Occurrences

Drāhyāyaṇaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 9.0 vratapakṣayoḥ pūrveṇa dakṣiṇaṃ pakṣam //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 11, 4, 19.0 anubandhyavapāyāṃ hutāyāṃ dakṣiṇe vedyante keśaśmaśrūṇi vāpayet //
DrāhŚS, 12, 1, 16.0 agnyādheye dakṣiṇayā dvārā prapadya cātuṣprāśyaṃ nirvapsyatsu tūṣṇīm upaviśet //
DrāhŚS, 13, 1, 4.0 adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt //
DrāhŚS, 13, 1, 20.0 tasyā havīṃṣi nirvapsyatsu dakṣiṇayā dvārā prapadya paścāt prāṅmukha upaviśet //
DrāhŚS, 13, 4, 7.1 dakṣiṇam adhyadhi kumbhyām āsaktāyāṃ śatātṛṇṇāyāṃ surāśeṣeṣv āsicyamāneṣūpatiṣṭheran /
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
DrāhŚS, 14, 1, 18.0 saṃbādhaścet syād dakṣiṇayāpi dvārā praviśet //
DrāhŚS, 14, 2, 6.1 kāśamaye prastare nihnuvīran dakṣiṇān pāṇīn uttānān kṛtvā savyān nīcaḥ /
DrāhŚS, 14, 2, 10.0 savyā aparāhna uttānāḥ syur dakṣiṇā nyañcaḥ //
DrāhŚS, 14, 3, 4.2 viśvā āśā dakṣiṇasat sarvān devānayāḍiha /
DrāhŚS, 14, 4, 6.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsu dakṣiṇasya pakṣasyāsanno yajuṣopaviśet //
DrāhŚS, 15, 1, 14.0 pūrveṇeti dhānaṃjayyo dakṣiṇasya dvārabāhoḥ purastād yajuṣeti //