Occurrences

Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mukundamālā
Rasendracintāmaṇi
Sarvāṅgasundarā
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 13, 9.0 anarthaluptam //
Mānavagṛhyasūtra
MānGS, 2, 15, 2.1 evaṃ yasmiṃś cotpanne 'narthāñśaṅketa //
Āpastambagṛhyasūtra
ĀpGS, 21, 2.1 śucīn mantravato yonigotramantrāsambandhān ayugmāṃs tryavarān anarthāvekṣo bhojayet //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 19, 34.2 arthasya mūlam utthānam anarthasya viparyayaḥ //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
Avadānaśataka
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
Buddhacarita
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 7, 24.2 sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ //
BCar, 8, 38.1 anarthakāmo 'sya janasya sarvathā turaṅgamo 'pi dhruvameṣa kanthakaḥ /
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 11.2 tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣedanartham //
BCar, 11, 11.2 tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣedanartham //
BCar, 13, 48.2 so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ //
Carakasaṃhitā
Ca, Sū., 1, 125.2 vijñātaṃ cāpi duryuktam anarthāyopapadyate //
Ca, Vim., 6, 4.4 santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 1, 10, 4.1 ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān /
MBh, 1, 20, 15.26 bahvanarthakaraṃ pāpam eko 'haṃ samavāpnuyām /
MBh, 1, 33, 27.3 chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati //
MBh, 1, 137, 16.34 kālena sa hi saṃbhagno dhik kṛtāntam anarthadam /
MBh, 2, 5, 39.2 bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ /
MBh, 2, 5, 97.1 ekacintanam arthānām anarthajñaiśca cintanam /
MBh, 2, 5, 113.3 ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ /
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 2, 51, 11.1 anartham arthaṃ manyase rājaputra saṃgranthanaṃ kalahasyātighoram /
MBh, 2, 52, 11.2 jānāmyahaṃ dyūtam anarthamūlaṃ kṛtaśca yatno 'sya mayā nivāraṇe /
MBh, 2, 72, 10.1 anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ /
MBh, 2, 72, 10.1 anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ /
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 33, 36.2 tathaivānarthasiddhiṃ ca yathā lokās tathaiva te //
MBh, 3, 33, 41.1 anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ /
MBh, 3, 33, 42.1 ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam /
MBh, 3, 34, 64.1 arthena tu samo'nartho yatra labhyeta nodayaḥ /
MBh, 3, 202, 20.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 3, 215, 2.2 te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān /
MBh, 3, 215, 3.1 apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ /
MBh, 3, 225, 26.2 prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt //
MBh, 4, 4, 27.2 kastasya manasāpīcched anarthaṃ prājñasaṃmataḥ //
MBh, 4, 17, 18.2 dyūtajena hyanarthena mahatā samupāvṛtaḥ //
MBh, 4, 20, 32.2 yo nimittam anarthānāṃ bahūnāṃ mama bhārata //
MBh, 5, 33, 70.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 5, 33, 99.2 dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ //
MBh, 5, 34, 59.1 anartham arthataḥ paśyann arthaṃ caivāpyanarthataḥ /
MBh, 5, 34, 59.1 anartham arthataḥ paśyann arthaṃ caivāpyanarthataḥ /
MBh, 5, 34, 74.2 saiva durbhāṣitā rājann anarthāyopapadyate //
MBh, 5, 37, 13.2 nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān //
MBh, 5, 38, 28.2 kīrtiṃ ca labhate loke na cānarthena yujyate //
MBh, 5, 39, 32.1 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
MBh, 5, 39, 46.2 arthānarthau samau yasya tasya nityaṃ kṣamā hitā //
MBh, 5, 86, 19.3 vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ //
MBh, 5, 86, 22.2 notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃcana //
MBh, 5, 93, 60.1 anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ /
MBh, 5, 93, 60.1 anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ /
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 122, 11.2 tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi //
MBh, 5, 142, 17.1 mahatyanarthe nirbandhī balavāṃśca viśeṣataḥ /
MBh, 5, 151, 20.2 so 'yam asmān upaityeva paro 'narthaḥ prayatnataḥ //
MBh, 5, 160, 12.1 sa darpapūrṇo na samīkṣase tvam anartham ātmanyapi vartamānam /
MBh, 5, 178, 29.2 anarthasaṃśayāpannaḥ śreyānniḥsaṃśayena ca //
MBh, 6, 4, 7.2 anartho rājyarūpeṇa tyajyatām asukhāvahaḥ //
MBh, 7, 9, 37.1 yuktaṃ dhanaṃjayahite mamānarthāya cottamam /
MBh, 7, 9, 57.2 yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca //
MBh, 7, 77, 11.1 eṣa hyanarthe satataṃ parākrāntastavānagha /
MBh, 7, 134, 15.1 eṣa mūlaṃ hyanarthānāṃ duryodhanamate sthitaḥ /
MBh, 8, 17, 50.2 tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca //
MBh, 10, 2, 18.2 sa karotyātmano 'narthān naiṣa buddhimatāṃ nayaḥ //
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 10, 19.2 pramattam arthā hi naraṃ samantāt tyajantyanarthāśca samāviśanti //
MBh, 11, 26, 4.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 16, 10.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 19, 21.2 katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi //
MBh, 12, 28, 18.2 arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate //
MBh, 12, 29, 49.1 prāṇino nāpsu majjanti nānarthe pāvako 'dahat /
MBh, 12, 37, 32.2 ubhayoḥ syād anarthāya dātur ādātur eva ca //
MBh, 12, 105, 37.2 anarthāṃścārtharūpeṇa arthāṃścānartharūpataḥ //
MBh, 12, 105, 37.2 anarthāṃścārtharūpeṇa arthāṃścānartharūpataḥ //
MBh, 12, 108, 25.3 arthāḥ pratyavasīdanti tathānarthā bhavanti ca //
MBh, 12, 121, 24.1 arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale /
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 135, 7.1 anāgatam anarthaṃ hi sunayair yaḥ prabādhate /
MBh, 12, 136, 103.2 apathyam iva tad bhuktaṃ tasyānarthāya kalpate //
MBh, 12, 137, 79.2 grasyate 'karmaśīlastu sadānarthair akiṃcanaḥ //
MBh, 12, 137, 105.2 anarthair vipralupyante sa gacchati parābhavam //
MBh, 12, 153, 1.2 anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha /
MBh, 12, 154, 13.2 anarthāṃśca bahūn anyān prasṛjatyātmadoṣajān //
MBh, 12, 168, 26.2 tānnaivārthā na cānarthā vyathayanti kadācana //
MBh, 12, 168, 51.1 anartho 'pi bhavatyartho daivāt pūrvakṛtena vā /
MBh, 12, 171, 10.1 kṛtasya pūrvaṃ cānarthair yuktasyāpyanutiṣṭhataḥ /
MBh, 12, 171, 23.2 yad anarthaśatāviṣṭaṃ śatadhā na vidīryate //
MBh, 12, 172, 30.1 sukham asukham anartham arthalābhaṃ ratim aratiṃ maraṇaṃ ca jīvitaṃ ca /
MBh, 12, 174, 2.2 ātmanānarthayuktena pāpe niviśate manaḥ /
MBh, 12, 211, 44.1 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ /
MBh, 12, 217, 12.2 kṛpaṇāḥ paritapyante te 'narthaiḥ paricoditāḥ //
MBh, 12, 217, 13.1 arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā /
MBh, 12, 308, 35.1 nābhiṣajati kasmiṃścinnānarthe na parigrahe /
MBh, 12, 313, 38.1 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam /
MBh, 12, 317, 9.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 13, 108, 9.1 sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ /
Manusmṛti
ManuS, 4, 193.2 dātur bhavaty anarthāya paratrādātur eva ca //
ManuS, 8, 24.1 arthānarthāv ubhau buddhvā dharmādharmau ca kevalau /
Nyāyasūtra
NyāSū, 2, 2, 2.0 śabde aitihyānarthāntarabhāvāt anumāne arthāpattisambhavābhāvānarthāntarabhāvāt cāpratiṣedhaḥ //
NyāSū, 2, 2, 2.0 śabde aitihyānarthāntarabhāvāt anumāne arthāpattisambhavābhāvānarthāntarabhāvāt cāpratiṣedhaḥ //
NyāSū, 2, 2, 4.0 anarthāpattau arthāpattyabhimānāt //
Rāmāyaṇa
Rām, Ay, 8, 12.1 anarthadarśinī maurkhyān nātmānam avabudhyase /
Rām, Ay, 9, 27.1 anartham artharūpeṇa grāhitā sā tatas tayā /
Rām, Ay, 10, 34.2 tasyaiva tvam anarthāya kiṃnimittam ihodyatā //
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ay, 94, 32.2 anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ //
Rām, Ay, 94, 57.1 ekacintanam arthānām anarthajñaiś ca mantraṇam /
Rām, Ār, 36, 20.2 rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi //
Rām, Su, 2, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 2, 40.2 bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ //
Rām, Su, 14, 21.2 sahate yātanām etām anarthānām abhāginī //
Rām, Su, 25, 2.2 punaḥ paruṣam ekārtham anarthārtham athābruvan //
Rām, Su, 28, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Rām, Yu, 11, 32.1 arthānarthau viniścitya vyavasāyaṃ bhajeta ha /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 51, 20.2 avāpnoti hi so 'narthān sthānācca vyavaropyate //
Rām, Yu, 52, 8.2 adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam //
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 70, 14.2 anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ //
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Saundarānanda
SaundĀ, 5, 26.2 nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārthamanarthamūḍhvā //
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 8, 4.2 viniguhya hi rogamāturo nacirāttīvramanarthamṛcchati //
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
SaundĀ, 9, 12.2 bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi //
SaundĀ, 9, 46.1 anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā /
SaundĀ, 9, 46.2 anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ //
SaundĀ, 9, 48.2 niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye //
SaundĀ, 10, 55.1 anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā /
SaundĀ, 14, 3.1 yathā cātyarthamāhāraḥ kṛto 'narthāya kalpate /
SaundĀ, 14, 40.1 anartheṣu prasaktāśca svārthebhyaśca parāṅmukhāḥ /
SaundĀ, 15, 20.2 anarthajanakāstulyamātmanaśca parasya ca //
SaundĀ, 15, 55.1 kṣetrabhūtamanarthānāṃ śarīraṃ parikarṣataḥ /
SaundĀ, 16, 10.1 jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ /
SaundĀ, 16, 49.2 yogo 'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya //
SaundĀ, 16, 57.2 evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya //
SaundĀ, 16, 78.2 na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ //
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
Vaiśeṣikasūtra
VaiśSū, 6, 2, 10.0 vidyate cānarthāntaratvād yamasya //
Agnipurāṇa
AgniPur, 6, 16.1 protsāhitā kubjayā sā anarthe cārthadarśinī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 8.1 dharmādharmaṃ sukhaṃ duḥkham arthānarthaṃ hitāhitam /
AHS, Nidānasthāna, 15, 1.3 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam /
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
Bodhicaryāvatāra
BoCA, 3, 14.2 anarthaḥ kasyacinmā bhūn māmālambya kadācana //
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 8, 14.1 evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ /
BoCA, 8, 40.1 kāmā hy anarthajanakā iha loke paratra ca /
BoCA, 8, 66.2 kimanartharucirlokastaṃ gandhenānulimpati //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 46.2 tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti //
BKŚS, 4, 88.1 anarthānāṃ balīyastvād acireṇaiva durbhagā /
BKŚS, 11, 41.2 uktavān paśyatānarthaṃ doṣo bhūto guṇo 'pi naḥ //
BKŚS, 11, 92.2 yo hi mūlam anarthasya sa tāvat pāyyatām iti //
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
BKŚS, 21, 28.2 teṣāṃ sāhasikaḥ kaścid anarthaṃ cintayed iti //
Daśakumāracarita
DKCar, 1, 3, 9.2 no cenmahānanarthaḥ bhaviṣyati iti krūrataraṃ vākyamabruvan /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 253.1 tadiyamāpatsamantato 'narthānubandhinī //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 109.0 anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttam asmai na rocayet //
DKCar, 2, 8, 110.0 bhavatu bhavitā tāvadanarthaḥ //
Divyāvadāna
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 13, 25.1 yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni //
Divyāv, 13, 26.1 tena naimittikā āhūya pṛṣṭāḥ bhavantaḥ paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni //
Divyāv, 13, 33.1 yathā yathāsau garbho vṛddhiṃ gacchati tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 38.1 sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ //
Divyāv, 13, 40.1 sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 44.1 sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati bhoḥ puruṣa prāptavyametat //
Divyāv, 13, 281.1 niyataṃ mamānartho bhavati //
Divyāv, 19, 185.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 190.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 200.1 rājakule cānarthaṃ kārayāma iti //
Harivaṃśa
HV, 5, 11.2 venaḥ prahasya durbuddhir imam artham anarthavat //
HV, 24, 35.2 dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate //
Kāmasūtra
KāSū, 1, 1, 13.76 arthānarthānubandhasaṃśayavicāraḥ /
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 1, 9.2 artho 'narthapratīghātaḥ prītiśceti vātsyāyanaḥ /
KāSū, 6, 5, 20.1 arthāgamānarthapratīghātayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
KāSū, 6, 5, 23.1 etenārthasaṃśayād anarthapratīkāre viśeṣo vyākhyātaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 30.1 āyatyarthinī tu tam āśritya cānarthaṃ praticikīrṣantī naiva pratigṛhṇīyāt //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 34.1 anartho varjane yeṣāṃ gamane abhyudayastathā /
KāSū, 6, 6, 1.1 arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca //
KāSū, 6, 6, 4.2 anartho 'dharmo dveṣa ityanarthatrivargaḥ /
KāSū, 6, 6, 4.2 anartho 'dharmo dveṣa ityanarthatrivargaḥ /
KāSū, 6, 6, 5.2 tadviparīta evānarthatrivargaḥ //
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 6, 6, 17.2 yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.3 yatrābhigamane niṣphalo vyayo 'nabhigamane ca niṣpratīkāro 'narthaḥ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 18.3 yatrābhigamane niṣphalo vyayo 'nabhigamane ca niṣpratīkāro 'narthaḥ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo vā tataḥ pravarteta //
KāSū, 6, 6, 22.5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ /
KāSū, 6, 6, 22.5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ /
KāSū, 6, 6, 22.5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ /
KāSū, 6, 6, 22.5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ /
KāSū, 6, 6, 23.1 arthasaṃśayam anarthasaṃśayaṃ ca pūrvavad yojayet /
KāSū, 6, 6, 23.3 ity anubandhārthānarthasaṃśayavicārāḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
Kātyāyanasmṛti
KātySmṛ, 1, 690.2 vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ //
Kūrmapurāṇa
KūPur, 2, 25, 21.1 yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ /
Liṅgapurāṇa
LiPur, 1, 98, 97.1 viṣṇurgrahapatiḥ kṛṣṇaḥ samartho 'narthanāśanaḥ /
LiPur, 1, 98, 141.2 artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ //
LiPur, 1, 98, 176.1 akālike tvadharme ca anarthe vārisūdana /
Matsyapurāṇa
MPur, 154, 331.2 yatinā tena kaste'rtho mūrtānarthena kāṅkṣitaḥ //
Nāradasmṛti
NāSmṛ, 2, 8, 6.2 vikretur eva so 'nartho vikrīyāsamprayacchataḥ //
NāSmṛ, 2, 12, 93.1 anarthaśīlāṃ satataṃ tathaivāpriyavādinīm /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 107.2 striyo mūlamanarthānāṃ naināṃ prājñaḥ pariṣvajet //
PABh zu PāśupSūtra, 1, 18, 23.0 atra matir iti buddhir ity anarthāntaram //
PABh zu PāśupSūtra, 2, 4, 2.0 atra rutasya bhayasya drāvaṇāt saṃyojanād rudraḥ tatra rutam abhilāpa ityanarthāntaram //
PABh zu PāśupSūtra, 2, 11, 5.0 atra śaktirviṣaya ity anarthāntaram //
PABh zu PāśupSūtra, 5, 38, 8.0 atra śokaścintetyanarthāntaram //
Saṃvitsiddhi
SaṃSi, 1, 58.2 dvaitānarthabhramābhāvācchāstraṃ nirviṣayaṃ bhavet //
SaṃSi, 1, 100.2 arthānarthāntaratvādivikalpo 'syā na yujyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 9.1 etenāpuṇye puṇyapratyayas tathaivānarthe cārthapratyayo vyākhyātaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 1.2 vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam /
Aṣṭāvakragīta, 13, 5.1 arthānarthau na me sthityā gatyā na śayanena vā /
Aṣṭāvakragīta, 18, 38.2 etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 6.1 anarthopaśamaṃ sākṣādbhaktiyogam adhokṣaje /
BhāgPur, 3, 27, 4.2 dhyāyato viṣayān asya svapne 'narthāgamo yathā //
BhāgPur, 3, 27, 25.1 yathā hy apratibuddhasya prasvāpo bahvanarthabhṛt /
BhāgPur, 4, 14, 10.1 aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt /
BhāgPur, 11, 21, 24.2 āsaktamanaso martyā ātmano 'narthahetuṣu //
Bhāratamañjarī
BhāMañj, 5, 143.1 samastasaṃśayāvāsam anarthāyatanaṃ mahat /
BhāMañj, 7, 339.2 prāpto mūlamanarthānāṃ jahyenaṃ kulakaṇṭakam //
BhāMañj, 13, 359.1 artho 'pyanarthatāṃ yāti bhūbhujāṃ janapīḍanāt /
Garuḍapurāṇa
GarPur, 1, 69, 44.2 na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ //
GarPur, 1, 72, 13.2 so 'narthāya bhavedbhartuḥ kartuḥ kārayitustathā //
GarPur, 1, 88, 21.1 vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /
GarPur, 1, 110, 6.1 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
GarPur, 1, 110, 23.1 anarthā hyartharūṣāśca arthāścānartharūpiṇaḥ /
GarPur, 1, 127, 6.1 himaṃ yathoṣṇamāhanyādanarthaṃ cārthasaṃcayaḥ /
GarPur, 1, 155, 8.2 dharmādharmaṃ sukhaṃ duḥkhaṃ mānānarthaṃ hitāhitam //
GarPur, 1, 166, 1.3 sarvathānarthakathane vighna eva ca kāraṇam //
Hitopadeśa
Hitop, 0, 11.2 ekaikam apy anarthāya kim u yatra catuṣṭayam //
Hitop, 1, 193.10 tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti //
Hitop, 4, 99.23 parasyārtham anarthaṃ vā prakāśayati no mahān //
Mukundamālā
MukMā, 1, 30.1 vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ saṃjīvanaikauṣadham /
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 16.0 yato jaṭharānalaśaktim anapekṣya snehamātrāḥ prayujyamānā anarthāyaiva //
Āryāsaptaśatī
Āsapt, 2, 307.1 niyataiḥ padair niṣevyaṃ skhalite'narthāvahaṃ samāśrayati /
Āsapt, 2, 459.2 kākānām iva śauklyaṃ tad api hi na cirād anarthāya //
Āsapt, 2, 629.2 na vitanute kam anarthaṃ dantini tava yauvanodbhaṭaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
Śukasaptati
Śusa, 4, 1.5 patito brāhmaṇo 'narthe viṣakanyāvivāhane //
Śusa, 6, 11.5 dyūte bhrātṛcatuṣṭayaṃ ca mahiṣīṃ dharmātmajo dattavān prāyaḥ satpuruṣo 'pyanarthasamaye buddhyā parityajyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 87.1 tyaja mūlamanarthasya lobhamenaṃ dvijottama /