, 7.2 ahaṃ hi nārado dakṣo bhṛgvādyāḥ praṇipatya tam /
GarPur, 1, 5, 5.1 caturo mūrtiyuktāṃśca aṅguṣṭhāddakṣamīśvaram /
GarPur, 1, 5, 6.1 tasyāṃ tu janayāmāsa dakṣo duhitaraḥ śubhāḥ /
GarPur, 1, 5, 18.2 svāhāṃ prādātsa dakṣo 'pi śaśarīrāya vahnaye //
GarPur, 1, 5, 25.1 prasūtiṃ caiva dakṣāya devahūtiṃ ca kardame /
GarPur, 1, 5, 26.2 caturvośatikanyāśca sṛṣṭavāndakṣa uttamāḥ //
GarPur, 1, 5, 36.2 anāhūtā satī prāptā dakṣeṇaivāvamānitā //
GarPur, 1, 5, 38.2 vidhvaṃsya yajñaṃ dakṣaṃ tu taṃ śaśāpa pinākadhṛk /
GarPur, 1, 6, 13.2 abhavaddhavaśāpena tasyāṃ dakṣo 'bhavattataḥ //
GarPur, 1, 6, 14.1 asṛjanmanasā dakṣaḥ prajāḥ pūrvaṃ caturvidhāḥ /
GarPur, 1, 6, 17.1 dakṣaputrasahasraṃ ca teṣu naṣṭeṣu sṛṣṭavān /
GarPur, 1, 6, 18.1 dakṣaḥ kruddhaḥ śaśāpātha nāradaṃ janma cāpsyasi /
GarPur, 1, 6, 19.1 yajñe dhvaste 'tha dakṣo 'pi śaśāpograṃ maheśvaram /
GarPur, 1, 6, 20.3 asiknyāṃ janayāmāsa dakṣo duhitaro hyatha //
GarPur, 1, 6, 23.2 dakṣaḥ prādānmahādeva catasro 'riṣṭanemaye //
GarPur, 1, 15, 25.1 nāgānāṃ patirarkasya dakṣasya patireva ca /
GarPur, 1, 15, 67.2 dakṣaprajāpaterātmā satyātmā paramastathā //
GarPur, 1, 45, 25.1 rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ /
GarPur, 1, 67, 2.2 vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ //
GarPur, 1, 81, 31.1 śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
GarPur, 1, 87, 50.1 manostu dakṣaputrasya dvādaśasyātmajāñchṛṇu /
GarPur, 1, 87, 51.2 mitravāhaḥ pravāhaśca dakṣaputramanoḥ sutāḥ //
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 93, 5.1 vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ /
GarPur, 1, 138, 1.3 viṣṇunābhyabjato brahmā dakṣo 'ṅguṣṭhācca tasya vai //
GarPur, 1, 147, 1.4 kruddhadakṣādhvaradhvaṃsirudrordhvanayanodbhavaḥ //
Kathāsaritsāgara
KSS, 1, 1, 34.1 pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ /
KSS, 1, 1, 39.1 sa ca dakṣamakhastena manyunā nāśito mayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Rasaratnasamuccaya
RRS, 16, 50.2 yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ //
Skandapurāṇa
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
SkPur, 4, 21.1 brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
SkPur, 10, 5.1 tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ /
SkPur, 10, 6.2 dakṣasya duhitā jajñe satī nāmātiyoginī //
SkPur, 10, 7.1 tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām /
SkPur, 10, 13.2 atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt /
SkPur, 10, 16.2 nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva //
SkPur, 10, 26.2 uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ //
SkPur, 10, 29.2 tamuvāca tadā dakṣo dūyatā hṛdayena vai /
SkPur, 10, 38.2 evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ /
SkPur, 10, 40.1 ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
SkPur, 13, 24.3 dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī //
SkPur, 21, 45.2 pulahāya pulastyāya kratudakṣānalāya ca //
Tantrasāra
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
Tantrāloka
TĀ, 8, 141.2 dakṣastu navame brahmaśaktyā samadhiniṣṭhitaḥ //
Ānandakanda
ĀK, 1, 2, 113.2 dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ //
ĀK, 1, 12, 51.1 tatra hastiśilā dakṣe khaneddhastapramāṇataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 4.0 etadyajñavāhatvameva darśayati dakṣasya hītyādi //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 3.0 evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 1.0 dakṣaḥ kukkuṭaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 1.2 dakṣaṃ prajāpatiṃ vastham aśvinau vākyam ūcatuḥ /
BhPr, 6, 2, 4.2 aśvinorvacanaṃ śrutvā dakṣo vacanamabravīt //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 72.1 dakṣasya duhitā bhūtvā gokarṇe vyacarat tapaḥ /
GokPurS, 8, 13.1 mūrdhni dakṣakaraṃ nyasyāśapad bhasmī bhaveti tam /
GokPurS, 8, 64.3 candrāya pradadau dakṣaḥ saptaviṃśati kanyakāḥ //
GokPurS, 8, 66.1 tato dakṣaḥ prakupitaś cāśapac candram añjasā /
Haribhaktivilāsa
HBhVil, 3, 182.1 dakṣaḥ /
HBhVil, 3, 187.1 atra ca viśeṣo dakṣeṇoktaḥ /
HBhVil, 3, 237.1 dakṣaḥ /
HBhVil, 5, 216.2 dakṣeṇa śaunakātribhyāṃ siddhena kapilena ca //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
Kokilasaṃdeśa
KokSam, 1, 42.1 prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 13.2 atrer viṣṇoś ca saṃvartād dakṣād aṅgirasas tathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 18.2 jaya bhūtapate deva dakṣayajñavināśana //
SkPur (Rkh), Revākhaṇḍa, 40, 6.2 jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 85, 7.1 jajñe prācetasaṃ dakṣaṃ mahātejāḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 7.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitāḥ kila //
SkPur (Rkh), Revākhaṇḍa, 85, 9.2 śeṣāsu karuṇāṃ kṛtvā śapto dakṣeṇa candramāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 10.1 kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 13.2 dakṣaśāpena me brahmannistejastvaṃ jagatpate /
SkPur (Rkh), Revākhaṇḍa, 85, 23.2 dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara /
SkPur (Rkh), Revākhaṇḍa, 97, 135.2 jaigīṣavyastathā dakṣo bharato mudgalastathā //
SkPur (Rkh), Revākhaṇḍa, 108, 10.1 yajñe prācetaso dakṣo mahātejāḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 10.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitaro 'nagha //
SkPur (Rkh), Revākhaṇḍa, 121, 3.2 purā śapto munīndreṇa dakṣeṇa kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 160, 3.2 prācetaso vasiṣṭhaśca dakṣo nārada eva ca //
SkPur (Rkh), Revākhaṇḍa, 190, 4.2 purā śapto munīndreṇa dakṣeṇa kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 192, 6.2 tasya dakṣo 'ṅgajo rājan dakṣiṇāṅguṣṭhasambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 51.2 pītaṃ tadvakṣasastrastadakṣeṇa parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 221, 4.2 dakṣayajñapramathane kāṃdiśīko vidhiṃ vinā //
Sātvatatantra
SātT, 1, 44.1 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama /
SātT, 2, 12.1 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām /
SātT, 2, 16.1 dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam /