Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 5, 4, 19.0 uddhatāvokṣite dakṣiṇam //
KātyŚS, 5, 4, 25.0 dakṣiṇaṃ pratiprasthātuḥ //
KātyŚS, 5, 4, 34.0 kṛtānukaro 'nyatra dakṣiṇasyām //
KātyŚS, 5, 5, 5.0 mārutīṃ sahājyāṃ pratiprasthātā dakṣiṇasyām //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 19.0 savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati //
KātyŚS, 5, 5, 28.0 samiṣṭayajūṃṣi tūṣṇīṃ dakṣiṇasyām //
KātyŚS, 5, 6, 19.0 āgneyaṃ dakṣiṇāt //
KātyŚS, 5, 8, 15.0 dakṣiṇārdhe kapālopadhānam //
KātyŚS, 5, 10, 16.0 devavac caitenaiva dakṣiṇān āghnānāḥ //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
KātyŚS, 6, 7, 6.0 hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvṛkkau gudamadhyaṃ dakṣiṇā śroṇir iti jauhavāni //
KātyŚS, 6, 7, 7.0 dakṣiṇasakthipūrvanaḍakaṃ gudatṛtīyāṇiṣṭhaṃ savyā śroṇir ity aupabhṛtāni //
KātyŚS, 10, 7, 4.0 pannejanībhir abhiṣiñcati vivṛtya dakṣiṇorum //
KātyŚS, 15, 3, 47.0 abhiṣecanīyadaśapeyayor dakṣiṇottare devayajane //
KātyŚS, 15, 3, 48.0 dakṣiṇam abhiṣecanīyasya //
KātyŚS, 15, 4, 14.0 uttamena caritvā savitā tvety āha yajamānabāhuṃ dakṣiṇaṃ gṛhītvā //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
KātyŚS, 15, 6, 18.0 marutām iti dakṣiṇadhuryaṃ prājati //
KātyŚS, 15, 6, 30.0 rathavāhaṇasya dakṣiṇe 'nte śatamānāv āsajati vṛttau //
KātyŚS, 15, 10, 10.0 avedirdakṣiṇaḥ //
KātyŚS, 15, 10, 17.0 parisruddhomo dakṣiṇe 'gnau //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
KātyŚS, 20, 1, 31.0 dakṣiṇadhuryasamam //
KātyŚS, 20, 2, 9.0 adhvaryuyajamānau dakṣiṇe 'śvakarṇe japato vibhūr mātreti //
KātyŚS, 20, 4, 27.0 vijayamadhyāddhotuḥ prācī dig dakṣiṇā brahmaṇo 'dhvaryoḥ pratīcy udgātur udīcī //