Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Garuḍapurāṇa

Arthaśāstra
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
Buddhacarita
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
Mahābhārata
MBh, 2, 5, 39.2 bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ /
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 3, 33, 42.1 ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam /
MBh, 3, 34, 64.1 arthena tu samo'nartho yatra labhyeta nodayaḥ /
MBh, 3, 215, 2.2 te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān /
MBh, 3, 215, 3.1 apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ /
MBh, 3, 225, 26.2 prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt //
MBh, 5, 151, 20.2 so 'yam asmān upaityeva paro 'narthaḥ prayatnataḥ //
MBh, 6, 4, 7.2 anartho rājyarūpeṇa tyajyatām asukhāvahaḥ //
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 12, 168, 51.1 anartho 'pi bhavatyartho daivāt pūrvakṛtena vā /
MBh, 13, 108, 9.1 sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ /
Rāmāyaṇa
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Saundarānanda
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 16, 78.2 na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ //
Bodhicaryāvatāra
BoCA, 3, 14.2 anarthaḥ kasyacinmā bhūn māmālambya kadācana //
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 46.2 tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti //
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
Daśakumāracarita
DKCar, 1, 3, 9.2 no cenmahānanarthaḥ bhaviṣyati iti krūrataraṃ vākyamabruvan /
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
DKCar, 2, 8, 110.0 bhavatu bhavitā tāvadanarthaḥ //
Divyāvadāna
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 38.1 sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ //
Divyāv, 13, 281.1 niyataṃ mamānartho bhavati //
Kāmasūtra
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
KāSū, 6, 5, 34.1 anartho varjane yeṣāṃ gamane abhyudayastathā /
KāSū, 6, 6, 4.2 anartho 'dharmo dveṣa ityanarthatrivargaḥ /
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 6, 6, 17.2 yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 18.3 yatrābhigamane niṣphalo vyayo 'nabhigamane ca niṣpratīkāro 'narthaḥ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 18.3 yatrābhigamane niṣphalo vyayo 'nabhigamane ca niṣpratīkāro 'narthaḥ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 22.5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ /
KāSū, 6, 6, 22.5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ /
KāSū, 6, 6, 22.5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ /
KāSū, 6, 6, 22.5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 690.2 vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ //
Kūrmapurāṇa
KūPur, 2, 25, 21.1 yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ /
Liṅgapurāṇa
LiPur, 1, 98, 141.2 artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ //
Nāradasmṛti
NāSmṛ, 2, 8, 6.2 vikretur eva so 'nartho vikrīyāsamprayacchataḥ //
Garuḍapurāṇa
GarPur, 1, 88, 21.1 vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /