Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 4, 2, 1.0 athāto dakṣiṇaḥ pakṣaḥ //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 3, 7.0 dakṣiṇottare sthūṇe nikhāyābhito hotṛṣadanaṃ vīvadham atyādadhāty āsyasaṃmitaṃ kartuḥ //
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
AĀ, 5, 1, 4, 12.0 rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati //
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
AĀ, 5, 2, 2, 1.0 rāthantaro dakṣiṇaḥ pakṣaḥ //
AĀ, 5, 2, 2, 14.0 rāthantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma ekaśataṃ vasiṣṭhaprāsāho bārhata uttaraḥ saptadaśastomo dviśataṃ bharadvājaprāsāhaḥ //
Aitareyabrāhmaṇa
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 2.0 tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 27, 8.1 dakṣiṇam pādam avanenije 'smin rāṣṭra indriyaṃ dadhāmi /
Atharvaprāyaścittāni
AVPr, 1, 3, 5.0 apareṇāhavanīyaṃ dakṣiṇaṃ jānv ācyopaviśati //
AVPr, 3, 2, 18.0 indrāgnyor dhenur dakṣiṇasyām uttaravediśroṇyām avasādayati //
AVPr, 4, 2, 2.0 samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta //
AVPr, 4, 4, 12.0 smṛtāgnihotrī tiraśco darbhān dakṣiṇāgrān kuryāt //
AVPr, 5, 2, 2.0 yadi taṃ na vinded brāhmaṇasya dakṣiṇe pāṇau juhuyāt //
AVPr, 5, 2, 4.0 yadi taṃ na vinded ajāyā dakṣiṇe karṇe juhuyāt //
AVPr, 6, 1, 2.0 havirdhāne cet prapateyātāṃ purā bahiṣpavamānād adhvaryur dakṣiṇam udgṛhṇīyāt //
AVPr, 6, 4, 11.0 pañcadakṣiṇaṃ kratuṃ saṃsthāpayeyur ekadakṣiṇaṃ vā //
AVPr, 6, 4, 11.0 pañcadakṣiṇaṃ kratuṃ saṃsthāpayeyur ekadakṣiṇaṃ vā //
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 49, 1.1 kṛtaṃ me dakṣiṇe haste savye me jaya āhitaḥ /
AVP, 4, 30, 2.1 bhavata dakṣiṇāyā diśa indreṇa rājñā //
AVP, 10, 8, 4.2 savitā mā dakṣiṇata uttarān mā śacīpatiḥ //
AVP, 10, 10, 3.1 sūryasyāvṛtam anvāvarte dakṣiṇām anv āvṛtam /
Atharvaveda (Śaunaka)
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 27, 2.1 dakṣiṇā dig indro 'dhipatis tiraścirājī rakṣitā pitara iṣavaḥ /
AVŚ, 4, 14, 7.2 prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam //
AVŚ, 4, 14, 7.2 prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam //
AVŚ, 4, 20, 4.1 tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat /
AVŚ, 4, 40, 2.1 ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo 'bhidāsanty asmān /
AVŚ, 7, 9, 4.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
AVŚ, 7, 26, 8.2 hastau pṛṇasva bahubhir vasavyair āprayaccha dakṣiṇād ota savyāt //
AVŚ, 7, 50, 8.1 kṛtaṃ me dakṣiṇe haste jayo me savya āhitaḥ /
AVŚ, 9, 3, 26.1 dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 10, 5, 37.1 sūryasyāvṛtam anvāvarte dakṣiṇām anv āvṛtam /
AVŚ, 12, 1, 28.2 padbhyāṃ dakṣiṇasavyābhyāṃ mā vyathiṣmahi bhūmyām //
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 12, 3, 8.1 dakṣiṇāṃ diśam abhi nakṣamāṇau paryāvartethām abhi pātram etat /
AVŚ, 12, 3, 56.1 dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate /
AVŚ, 14, 1, 48.1 yenāgnir asyā bhūmyā hastaṃ jagrāha dakṣiṇam /
AVŚ, 15, 2, 2.1 sa udatiṣṭhat sa dakṣiṇāṃ diśam anuvyacalat /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 4, 2.1 tasmai dakṣiṇāyā diśaḥ /
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 2.1 tasmai dakṣiṇāyā diśo antardeśāccharvam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
AVŚ, 15, 18, 3.0 yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ //
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 4, 56.2 svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 25.1 dakṣiṇaṃ dakṣiṇena savyaṃ savyena copasaṃgṛhṇīyāt //
BaudhDhS, 1, 3, 25.1 dakṣiṇaṃ dakṣiṇena savyaṃ savyena copasaṃgṛhṇīyāt //
BaudhDhS, 1, 6, 2.1 chāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe /
BaudhDhS, 1, 6, 2.1 chāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe /
BaudhDhS, 1, 7, 4.1 mūtrapurīṣe kurvan dakṣiṇe haste gṛhṇāti savya ācamanīyam etat sidhyati sādhūnām //
BaudhDhS, 1, 8, 7.1 dakṣiṇaṃ bāhum uddhṛtya savyam avadhāya śiro 'vadadhyāt //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 15, 13.0 prāṅmukhaś ced dakṣiṇam aṃsam abhiparyāvarteta //
BaudhDhS, 2, 6, 38.2 svādhyāye bhojane caiva dakṣiṇaṃ bāhum uddharet //
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 12, 11.1 punar ācamya dakṣiṇe pādāṅguṣṭhe pāṇī nisrāvayati /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 2, 21.1 dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prasārayati /
BaudhGS, 1, 3, 6.1 dakṣiṇān uttarān uttarān adharān yadi prāgudagagrāḥ //
BaudhGS, 1, 3, 28.1 indrāya svāhā ity upāṃśu dakṣiṇe paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 3, 31.1 somāya svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 2.1 athāsyai dakṣiṇe karṇe japati //
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 2, 1, 6.1 athāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 26.1 athainaṃ dakṣiṇe haste gṛhṇāti /
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 11, 16.1 sa yadi prāṅmukhān dakṣiṇāpavargaḥ /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 4, 3, 5.1 atha ud u tyaṃ jātavedasam iti dakṣiṇam anaḍvāhaṃ yunakti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 9, 10.0 taṃ dakṣiṇeṣāṃ kapālānāṃ pratyūhyāṅgārāṃs teṣv adhipṛṇakti gharmo 'si viśvāyur iti //
BaudhŚS, 1, 10, 5.0 atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 10, 11.0 atha dakṣiṇaṃ puroḍāśaṃ bhasmanābhivāsya vedenābhivāsayati saṃ brahmaṇā pṛcyasva saṃ brahmaṇā pṛcyasveti triḥ //
BaudhŚS, 1, 11, 2.0 ādāyābhimantrayata indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā iti //
BaudhŚS, 1, 11, 34.0 upasādayanty etad idhmābarhir dakṣiṇam idhmam uttaraṃ barhiḥ //
BaudhŚS, 1, 12, 1.0 athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 14, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti //
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 10.0 vaṣaṭkṛte dakṣiṇārdhapūrvārdhe pratimukhaṃ prabāhug juhoti //
BaudhŚS, 1, 16, 11.0 athopastīrya dakṣiṇasya puroḍāśasya pūrvārdhād avadyann āha agnaye 'nubrūhīti //
BaudhŚS, 1, 17, 14.0 athopastīrya dakṣiṇasya puroḍāśasyottarārdhād avadyann āhāgnaye sviṣṭakṛte 'nubrūhīti //
BaudhŚS, 1, 17, 15.0 sakṛd dakṣiṇasya puroḍāśasyottarārdhād avadyati sakṛd dhruvājyāt sakṛd uttarasya puroḍāśasya sakṛcchṛtasya sakṛd dadhnaḥ //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 18, 14.0 atha yatra hotur abhijānāti daivyā adhvaryava upahūtā upahūtā manuṣyā iti tad dakṣiṇaṃ puroḍāśaṃ caturdhā kṛtvā barhiṣadaṃ karoti //
BaudhŚS, 1, 19, 3.0 athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam //
BaudhŚS, 1, 19, 11.0 dakṣiṇena juhūm udgṛhṇāti //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
BaudhŚS, 1, 20, 4.0 tau jaghanena gārhapatyaṃ paścāt prāñcāv upaviśato dakṣiṇa evādhvaryur uttaro hotā //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 1, 21, 12.0 upotthāya yajamāno dakṣiṇena padā viṣṇukramān kramate //
BaudhŚS, 2, 2, 29.0 chandogabrāhmaṇaṃ yathā vai dakṣiṇaḥ pāṇir evaṃ devayajanam //
BaudhŚS, 4, 3, 8.0 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse //
BaudhŚS, 4, 3, 10.0 siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 3, 16.0 dhruvakṣid asi antarikṣaṃ dṛṃheti dakṣiṇam //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
BaudhŚS, 4, 6, 10.0 saṃ yajñapatir āśiṣā iti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 9.0 sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 8, 21, 21.0 tasyai prasiddhaṃ vapayā caritvā dakṣiṇe vedyante keśaśmaśru vapate //
BaudhŚS, 16, 3, 38.0 tad udgātur dakṣiṇa ūrau manthati //
BaudhŚS, 16, 9, 2.0 dakṣiṇasya havirdhānasyādho'dho 'kṣaṃ sarpeyuḥ //
BaudhŚS, 16, 21, 9.0 atha dakṣiṇe vedyante kaṭaparivāre mithunau saṃpravādayataḥ //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
BaudhŚS, 16, 23, 2.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 16, 23, 4.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 18, 9, 33.1 athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti //
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
BaudhŚS, 18, 16, 8.1 atha dakṣiṇaṃ jānv ācyābhisarpati vyāghro vaiyāghre 'dhi viśrayasva diśo mahīḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 2.0 dakṣiṇaḥ pakṣa upariṣṭādbhavaty adhastād uttaraḥ //
BhārGS, 1, 3, 7.0 apareṇāgnim udīcīnakumbāṃ śamyāṃ nidadhāti saṃspṛṣṭe madhyamayā prācīnakumbe dakṣiṇām uttarāṃ ca //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 2.0 athāsya dakṣiṇaṃ karṇam ājapati bhūstvayi dadhāmi bhuvastvayi dadhāmīty uttaram //
BhārGS, 1, 8, 3.0 suvastvayi dadhāmīti dakṣiṇam //
BhārGS, 1, 8, 4.0 api vottarameva dviḥ sakṛd eva dakṣiṇam //
BhārGS, 1, 9, 13.0 athainaṃ dakṣiṇe pāṇāvabhipadyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 17, 3.1 athāsyā dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya hṛdayadeśam abhimṛśati /
BhārGS, 1, 17, 4.1 athāsyā dakṣiṇaṃ karṇam ājapati /
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
BhārGS, 1, 23, 2.1 dakṣiṇārdhe 'gārasyāgnim upasamādhāya sarṣapān phalīkaraṇamiśrān añjalāvadhyupya juhoti /
BhārGS, 1, 24, 2.1 madhyamaṃ palāśapalāśaṃ saṃveṣṭya tenāsya dakṣiṇaṃ karṇam ājapati bhūs tvayi dadhāmīti //
BhārGS, 1, 24, 4.1 suvas tvayi dadhāmīti dakṣiṇam //
BhārGS, 1, 24, 5.1 api vottaram eva dviḥ sakṛd eva dakṣiṇam //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 27, 4.1 kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 2, 3, 2.3 iti dakṣiṇāṃ dvārasthūṇāmucchrayati /
BhārGS, 2, 8, 3.1 dakṣiṇasyāṃ śūlagavam uttarasyāṃ mīḍhuṣīṃ madhye jayantam //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 14, 2.1 brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 22, 1.1 uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti //
BhārGS, 2, 22, 7.1 uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām //
BhārGS, 2, 23, 12.1 savyaṃ pādaṃ pratigṛhya dakṣiṇaṃ pratigṛhṇīyād dakṣiṇaṃ rājā grāmaṇīḥ senānīr vā //
BhārGS, 2, 23, 12.1 savyaṃ pādaṃ pratigṛhya dakṣiṇaṃ pratigṛhṇīyād dakṣiṇaṃ rājā grāmaṇīḥ senānīr vā //
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
BhārGS, 2, 27, 4.1 yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta /
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 11, 4.1 dakṣiṇaḥ pakṣa upariṣṭād bhavaty adhastād uttaraḥ //
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
BhārŚS, 1, 19, 7.0 viṣṇus tvākraṃsteti uttare cakre dakṣiṇaṃ pādam atyādadhāti //
BhārŚS, 1, 24, 5.3 dharmāsīti dakṣiṇam /
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 7, 1, 10.1 yo dakṣiṇāvṛn na taṃ vṛścet /
BhārŚS, 7, 4, 9.2 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse /
BhārŚS, 7, 4, 9.5 siṃhīr asy ādityavaniḥ svāheti dakṣiṇasyāṃ śroṇyām /
BhārŚS, 7, 5, 1.3 dhruvakṣid asīti dakṣiṇam /
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 19, 4.0 tryaṅgāṇi pratyabhighāryopabhṛti tryaṅgāṇāṃ sviṣṭakṛte sakṛt sakṛd avadyati dakṣiṇasya doṣṇaḥ savyāyāḥ śroṇer gudakāṇḍam iti //
BhārŚS, 7, 19, 11.0 atraiva dakṣiṇāṃ śroṇim adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ meda ity anvavadhāya yūṣṇopasicyābhighārayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.5 dakṣiṇā codīcī ca pārśve /
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 3, 9, 21.1 kiṃdevato 'syāṃ dakṣiṇāyāṃ diśy asīti /
BĀU, 4, 2, 2.1 indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 4.2 dakṣiṇā dig dakṣiṇe prāṇāḥ /
BĀU, 4, 2, 4.2 dakṣiṇā dig dakṣiṇe prāṇāḥ /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 4.1 yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ /
BĀU, 6, 2, 16.4 apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti /
BĀU, 6, 4, 25.1 athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ /
Chāndogyopaniṣad
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 13, 2.1 atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ /
ChU, 3, 15, 2.2 sahamānā nāma dakṣiṇā /
ChU, 4, 5, 2.6 dakṣiṇā dik kalā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 9.0 vratapakṣayoḥ pūrveṇa dakṣiṇaṃ pakṣam //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 11, 4, 19.0 anubandhyavapāyāṃ hutāyāṃ dakṣiṇe vedyante keśaśmaśrūṇi vāpayet //
DrāhŚS, 12, 1, 16.0 agnyādheye dakṣiṇayā dvārā prapadya cātuṣprāśyaṃ nirvapsyatsu tūṣṇīm upaviśet //
DrāhŚS, 13, 1, 4.0 adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt //
DrāhŚS, 13, 1, 20.0 tasyā havīṃṣi nirvapsyatsu dakṣiṇayā dvārā prapadya paścāt prāṅmukha upaviśet //
DrāhŚS, 13, 4, 7.1 dakṣiṇam adhyadhi kumbhyām āsaktāyāṃ śatātṛṇṇāyāṃ surāśeṣeṣv āsicyamāneṣūpatiṣṭheran /
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
DrāhŚS, 14, 1, 18.0 saṃbādhaścet syād dakṣiṇayāpi dvārā praviśet //
DrāhŚS, 14, 2, 6.1 kāśamaye prastare nihnuvīran dakṣiṇān pāṇīn uttānān kṛtvā savyān nīcaḥ /
DrāhŚS, 14, 2, 10.0 savyā aparāhna uttānāḥ syur dakṣiṇā nyañcaḥ //
DrāhŚS, 14, 3, 4.2 viśvā āśā dakṣiṇasat sarvān devānayāḍiha /
DrāhŚS, 14, 4, 6.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsu dakṣiṇasya pakṣasyāsanno yajuṣopaviśet //
DrāhŚS, 15, 1, 14.0 pūrveṇeti dhānaṃjayyo dakṣiṇasya dvārabāhoḥ purastād yajuṣeti //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 1, 3, 1.0 agnim upasamādhāya parisamuhya dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
GobhGS, 1, 7, 4.0 atha paścāt prāṅmukho 'vahantum upakramate dakṣiṇottarābhyāṃ pāṇibhyām //
GobhGS, 1, 7, 14.0 dakṣiṇottarāṇy agrāṇi kuryāt //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 2, 3.0 pūrvā mātā lājān ādāya bhrātā vā vadhūm ākrāmayed aśmānaṃ dakṣiṇena prapadena //
GobhGS, 2, 2, 12.0 dakṣiṇena prakramya savyenānukrāmet //
GobhGS, 2, 2, 13.0 mā savyena dakṣiṇam atikrāmeti brūyāt //
GobhGS, 2, 2, 16.0 avasiktāyāḥ savyena pāṇināñjalim upodgṛhya dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭham uttānaṃ gṛhītvaitāḥ ṣaṭ pāṇigrahaṇīyā japati gṛbhṇāmi ta iti //
GobhGS, 2, 2, 16.0 avasiktāyāḥ savyena pāṇināñjalim upodgṛhya dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭham uttānaṃ gṛhītvaitāḥ ṣaṭ pāṇigrahaṇīyā japati gṛbhṇāmi ta iti //
GobhGS, 2, 5, 9.0 dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca //
GobhGS, 2, 6, 3.0 paścāt patir avasthāya dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsau mitrāvaruṇāvityetayarcā //
GobhGS, 2, 6, 3.0 paścāt patir avasthāya dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsau mitrāvaruṇāvityetayarcā //
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 7, 19.0 dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya kumārasya jihvāyāṃ nimārṣṭīyam ājñeti //
GobhGS, 2, 9, 12.0 dakṣiṇena pāṇināpa ādāya dakṣiṇāṃ kapuṣṇikām undaty āpa undantu jīvasa iti //
GobhGS, 2, 9, 12.0 dakṣiṇena pāṇināpa ādāya dakṣiṇāṃ kapuṣṇikām undaty āpa undantu jīvasa iti //
GobhGS, 2, 9, 14.0 oṣadhe trāyasvainam iti sapta darbhapiñjūlīr dakṣiṇāyāṃ kapuṣṇikāyām abhiśiro'grā nidadhāti //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 2, 10, 28.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti //
GobhGS, 2, 10, 28.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti //
GobhGS, 2, 10, 31.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvālabhya prajāpataye tvā paridadāmy asāv iti //
GobhGS, 2, 10, 31.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvālabhya prajāpataye tvā paridadāmy asāv iti //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 3, 7, 10.0 dakṣiṇapaścime antareṇa saṃcaraḥ //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 3, 9, 19.0 samāptāyāṃ saṃviśanti dakṣiṇaiḥ pārśvaiḥ //
GobhGS, 4, 2, 3.0 dakṣiṇapūrve 'ṣṭamadeśe parivārayanti //
GobhGS, 4, 2, 16.0 dakṣiṇārdhe parivṛtasya tisraḥ karṣūḥ khanayet pūrvopakramāḥ //
GobhGS, 4, 2, 24.0 dakṣiṇāgraiḥ kuśaiḥ //
GobhGS, 4, 3, 2.0 savyena pāṇinā darbhapiñjūlīṃ gṛhītvā dakṣiṇāgrāṃ lekhāṃ ullikhed apahatā asurā iti //
GobhGS, 4, 3, 3.0 savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 7, 22.0 varjayet pūrvato 'śvatthaṃ plakṣaṃ dakṣiṇatas tathā nyagrodham aparād deśād uttarāccāpy udumbaram //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
Gopathabrāhmaṇa
GB, 1, 1, 4, 5.0 sa nyavartata sa dakṣiṇāṃ diśam aijata //
GB, 1, 1, 10, 1.0 sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti //
GB, 1, 1, 10, 6.0 dakṣiṇasyāḥ piśācavedam //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
GB, 1, 2, 19, 20.0 ghorā vā eṣā dig dakṣiṇā śāntā itarāḥ //
GB, 1, 3, 10, 8.0 tasya ye purastād aṣṭāv ājyabhāgāḥ sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
GB, 1, 3, 12, 42.0 yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam //
GB, 1, 3, 14, 24.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ //
GB, 1, 3, 18, 5.0 dakṣiṇaṃ pārśvaṃ sāṃsam adhvaryoḥ //
GB, 1, 3, 18, 8.0 dakṣiṇā śroṇirathyāstrī brahmaṇaḥ //
GB, 1, 3, 18, 14.0 dakṣiṇā dor neṣṭuḥ //
GB, 1, 3, 18, 19.0 vaniṣṭhur hṛdayaṃ vṛkkau cāṅgulyāni dakṣiṇo bāhur āgnīdhrasya //
GB, 1, 3, 18, 21.0 dakṣiṇau pādau gṛhapater vratapradasya //
GB, 1, 4, 18, 2.0 tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 5, 3, 28.0 tasyāyam eva dakṣiṇo bāhur abhijit //
GB, 1, 5, 3, 29.0 tasyeme dakṣiṇe trayaḥ prāṇāḥ svarasāmānaḥ //
GB, 1, 5, 4, 7.0 tasyāyam eva dakṣiṇaḥ pāṇir abhiplavaḥ //
GB, 1, 5, 4, 37.0 tasyāyam eva dakṣiṇaḥ karṇo 'bhijit //
GB, 1, 5, 4, 38.0 tasya yad dakṣiṇam akṣṇaḥ śuklaṃ sa prathamaḥ svarasāmā //
GB, 1, 5, 7, 17.0 adakṣiṇāḥ sahasradakṣiṇe pratyatiṣṭhan //
GB, 2, 1, 1, 21.0 trir dakṣiṇārdhyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 13.0 dakṣiṇānuttarānkarotyuttarānadharān yadi prāgudagagrāḥ //
HirGS, 1, 2, 14.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcamudañcamṛjum //
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 3, 14.0 agreṇottaraṃ paridhisaṃdhim aśmānaṃ nidhāya dakṣiṇena pādena //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 6, 1.0 dakṣiṇe karṇe japati //
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 1, 11, 1.2 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam //
HirGS, 1, 11, 1.2 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam //
HirGS, 1, 12, 19.1 tenāsya śūdraḥ śūdrā vā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ //
HirGS, 1, 14, 1.1 bhuktavato dakṣiṇaṃ hastaṃ gṛhṇīyāt //
HirGS, 1, 20, 2.1 tām agreṇa dakṣiṇam aṃsaṃ pratīcīm abhyāvṛtyābhimantrayate /
HirGS, 1, 20, 10.2 dakṣiṇena prakramya savyenānuprakrāma mā savyena dakṣiṇam atikrāmīḥ /
HirGS, 1, 20, 10.2 dakṣiṇena prakramya savyenānuprakrāma mā savyena dakṣiṇam atikrāmīḥ /
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 22, 6.2 dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhāḥ /
HirGS, 1, 27, 2.3 iti dakṣiṇāṃ dvārasthūṇām ucchrayati //
HirGS, 2, 2, 2.12 vṛṣāsīti tasyā dakṣiṇe pāṇau yavamādadhāti //
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
HirGS, 2, 4, 3.1 prakṣālya dakṣiṇaṃ stanamādhāpayati /
HirGS, 2, 4, 18.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāti /
HirGS, 2, 4, 18.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāti /
HirGS, 2, 4, 19.1 āyuṣṭe viśvato dadhad iti dakṣiṇe karṇe japati /
HirGS, 2, 6, 6.2 āpa undantu jīvasa iti dakṣiṇaṃ godānamunatti //
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 3.1 teṣvavācīnapāṇirdakṣiṇāpavargānpiṇḍāndadāti /
HirGS, 2, 12, 10.5 iti prasavyaṃ pariṣicya nyubjapātraṃ pāṇī vyatyasya dakṣiṇam uttaram uttaraṃ ca dakṣiṇam /
HirGS, 2, 12, 10.5 iti prasavyaṃ pariṣicya nyubjapātraṃ pāṇī vyatyasya dakṣiṇam uttaram uttaraṃ ca dakṣiṇam /
HirGS, 2, 17, 9.4 iti dvābhyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśanti //
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 1, 27.0 prastaram upasaṃgṛhya pratidiśaṃ paristṛṇāti dakṣiṇapurastād upakramyāgrair mūlāni chādayan //
JaimGS, 1, 1, 29.0 dakṣiṇottaraḥ sandhiḥ //
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 11, 11.0 āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 19, 33.0 atha dakṣiṇam //
JaimGS, 1, 19, 40.0 dakṣiṇam agre pratimuñcate //
JaimGS, 1, 19, 70.0 atha dakṣiṇaṃ mayi varca ityarghyaṃ pratigṛhṇīyāt //
JaimGS, 1, 20, 12.0 tāṃ brūyād imām erakāṃ dakṣiṇena pādenābhijahīti //
JaimGS, 1, 21, 1.0 athāsyā dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti //
JaimGS, 1, 21, 1.0 athāsyā dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti //
JaimGS, 1, 21, 13.0 dakṣiṇaṃ śūrpapuṭaṃ kāma ityācakṣate //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 6, 4.0 tato dakṣiṇapurastāt tato dakṣiṇapaścāt tata uttarapurastāt tata uttarapaścān madhye vā //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 31, 4.1 atha yad dakṣiṇāyāṃ diśi tat sarvam prastāvenāpnoti //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 4, 24, 12.1 tasyaiṣa ādeśo yo 'yaṃ dakṣiṇe 'kṣann antaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 72, 8.0 dakṣiṇāsīnaḥ pratiharati //
JB, 1, 72, 9.0 dakṣiṇām eva tad diśam ūrjā bhājayati //
JB, 1, 161, 12.0 sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 345, 21.0 stutam anuśaṃsanty etā ṛco 'nubruvanto dakṣiṇān ūrūn upāghnānāḥ //
JB, 2, 297, 16.0 dakṣiṇe tīre dīkṣante //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 3, 5.0 dvir dakṣiṇam anaḍvāhaṃ śākhayā saṃspṛśati sakṛd vāmam //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 8, 7.0 abhiṣavasya kāla āgacchati sa pūrvayā dvārā havirdhānaṃ prapadya viṣṇoḥ pṛṣṭham asīti dakṣiṇaṃ havirdhānam abhimṛśati //
JaimŚS, 8, 9.0 so 'ntareṇa havirdhāne gatvā dakṣiṇasya havirdhānasya paścād akṣam upaviśati //
JaimŚS, 8, 19.0 taṃ pratigṛhya dakṣiṇa ūrau nidhāyoparyakṣaṃ pavitram apahṛtya pavayati //
JaimŚS, 11, 22.0 dakṣiṇaṃ pādam antarvedi māsmad iti savyaṃ bahirvedi //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 24.0 kavyo 'si kavyavāhana iti dakṣiṇaṃ vedyantam //
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 21, 8.0 kāmakāmam āvarta iti dakṣiṇaṃ bāhum anuparyāvartate //
Kauśikasūtra
KauśS, 1, 1, 31.0 dakṣiṇaṃ jānu prabhujya juhoti //
KauśS, 1, 2, 23.0 yatra samāgacchanti tad dakṣiṇottaraṃ kṛṇoti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 17.0 dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 2, 3, 12.0 kumāryā dakṣiṇam ūrum abhimantrayate //
KauśS, 3, 1, 2.0 nāvyāyā dakṣiṇāvarte śāpeṭaṃ nikhanet //
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 2, 18.0 samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati //
KauśS, 3, 3, 2.0 dakṣiṇam uṣṭāraṃ prathamaṃ yunakti //
KauśS, 3, 3, 23.0 rasavato dakṣiṇe śaṣpavato madhyame puroḍāśavata uttare //
KauśS, 3, 7, 12.0 savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati //
KauśS, 4, 2, 2.0 mauñjapraśnena śirasyapihitaḥ savyena titauni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati //
KauśS, 4, 2, 3.0 savyena titaupraśnau dakṣiṇena jyāṃ drughnīm //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 5, 6.0 caturthyā dakṣiṇam iti daṃśma tṛṇaiḥ prakarṣyāhim abhinirasyati //
KauśS, 4, 8, 21.0 paidvaṃ prakarṣya dakṣiṇenāṅguṣṭhena dakṣiṇasyāṃ nastaḥ //
KauśS, 4, 8, 21.0 paidvaṃ prakarṣya dakṣiṇenāṅguṣṭhena dakṣiṇasyāṃ nastaḥ //
KauśS, 4, 9, 4.1 uṣṇenāplāvayati dakṣiṇāt keśastukāt //
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 5, 3, 20.0 savyena dīpaṃ dakṣiṇenodakālābvādāya vāgyatāḥ //
KauśS, 5, 6, 19.0 nir lakṣmyam iti pāpalakṣaṇāyā mukham ukṣatyanvṛcaṃ dakṣiṇāt keśastukāt //
KauśS, 5, 8, 10.0 dakṣiṇe pārśve darbhābhyām adhikṣipatyamuṣmai tvā juṣṭam iti yathādevatam //
KauśS, 5, 9, 4.1 dakṣiṇaḥ kapilalāṭaḥ savyā śroṇir gudaś ca yaḥ /
KauśS, 6, 3, 8.0 dakṣiṇāyāḥ pratīcyā udīcyā dhruvāyā vyadhvāyā ūrdhvāyāḥ //
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
KauśS, 7, 3, 12.0 prapatha iti naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjyotthāpayati //
KauśS, 7, 4, 14.0 dakṣiṇe pāṇāvaśmamaṇḍala udapātra uttarasaṃpātān sthālarūpa ānayati //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 5, 8.0 ehy aśmānam ātiṣṭheti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya //
KauśS, 7, 6, 16.0 apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 5, 21.0 dakṣiṇaṃ paścārdhaṃ yūpenopasicya //
KauśS, 8, 8, 26.0 dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham //
KauśS, 8, 9, 15.1 dakṣiṇam anyad antaram anyat //
KauśS, 9, 3, 2.1 sugārhapatya iti dakṣiṇena gārhapatye samidham ādadhāti //
KauśS, 9, 3, 21.1 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
KauśS, 10, 2, 12.1 dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ ta iti lalāṭe hiraṇyaṃ saṃstabhya japati //
KauśS, 10, 3, 4.0 yedaṃ pūrveti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati //
KauśS, 10, 4, 7.0 dakṣiṇottaram upasthaṃ kurute //
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 1, 47.0 svargaṃ yata iti dakṣiṇaṃ hastaṃ nirmārjayati //
KauśS, 11, 2, 4.0 dakṣiṇe haste juhūm //
KauśS, 11, 2, 11.0 dakṣiṇe pārśve sphyaṃ savya upaveṣam //
KauśS, 11, 2, 23.0 dakṣiṇe dakṣiṇaṃ savye savyam //
KauśS, 11, 2, 23.0 dakṣiṇe dakṣiṇaṃ savye savyam //
KauśS, 11, 2, 27.0 dakṣiṇair dakṣiṇāni savyaiḥ savyāni //
KauśS, 11, 2, 27.0 dakṣiṇair dakṣiṇāni savyaiḥ savyāni //
KauśS, 11, 3, 1.1 yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām //
KauśS, 11, 4, 18.0 prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya //
KauśS, 11, 4, 25.0 grāme dakṣiṇodagdvāraṃ vimitaṃ darbhair āstārayati //
KauśS, 11, 4, 26.0 uttaraṃ jīvasaṃcaro dakṣiṇaṃ pitṛsaṃcaraḥ //
KauśS, 11, 4, 35.0 tasyā dakṣiṇam ardhaṃ brāhmaṇān bhojayati savyaṃ pitṝn //
KauśS, 11, 5, 10.1 kasye mṛjānā iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn āghnānāḥ //
KauśS, 11, 5, 15.1 prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti //
KauśS, 11, 5, 16.1 yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam //
KauśS, 11, 7, 24.0 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
KauśS, 11, 8, 7.0 yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati //
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
KauśS, 11, 8, 16.0 apahatā asurā rakṣāṃsi ye pitṛṣada iti prāgdakṣiṇaṃ pāṃsūn udūhati //
KauśS, 11, 8, 26.0 ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet //
KauśS, 12, 1, 9.1 hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati /
KauśS, 12, 1, 10.1 dakṣiṇe prakṣālite savyaṃ prakarṣati /
KauśS, 13, 24, 3.2 yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 28, 7.0 tathā dakṣiṇārdhe //
KauśS, 14, 2, 9.0 paśāv upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya //
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 18.0 sa dakṣiṇāṃ diśaṃ prājānāt //
KauṣB, 9, 3, 37.0 saṃpreṣitaḥ purarcaḥ prativadanād dakṣiṇasya pādasya prapadena pratyañcaṃ lokam apāsyati //
KauṣB, 9, 3, 41.0 sa prācyaṃ dakṣiṇasya havirdhānasyottaraṃ vartmopaniśrayīta //
KauṣB, 9, 3, 42.0 ayaṃ vai loko dakṣiṇaṃ havirdhānam //
KauṣB, 9, 3, 47.0 tasmāt paridhāya dakṣiṇaṃ bāhum anvāvṛtya vācaṃyamo yathetam pratyetya //
Khādiragṛhyasūtra
KhādGS, 1, 1, 7.0 grīvāyāṃ pratimucya dakṣiṇaṃ bāhumuddhṛtya yajñopavītī bhavati //
KhādGS, 1, 1, 17.0 dakṣiṇena pāṇinā kṛtyamanādeśe //
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 1, 3, 19.1 paścād agner dṛṣatputram ākramayed vadhūṃ dakṣiṇena prapadenemam aśmānam iti //
KhādGS, 1, 3, 31.1 dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt gṛbhṇāmi ta iti ṣaḍbhiḥ //
KhādGS, 1, 4, 15.1 ṛtukāle dakṣiṇena pāṇinopastham ālabhed viṣṇur yoniṃ kalpayatv iti //
KhādGS, 2, 2, 19.0 dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsāviti //
KhādGS, 2, 2, 23.0 snātāṃ saṃveśya dakṣiṇe nāsikāsrotasyāsiñcet pumānagniriti //
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 2, 4, 15.0 dakṣiṇamaṃsamanvavamṛśyānantarhitāṃ nābhimālabhet prāṇānāmiti //
KhādGS, 2, 4, 17.0 dakṣiṇamaṃsaṃ prajāpataye tveti //
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
KhādGS, 3, 2, 5.0 dakṣiṇapaścime antareṇāgniṃ ca saṃcaraḥ //
KhādGS, 3, 3, 24.0 samāptāyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśeyus tristrirabhyātmamāvṛtya //
KhādGS, 3, 5, 2.0 dakṣiṇapūrvabhāge parivārya tatrottarārdhe mathitvāgniṃ praṇayet //
KhādGS, 3, 5, 10.0 paścādagneḥ svastaraṃ dakṣiṇāgraistṛṇairdakṣiṇāpravaṇamāstīrya bṛsīm upari nidadhyāt //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
KhādGS, 4, 4, 13.0 dakṣiṇaṃ dakṣiṇamiti //
KhādGS, 4, 4, 13.0 dakṣiṇaṃ dakṣiṇamiti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 5, 4, 19.0 uddhatāvokṣite dakṣiṇam //
KātyŚS, 5, 4, 25.0 dakṣiṇaṃ pratiprasthātuḥ //
KātyŚS, 5, 4, 34.0 kṛtānukaro 'nyatra dakṣiṇasyām //
KātyŚS, 5, 5, 5.0 mārutīṃ sahājyāṃ pratiprasthātā dakṣiṇasyām //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 19.0 savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati //
KātyŚS, 5, 5, 28.0 samiṣṭayajūṃṣi tūṣṇīṃ dakṣiṇasyām //
KātyŚS, 5, 6, 19.0 āgneyaṃ dakṣiṇāt //
KātyŚS, 5, 8, 15.0 dakṣiṇārdhe kapālopadhānam //
KātyŚS, 5, 10, 16.0 devavac caitenaiva dakṣiṇān āghnānāḥ //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
KātyŚS, 6, 7, 6.0 hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvṛkkau gudamadhyaṃ dakṣiṇā śroṇir iti jauhavāni //
KātyŚS, 6, 7, 7.0 dakṣiṇasakthipūrvanaḍakaṃ gudatṛtīyāṇiṣṭhaṃ savyā śroṇir ity aupabhṛtāni //
KātyŚS, 10, 7, 4.0 pannejanībhir abhiṣiñcati vivṛtya dakṣiṇorum //
KātyŚS, 15, 3, 47.0 abhiṣecanīyadaśapeyayor dakṣiṇottare devayajane //
KātyŚS, 15, 3, 48.0 dakṣiṇam abhiṣecanīyasya //
KātyŚS, 15, 4, 14.0 uttamena caritvā savitā tvety āha yajamānabāhuṃ dakṣiṇaṃ gṛhītvā //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
KātyŚS, 15, 6, 18.0 marutām iti dakṣiṇadhuryaṃ prājati //
KātyŚS, 15, 6, 30.0 rathavāhaṇasya dakṣiṇe 'nte śatamānāv āsajati vṛttau //
KātyŚS, 15, 10, 10.0 avedirdakṣiṇaḥ //
KātyŚS, 15, 10, 17.0 parisruddhomo dakṣiṇe 'gnau //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
KātyŚS, 20, 1, 31.0 dakṣiṇadhuryasamam //
KātyŚS, 20, 2, 9.0 adhvaryuyajamānau dakṣiṇe 'śvakarṇe japato vibhūr mātreti //
KātyŚS, 20, 4, 27.0 vijayamadhyāddhotuḥ prācī dig dakṣiṇā brahmaṇo 'dhvaryoḥ pratīcy udgātur udīcī //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 19, 3.0 brahmacaryānte gandharve devakule vā dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 45, 7.1 nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante /
KāṭhGS, 54, 12.0 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
KāṭhGS, 65, 5.0 teṣv agnīn vihṛtyāvokṣya karṣūr dakṣiṇāgrān darbhān āstīrya //
Kāṭhakasaṃhitā
KS, 8, 12, 18.0 yo dakṣiṇo brahmavarcasāyaivaiṣa mathyate //
KS, 9, 11, 15.0 dakṣiṇaṃ hastam anu devān asṛjata //
KS, 9, 11, 19.0 tasmād dakṣiṇo 'rdha ātmano vīryāvattaraḥ //
KS, 10, 10, 29.0 yat sā vindeta tato dakṣiṇā //
KS, 10, 10, 37.0 yat sā vindeta tato dakṣiṇā //
KS, 12, 11, 21.0 yad dakṣiṇe 'gnau juhoti //
KS, 15, 9, 34.0 dakṣiṇo rathavāhanavāho dakṣiṇā //
KS, 19, 11, 58.0 tasmād dakṣiṇo 'rdha ātmano vīryāvattaraḥ //
KS, 20, 9, 39.0 tasmād dakṣiṇo 'rdho manasvitaraḥ //
KS, 20, 10, 52.0 vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin //
KS, 20, 11, 15.0 virāḍ asi dakṣiṇā dig iti tasmād eṣā diśāṃ virājati //
KS, 20, 11, 33.0 tasmād dakṣiṇāvṛto māsāḥ //
KS, 20, 12, 8.0 tasmād dakṣiṇena hastena puruṣo 'nnam atti //
KS, 20, 12, 9.0 yat saptadaśavatīṃ dakṣiṇata upadadhāti tasmād dakṣiṇaṃ pakṣaṃ vayāṃsy anupariplavante //
KS, 21, 7, 13.0 yady abhicaret triḥ punar apariṣiñcan parītya yā dakṣiṇā śroṇis tasyāṃ prakṣiṇīyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ /
MS, 1, 1, 12, 1.5 indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍitaḥ /
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 2, 9, 9.2 hastau pṛṇasva bahubhir vasavyair ā prayaccha dakṣiṇād ota savyāt //
MS, 1, 4, 2, 11.0 dakṣiṇayā diśā māsāḥ pitaro mārjayantām //
MS, 1, 4, 12, 46.0 yā somasyājyabhāgasya sā dakṣiṇārdhe hotavyā //
MS, 1, 4, 12, 47.0 tato yā dakṣiṇā sā pitṛdevatyā //
MS, 1, 5, 4, 10.6 dakṣiṇā dig indro devatā /
MS, 1, 5, 13, 13.0 agniṣṭhasya dakṣiṇo yuktaḥ syāt //
MS, 1, 9, 3, 20.0 dakṣiṇena hastena devān asṛjata savyenāsurān //
MS, 1, 10, 13, 21.0 yeyaṃ dakṣiṇā vedir yā ādyāḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 25.0 tad yeyaṃ dakṣiṇā vedis tayemam avindan //
MS, 1, 10, 17, 50.0 na dakṣiṇā //
MS, 1, 10, 18, 21.0 dakṣiṇato devebhyā upavyayate //
MS, 2, 1, 8, 6.0 yadā havīṃṣy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyuḥ //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 6, 13, 40.0 dakṣiṇo rathavāhanavāho dakṣiṇā //
MS, 2, 8, 3, 2.2 virāḍ asi dakṣiṇā dik /
MS, 2, 8, 9, 12.0 dakṣiṇā dik //
MS, 2, 9, 9, 18.2 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.7 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.12 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 13, 21, 9.0 dakṣiṇā dik //
MS, 3, 2, 10, 7.0 tasmād dakṣiṇena hastenānnam adyate //
MS, 3, 2, 10, 8.0 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ //
MS, 3, 2, 10, 9.0 tasmād dakṣiṇam ardhaṃ vayāṃsy anuparyāvartante //
Mānavagṛhyasūtra
MānGS, 1, 10, 3.1 udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti //
MānGS, 1, 10, 3.1 udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti //
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 10, 16.4 iti dakṣiṇābhyāṃ padbhyām aśmānam āsthāpayati //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 13, 2.1 yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 21, 4.1 oṣadhe trāyasvainam iti dakṣiṇasmin keśānte darbhamantardadhāti //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 12.4 iti dakṣiṇena pādenāśmānam āsthāpayati //
MānGS, 2, 2, 6.0 udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti //
MānGS, 2, 2, 6.0 udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 2, 14.0 athājyabhāgau juhotyāgneyamuttarārdhe saumyaṃ dakṣiṇārdhe samāvanakṣṇau //
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 9.0 dāsano dakṣiṇān avagṛhāṇa //
PB, 5, 1, 13.0 dakṣiṇato bṛhat kāryaṃ dakṣiṇo vā ardha ātmano vīryavattaraḥ //
PB, 5, 6, 2.0 adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 8, 7, 10.0 dakṣiṇān ūrūn abhiṣiñcanti dakṣiṇato hi retaḥ sicyate //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 12, 10, 12.0 dakṣiṇa ūrāv udgātur agniṃ manthanti dakṣiṇato hi retaḥ sicyate //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 10.0 savyaṃ pādaṃ prakṣālya dakṣiṇaṃ prakṣālayati //
PārGS, 1, 3, 11.0 brāhmaṇaśceddakṣiṇaṃ prathamam //
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
PārGS, 1, 5, 2.1 paścād agnes tejanīṃ kaṭaṃ vā dakṣiṇapādena pravṛtyopaviśati //
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 11, 9.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 1, 13, 1.1 sā yadi garbhaṃ na dadhīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya caturthe 'hani snātāyāṃ niśāyām udapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati /
PārGS, 1, 16, 6.1 nābhyāṃ dakṣiṇe vā karṇe japati agnir āyuṣmānt sa vanaspatibhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 12.0 vyāneti dakṣiṇaḥ //
PārGS, 1, 16, 20.0 athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti //
PārGS, 1, 18, 4.1 gavāṃ tvā hiṃkāreṇeti ca trir dakṣiṇe 'sya karṇe japati /
PārGS, 2, 1, 9.1 tata ādāya dakṣiṇaṃ godānamundati /
PārGS, 2, 2, 16.1 athāsya dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 2, 2, 17.0 athāsya dakṣiṇaṃ hastaṃ gṛhītvāha ko nāmāsīti //
PārGS, 3, 2, 13.0 syonā pṛthivi no bhaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti //
PārGS, 3, 4, 11.1 dakṣiṇe saṃdhāvabhimṛśati /
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 14, 3.0 rathantaramasīti dakṣiṇam //
PārGS, 3, 14, 7.0 namo māṇicarāyeti dakṣiṇaṃ dhuryaṃ prājati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 5, 8.2 tāṃ mudrāṃ dakṣiṇena pāṇinā dhārayet /
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 8.8 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ /
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ /
TS, 1, 1, 11, 2.1 dakṣiṇo yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 6, 5, 1.5 prācyāṃ diśi devā ṛtvijo mārjayantāṃ dakṣiṇāyām //
TS, 1, 8, 20, 7.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 5, 2, 1, 3.4 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ /
TS, 5, 2, 7, 31.1 dakṣiṇāṃ kārṣmaryamayīm //
TS, 5, 3, 1, 44.1 pañca dakṣiṇāyāṃ śroṇyām upadadhāti pañcottarasyām //
TS, 5, 3, 1, 46.1 basto vaya iti dakṣiṇe 'ṃsa upadadhāti //
TS, 5, 3, 1, 49.1 vyāghro vaya iti dakṣiṇe pakṣa upadadhāti //
TS, 5, 3, 2, 37.1 tasmād dakṣiṇāvṛto māṣāḥ //
TS, 5, 3, 3, 17.1 tasmād dakṣiṇenānnam adyate //
TS, 5, 3, 3, 32.1 tasmād dakṣiṇenānnam adyate //
TS, 5, 3, 3, 47.1 tasmād dakṣiṇenānnam adyate //
TS, 5, 3, 3, 60.1 tasmād dakṣiṇo 'rdho brahmavarcasitaraḥ //
TS, 5, 3, 4, 16.1 tasmād dakṣiṇenānnam adyate //
TS, 5, 3, 4, 42.1 tasmād dakṣiṇenānnam adyate //
TS, 5, 3, 4, 62.1 tasmād dakṣiṇāvṛto māsāḥ //
TS, 5, 3, 4, 66.1 tasmād dakṣiṇenānnam adyate //
TS, 5, 3, 5, 8.1 tasmād dakṣiṇo 'rdho brahmavarcasitaraḥ //
TS, 5, 5, 8, 22.0 dakṣiṇayā tvā diśā sādayāmi //
TS, 6, 1, 1, 55.0 dakṣiṇam pūrvam āṅkte //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 11, 3.0 indrasyorum āviśa dakṣiṇam ity āha //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 2, 9, 29.0 āśīrpadayarcā dakṣiṇasya havirdhānasya methīṃ nihanti //
TS, 6, 2, 10, 63.0 yajamānaloke vai dakṣiṇāni chadīṃṣi bhrātṛvyaloka uttarāṇi //
TS, 6, 2, 10, 64.0 dakṣiṇāny uttarāṇi karoti //
TS, 6, 4, 9, 44.0 dakṣiṇasya havirdhānasyottarasyāṃ vartanyāṃ sādayati //
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
Taittirīyopaniṣad
TU, 2, 1, 3.11 ayaṃ dakṣiṇaḥ pakṣaḥ /
TU, 2, 2, 1.21 vyāno dakṣiṇaḥ pakṣaḥ /
TU, 2, 3, 1.11 ṛgdakṣiṇaḥ pakṣaḥ /
TU, 2, 4, 1.9 ṛtaṃ dakṣiṇaḥ pakṣaḥ /
TU, 2, 5, 1.11 modo dakṣiṇaḥ pakṣaḥ /
Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 5, 1, 1.7 tasyai khāṇḍavo dakṣiṇārdha āsīt /
TĀ, 5, 1, 2.8 dakṣiṇād iṣavaḥ /
TĀ, 5, 8, 1.1 viśvā āśā dakṣiṇasad ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 2.0 praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gṛhītvauṣadhivanaspatigandharvāpsarasaścaiva tṛpyantām ity uttarasyāṃ vedyāṃ tarpayati //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 5, 5.0 snātvācāntaṃ puṇyāhaṃ vācayitvā bhuktavantam āsayati dakṣiṇe kumāram //
VaikhGS, 2, 5, 7.0 ātiṣṭheti vāyavyām aśma pādāṅguṣṭhena dakṣiṇena sparśayati //
VaikhGS, 2, 6, 2.0 āyuṣ ṭe viśvata iti dakṣiṇapāṇiṃ gṛhītvoddharati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 5.0 sarvaṃ dakṣiṇe pitṛbhyo jñātivargapatnyantebhyaḥ //
VaikhGS, 3, 9, 14.0 lakṣmīvaṭaśuṅgasahadevīnām anyatamam abhiṣūya prakṣipeddakṣiṇe nāsāpuṭe putrakāmāyā vāme strīkāmāyāḥ //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 21, 11.0 tasya dakṣiṇe rohiṇīgaṇaṃ vāme cānāvṛṣṭigaṇamarcayati //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 17, 5.0 hṛdayajihvāvakṣāṃsi tanima matasnū savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam ity ekādaśa daivatāni //
VaikhŚS, 10, 17, 6.0 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni //
Vaitānasūtra
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 2, 3, 24.1 dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi /
VaitS, 2, 4, 18.1 dakṣiṇam agnim upaviśati //
VaitS, 2, 4, 19.1 purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti //
VaitS, 2, 5, 19.1 yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti /
VaitS, 2, 5, 20.1 dakṣiṇahastapuroḍāśāḥ pradakṣiṇam //
VaitS, 2, 5, 22.1 dakṣiṇāvṛta āvrajanti //
VaitS, 3, 5, 10.1 dakṣiṇahavirdhānasya vartmābhihomam idaṃ viṣṇur iti /
Vasiṣṭhadharmasūtra
VasDhS, 4, 14.1 pitṝṇāṃ vā eṣā dig yā dakṣiṇā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 4, 27.2 indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
VSM, 14, 13.2 virāḍ asi dakṣiṇā dik /
Vārāhagṛhyasūtra
VārGS, 1, 7.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārGS, 1, 7.5 ūrjasvatīti dakṣiṇām /
VārGS, 1, 9.0 parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti //
VārGS, 2, 2.1 reto mūtramiti cyāvanībhyāṃ dakṣiṇaṃ kukṣim abhimṛśet /
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 2, 4.3 svas tvayi dadhānīti dakṣiṇe /
VārGS, 2, 9.3 dakṣiṇaṃ pūrvaṃ savyaṃ paścāt //
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 9.0 dakṣiṇasmin keśānte darbham ūrdhvāgraṃ nidadhāti //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 25.1 prabhujya dakṣiṇaṃ jānuṃ pāṇī saṃdhāya darbhahastāv oṃ ity uktvā vyāhṛtīḥ sāvitrīṃ cānubrūyāt /
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 6.1 athāsyā dakṣiṇaṃ kukṣim abhimṛśet /
VārGS, 17, 17.3 dakṣiṇasyām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 45.1 dakṣiṇena dakṣiṇātikrāmet savyenodaṅ //
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 1, 1, 54.1 yājyāvat svāhavanīyapradhāneṣv oṃkāre ca dakṣiṇātikramaṇam //
VārŚS, 1, 1, 3, 16.1 dakṣiṇāgnau yajamāno mantrāntam odanaṃ paktvā dakṣiṇasyāṃ vediśroṇyām āsādyābhimṛśet /
VārŚS, 1, 1, 4, 11.1 dakṣiṇāgnikā homā ubhayatra //
VārŚS, 1, 2, 3, 1.1 amāvāsyāyām aparāhṇe piṇḍapitṛyajñāya prāgdakṣiṇaikolmukaṃ praṇayet /
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 3, 5.1 ekapavitram antardhāyāgniṣṭhād adhi caruṇā vrīhīn nirvapati pūrayitvā nimṛjya kṛṣṇājine 'dhyavahanti prāgdakṣiṇamukhā parāpāvam //
VārŚS, 1, 2, 3, 12.4 agnaye kavyavāhanāya svadhā nama iti dakṣiṇāṃ dakṣiṇām //
VārŚS, 1, 2, 3, 12.4 agnaye kavyavāhanāya svadhā nama iti dakṣiṇāṃ dakṣiṇām //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 3, 1, 5.3 dharmāsīti madhyamād dakṣiṇam /
VārŚS, 1, 3, 1, 5.5 paricid asīti dakṣiṇārdhāt pūrvam /
VārŚS, 1, 3, 1, 44.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārŚS, 1, 3, 2, 11.1 uttarata āhavanīyasya dakṣiṇam idhmam uttaraṃ barhiḥ //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 17.1 vidhṛtyoḥ prastaraṃ sādayati dakṣiṇārdhe barhiṣaḥ vasūnāṃ rudrāṇām iti //
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 3, 4, 10.1 antarvedi dakṣiṇaḥ pādo bhavaty avaghra iva savyaḥ //
VārŚS, 1, 3, 4, 27.1 jyotiṣmatyājyabhāgau yajaty āgneyam uttarārdhe saumyaṃ dakṣiṇārdhe 'greṇāghārasaṃbhedam atikrāmam //
VārŚS, 1, 3, 5, 4.1 āgneyasya dakṣiṇārdhād avadāya pūrvārdhād aṇuṃ dīrghaṃ yajamānabhāgam avadyati //
VārŚS, 1, 3, 6, 5.1 juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram //
VārŚS, 1, 3, 7, 2.1 gārhapatye patnīḥ saṃyājayanty aparo hotā dakṣiṇo 'dhvaryur uttara āgnīdhraḥ paścārdhe hotuḥ patnī //
VārŚS, 1, 3, 7, 4.1 uttarārdhe somaṃ yajati dakṣiṇārdhe tvaṣṭāram //
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 1, 6, 7, 1.1 hṛdayasya jihvāyāḥ kroḍasya savyasya kapilalāṭasya pārśvayor yakno vṛkkayor dakṣiṇasyāḥ śroṇyāḥ gudatṛtīyam iti dvir dvir avadāya juhvām avadyati //
VārŚS, 1, 6, 7, 4.1 dakṣiṇasya kapilalāṭasya pūrvārdhān madhyamaṃ gudatṛtīyaṃ savyāyāḥ śroṇyā jaghanārdhāt sakṛt sakṛd upabhṛti sviṣṭakṛte //
VārŚS, 1, 7, 2, 6.0 vedī kuruta uttarām adhvaryur dakṣiṇāṃ pratiprasthātā //
VārŚS, 1, 7, 2, 21.0 uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti //
VārŚS, 1, 7, 2, 21.0 uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti //
VārŚS, 1, 7, 2, 27.0 uttarasminn agnau saṃmṛṣṭe 'saṃmṛṣṭe dakṣiṇasmin pratiprasthātā patnīṃ pṛcchati katibhir mithunam acara iti //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 1, 7, 4, 15.1 dakṣiṇārdhe gārhapatyasya puroḍāśaṃ śrapayaty uttarārdhe tryambakān //
VārŚS, 1, 7, 4, 34.1 upabhṛd dhruve dakṣiṇe //
VārŚS, 1, 7, 4, 44.1 dakṣiṇāmukho dakṣiṇārdhe juhoti //
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā //
VārŚS, 2, 1, 5, 5.1 etena dharmeṇa dakṣiṇāvarto dakṣiṇasmāt pakṣād uttaram uttarasyāḥ śroṇyā dakṣiṇam aṃsaṃ dakṣiṇasyā uttaram //
VārŚS, 2, 1, 5, 5.1 etena dharmeṇa dakṣiṇāvarto dakṣiṇasmāt pakṣād uttaram uttarasyāḥ śroṇyā dakṣiṇam aṃsaṃ dakṣiṇasyā uttaram //
VārŚS, 2, 1, 5, 5.1 etena dharmeṇa dakṣiṇāvarto dakṣiṇasmāt pakṣād uttaram uttarasyāḥ śroṇyā dakṣiṇam aṃsaṃ dakṣiṇasyā uttaram //
VārŚS, 2, 1, 5, 5.1 etena dharmeṇa dakṣiṇāvarto dakṣiṇasmāt pakṣād uttaram uttarasyāḥ śroṇyā dakṣiṇam aṃsaṃ dakṣiṇasyā uttaram //
VārŚS, 2, 1, 6, 4.0 dakṣiṇāvṛdbhir dakṣiṇaṃ puccham upadadhāti savyāvṛdbhir uttaram ṛjulekhābhir doṣam //
VārŚS, 2, 1, 6, 4.0 dakṣiṇāvṛdbhir dakṣiṇaṃ puccham upadadhāti savyāvṛdbhir uttaram ṛjulekhābhir doṣam //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 11.1 vātasya jūtim iti pūrvārdhe 'śvaśira uttarābhis tisṛbhir yathāsamāmnātam itarāṇi paścārdhe gośiro dakṣiṇārdhe 'viśira uttarārdhe bastaśiraḥ //
VārŚS, 2, 2, 3, 13.1 āgneyapāvamānyāṃ gāyatraṃ gāyati śirasi rathantaraṃ dakṣiṇasmin pakṣe /
VārŚS, 2, 2, 3, 13.3 vāmadevyaṃ dakṣiṇasyāṃ śroṇyām /
VārŚS, 2, 2, 4, 19.1 taṃ dakṣiṇāyāḥ kāle yajamāno 'nudiśati //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 3, 1, 1, 4.0 kṛte vare dakṣiṇasya havirdhānasya paścādakṣam upayāmebhyaḥ kharaṃ karoti //
VārŚS, 3, 2, 5, 20.2 abhi tvā śūra nonuma iti dakṣiṇārdhe /
VārŚS, 3, 2, 5, 36.1 pariśrayati mithunacāribhyāṃ dakṣiṇāparāṃ prati vediśroṇiṃ bahirvedi //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 6, 9.0 dakṣiṇam agniṣṭhāt parilikhyottaraṃ parilikhati //
VārŚS, 3, 2, 6, 11.0 udagapavargā yūpā dakṣiṇāpavargāḥ paśavaḥ //
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 2, 7, 46.1 yas te rasa iti dakṣiṇasmin surāgrahān //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 2, 7, 78.1 kumbhīṃ śatātṛṇṇām adhy adhi dakṣiṇam agniṃ kṛtvā tasyāṃ surāṃ vikṣārayati hiraṇyam antardhāya //
VārŚS, 3, 3, 2, 32.0 pañcāśatā dakṣiṇam akṣy āṅkta ekapañcāśatā vāmam //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 3, 9.1 mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam //
VārŚS, 3, 3, 4, 36.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
VārŚS, 3, 4, 5, 20.1 tayor dvitīyas taṃ bhaumaṃ dakṣiṇārdhe //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 33.0 mauñjī mekhalā trivṛd brāhmaṇasya śaktiviṣaye dakṣiṇāvṛttānām //
ĀpDhS, 1, 5, 16.0 dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim //
ĀpDhS, 1, 5, 21.0 dakṣiṇena pāṇinā dakṣiṇaṃ pādam adhastād abhy adhimṛśya sakuṣṭhikam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 5, 21.0 dakṣiṇena pāṇinā dakṣiṇaṃ pādam adhastād abhy adhimṛśya sakuṣṭhikam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 6, 24.0 ekādhyāyī dakṣiṇaṃ bāhuṃ praty upasīdet //
ĀpDhS, 1, 16, 7.0 dakṣiṇena pāṇinā savyaṃ prokṣya pādau śiraś cendriyāṇy upaspṛśec cakṣuṣī nāsike śrotre ca //
ĀpDhS, 1, 25, 1.1 gurutalpagāmī savṛṣaṇaṃ śiśnaṃ parivāsyāñjalāv ādhāya dakṣiṇāṃ diśam anāvṛttiṃ vrajet //
ĀpDhS, 1, 31, 2.1 ārāc cāvasathān mūtrapurīṣe kuryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ vā //
ĀpDhS, 1, 31, 2.1 ārāc cāvasathān mūtrapurīṣe kuryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ vā //
ĀpDhS, 2, 25, 5.0 dakṣiṇena puraṃ sabhā dakṣiṇodagdvārā yathobhayaṃ saṃdṛśyeta bahir antaraṃ ceti //
Āpastambagṛhyasūtra
ĀpGS, 1, 10.1 dakṣiṇato 'pavargaḥ //
ĀpGS, 1, 14.1 dakṣiṇāgraiḥ pitryeṣu //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 4, 8.1 uttareṇa yajuṣā tasyāḥ śirasi darbheṇḍvaṃ nidhāya tasminn uttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇam uttarayāntardhāyottarābhiḥ pañcabhiḥ snāpayitvottarayāhatena vāsasācchādyottarayā yoktreṇa saṃnahyati //
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 4, 11.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ gṛhṇīyāt //
ĀpGS, 4, 11.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ gṛhṇīyāt //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 5, 22.1 vāhāv uttarābhyāṃ yunakti dakṣiṇam agre //
ĀpGS, 5, 24.1 sūtre vartmanor vyavastṛṇāty uttarayā nīlaṃ dakṣiṇasyāṃ lohitam uttarasyām //
ĀpGS, 6, 7.1 vāhāv uttarābhyāṃ vimuñcati dakṣiṇam agre //
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
ĀpGS, 11, 18.1 yaṃ kāmayeta nāyam āchidyeteti tam uttarayā dakṣiṇe haste gṛhṇīyāt //
ĀpGS, 12, 10.1 pariṣecanāntaṃ kṛtvā tābhir eva dakṣiṇe karṇa ābadhnītaitābhiḥ savye //
ĀpGS, 13, 5.1 uttarayābhimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayacchet savyaṃ śūdrāya //
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
ĀpGS, 15, 1.0 jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyām abhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ //
ĀpGS, 15, 5.0 uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam //
ĀpGS, 15, 12.0 pravāsādetya putrasyottarābhyāmabhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇa uttarānmantrān japet //
ĀpGS, 17, 3.1 kᄆptam uttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūn udupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇām avadadhāti //
ĀpGS, 17, 8.1 tasmād dakṣiṇam udadhānāyatanaṃ bhavati //
ĀpGS, 19, 9.1 uttareṇa yajuṣā pratyavaruhyottarair dakṣiṇaiḥ pārśvaiḥ navasvastare saṃviśanti //
ĀpGS, 20, 1.1 uttarayā dakṣiṇasyām īśānam āvāhayati //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
ĀpGS, 23, 1.1 dakṣiṇena phalīkaraṇamuṣṭim uttarayā hutvā gatvottarāṃ japet //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
ĀpŚS, 6, 18, 3.2 dakṣiṇā dig indro devatendraṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 28, 7.1 dakṣiṇo yukto bhavati savyo 'yuktaḥ /
ĀpŚS, 6, 28, 7.2 api vāgniṣṭhasya dakṣiṇo yuktaḥ savyasya yoktraṃ parihṛtam /
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
ĀpŚS, 7, 22, 6.2 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni /
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 13, 23, 16.0 anūbandhyāvapāyāṃ hutāyāṃ dakṣiṇe vedyante yajamānaḥ keśaśmaśru vāpayate //
ĀpŚS, 16, 13, 6.1 mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 17, 12.1 aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati //
ĀpŚS, 16, 19, 7.1 dakṣiṇāt pakṣād uttaram /
ĀpŚS, 16, 19, 7.2 uttarasmād dakṣiṇam /
ĀpŚS, 16, 19, 7.3 dakṣiṇāyai śroṇer uttaram aṃsam /
ĀpŚS, 16, 19, 7.4 uttarāyai dakṣiṇam /
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 27, 2.1 ṛce tveti dakṣiṇe 'kṣikaṭe /
ĀpŚS, 16, 27, 4.1 bhāse tveti dakṣiṇasyāṃ nāsikāyām /
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
ĀpŚS, 16, 28, 4.5 gāyatrī chanda iti pañcottarato dakṣiṇāḥ //
ĀpŚS, 16, 34, 2.1 yā dakṣiṇāvṛtas tā dakṣiṇata upadadhyāt /
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 18, 1, 11.1 kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 18, 3, 13.1 teṣāṃ dakṣiṇo yajuryuktaḥ //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 7, 8.1 tāni dakṣiṇasyāṃ vediśroṇyāṃ vimāthīkṛtya bhakṣayanti //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 14, 6.1 pañcāśatā dakṣiṇam akṣi /
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 15, 6.1 tam ārohan yajamāno 'veṣṭā dandaśūkā iti dakṣiṇena padā sīsaṃ paṇḍakāya pratyasyati /
ĀpŚS, 18, 18, 1.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
ĀpŚS, 18, 22, 6.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
ĀpŚS, 19, 3, 8.1 dakṣiṇe 'gnau śatātṛṇṇāṃ sthālīṃ prabaddhāṃ dhārayati //
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo vā nādriyeta dakṣiṇam agniṃ praṇayitum //
ĀpŚS, 19, 8, 8.2 dakṣiṇe 'gnau surāgrahā ity ālekhanaḥ //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 19, 11.1 tatra dakṣiṇam ardhaṃ vedyā uddhatya tad evārdhena barhiṣaḥ stṛṇīyāt /
ĀpŚS, 19, 22, 2.1 pracaraṇakāle dakṣiṇārdhāt prathamāṃ devatāṃ yajet /
ĀpŚS, 19, 24, 3.0 yat khādira ājyaṃ tad agreṇāhavanīyaṃ paryāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ sādayati //
ĀpŚS, 19, 24, 5.0 athāsya brahmā dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 11.0 agnir āyuṣmān ity anuvākaśeṣeṇāsyādhvaryur dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 10, 1.2 dakṣiṇāṃ brahmaṇe /
ĀpŚS, 20, 16, 1.0 yuñjanti bradhnam iti dakṣiṇasyāṃ yugadhury etam aśvaṃ yunakti //
ĀpŚS, 20, 17, 13.1 tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti //
ĀpŚS, 20, 17, 13.1 tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti //
ĀpŚS, 20, 17, 14.1 savyān udgrathya dakṣiṇān prasrasya savyān ūrūn āghnānā anabhidhūnvatyas triḥ pratipariyanti //
ĀpŚS, 20, 19, 6.2 dakṣiṇo brahmā /
ĀpŚS, 20, 23, 1.3 teṣām eva madhyamajam ūrje dakṣiṇe /
ĀpŚS, 20, 25, 2.3 dadhany aindro dakṣiṇe /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 14.0 uttaram āgneyam dakṣiṇam saumyam //
ĀśvGS, 1, 10, 16.0 tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam //
ĀśvGS, 1, 10, 16.0 tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam //
ĀśvGS, 1, 11, 4.0 tāsāṃ pāyayitvā dakṣiṇam anu bāhuṃ śeṣaṃ ninayet //
ĀśvGS, 1, 13, 5.0 athāsyai maṇḍalāgāracchāyāyāṃ dakṣiṇasyāṃ nāsikāyām ajītām oṣadhīṃ nastaḥ karoti //
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 1, 24, 11.1 dakṣiṇam agre brāhmaṇāya prayacchet //
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
ĀśvGS, 4, 1, 6.0 saṃsthite bhūmibhāgaṃ khānayed dakṣiṇapūrvasyāṃ diśi dakṣiṇāparasyāṃ vā //
ĀśvGS, 4, 2, 11.0 dakṣiṇapūrvoddhānta āhavanīyaṃ nidadhāti //
ĀśvGS, 4, 2, 13.0 dakṣiṇapaścime dakṣiṇam //
ĀśvGS, 4, 2, 13.0 dakṣiṇapaścime dakṣiṇam //
ĀśvGS, 4, 3, 2.0 dakṣiṇe haste juhūm //
ĀśvGS, 4, 3, 4.0 dakṣiṇe pārśve sphyaṃ savye 'gnihotrahavaṇīm //
ĀśvGS, 4, 3, 21.0 vṛkkā uddhṛtya pāṇyor ādadhyād atidrava sārameyau śvānāviti dakṣiṇe dakṣiṇaṃ savye savyam //
ĀśvGS, 4, 3, 21.0 vṛkkā uddhṛtya pāṇyor ādadhyād atidrava sārameyau śvānāviti dakṣiṇe dakṣiṇaṃ savye savyam //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 4.2 avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate //
ĀśvŚS, 4, 5, 7.1 spṛṣṭvodakaṃ nihnavante prastare pāṇīn nidhāyottānān dakṣiṇānt savyān nīca eṣṭā rāya eṣṭā vāmāni preṣe bhagāya /
ĀśvŚS, 4, 9, 3.0 dakṣiṇasya tu havirdhānasyottarasya cakrasyāntarā vartma pādayoḥ //
ĀśvŚS, 9, 2, 17.0 antareṇa ghṛtayājye dakṣiṇe mārjālīye pitryā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 4, 6.1 atha dakṣiṇenolūkhalamāharati /
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 4, 3.1 atha dakṣiṇam paridadhāti /
ŚBM, 1, 3, 4, 3.2 indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti //
ŚBM, 1, 3, 4, 13.1 atha dakṣiṇena juhūm pratigṛhṇāti /
ŚBM, 2, 6, 2, 18.1 atha dakṣiṇānbāhūn anvāvartante /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 5.1 sa dakṣiṇamevāgre godānaṃ vitārayati /
ŚBM, 3, 1, 2, 6.1 sa dakṣiṇamevāgre godānamabhyunatti /
ŚBM, 3, 1, 3, 14.1 sa dakṣiṇamevāgra ānakti /
ŚBM, 3, 1, 3, 16.1 sa dakṣiṇaṃ sakṛdyajuṣānakti /
ŚBM, 3, 2, 1, 8.1 atha dakṣiṇena jānunārohati /
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 6, 9, 13.1 te dakṣiṇasya havirdhānasyādho 'dho 'kṣam sarpanti /
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 3, 3, 11.1 athainaṃ dakṣiṇe bāhāvabhipadya japati /
ŚBM, 5, 4, 3, 13.1 atha dakṣiṇān āyacchati /
ŚBM, 5, 4, 3, 24.2 sa rathavāhanasya dakṣiṇamanvanuṣyandaṃ śatamānau pravṛttāvābadhnāti //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 6, 8, 1, 8.1 athānaḍvāhau yunakti dakṣiṇam agre 'tha savyam /
ŚBM, 10, 2, 3, 11.4 caturdaśa puruṣā dakṣiṇaḥ pakṣaś caturdaśottaraś caturdaśa puccham /
ŚBM, 10, 2, 3, 11.5 caturdaśāratnīn dakṣiṇe pakṣa upadadhāti caturdaśottare caturdaśa vitastīḥ pucche /
ŚBM, 10, 2, 3, 13.3 tasyai trīn bhāgān dakṣiṇe pakṣa upadadhāti trīn evottare niḥsṛjati caturaḥ //
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 4, 5, 2.3 grīṣmo dakṣiṇaḥ pakṣo varṣā uttaraḥ /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 9.1 sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 6, 5, 3.7 dakṣiṇā codīcī ca pārśve /
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
ŚBM, 13, 8, 1, 5.7 ubhe diśāv antareṇa vidadhāti prācīṃ ca dakṣiṇāṃ ca /
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 3, 9.4 tisro dakṣiṇataḥ sa dakṣiṇaḥ pakṣaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 3.1 pūrvayorvidiśor dakṣiṇāṃ prācīṃ pitrye //
ŚāṅkhGS, 1, 8, 9.1 savyena kuśān ādāya dakṣiṇenāpanauti //
ŚāṅkhGS, 1, 8, 10.1 dakṣiṇaṃ jānvācya //
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
ŚāṅkhGS, 1, 9, 7.1 āgneyam uttaram ājyabhāgaṃ saumyaṃ dakṣiṇam //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 12, 6.3 dakṣiṇe pāṇau śalalīṃ trivṛtaṃ dadāti //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 24, 9.0 medhājananaṃ dakṣiṇe karṇe vāg iti triḥ //
ŚāṅkhGS, 1, 24, 12.0 dakṣiṇe pāṇāv apinahyautthānāt //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 2, 2, 11.0 dakṣiṇottarābhyāṃ pāṇibhyāṃ pāṇī saṃgṛhya japati //
ŚāṅkhGS, 2, 3, 2.0 aindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 4, 4.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati //
ŚāṅkhGS, 2, 4, 4.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati //
ŚāṅkhGS, 2, 7, 5.0 dakṣiṇena jānunākramya mūle kuśataruṇān //
ŚāṅkhGS, 2, 7, 6.0 dakṣiṇottarābhyāṃ pāṇibhyāṃ madhye parigṛhya //
ŚāṅkhGS, 2, 7, 7.0 tānt savyenācāryo 'gre saṃgṛhya dakṣiṇenādbhiḥ pariṣiñcann athetaraṃ vācayati //
ŚāṅkhGS, 2, 10, 3.0 agnim upasamādhāya parisamuhya paryukṣya dakṣiṇaṃ jānv ācya //
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 3, 4.1 yajñaś ca dakṣiṇā ceti dakṣiṇe //
ŚāṅkhGS, 4, 18, 6.0 jyeṣṭhadakṣiṇāḥ pārśvaiḥ saṃviśanti //
ŚāṅkhGS, 4, 18, 7.0 prati brahman pratitiṣṭhāmi kṣatra iti dakṣiṇaiḥ //
ŚāṅkhGS, 4, 18, 9.0 prati paśuṣu pratitiṣṭhāmi puṣṭāv iti dakṣiṇaiḥ //
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 6, 6.0 evaṃ mayi śāmyatv iti dakṣiṇe 'ṃse nilimpati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 19.0 athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati //
ŚāṅkhĀ, 1, 7, 19.0 athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati //
ŚāṅkhĀ, 2, 4, 10.0 sā vai dakṣiṇe bhāge dhīyate //
ŚāṅkhĀ, 2, 4, 11.0 tasmād dakṣiṇaṃ bhāgaṃ puṃsaḥ stryadhiśete //
ŚāṅkhĀ, 2, 5, 7.0 dakṣiṇaḥ pakṣo rāthantaraḥ //
ŚāṅkhĀ, 2, 7, 3.0 iyam eva dakṣiṇaṃ pārśvaṃ gāyatrī savyam auṣṇihī madhyaṃ bārhatī //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 9, 8.2 daivīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 11, 4.1 athāsya dakṣiṇe karṇe japati /
ŚāṅkhĀ, 4, 13, 19.0 tad yad iha vā evaṃ vidvāṃsam ubhau parvatāv abhipravarteyātāṃ dakṣiṇaścottaraś ca tustūrṣamāṇau na hainaṃ stṛṇvīyātām //
ŚāṅkhĀ, 4, 15, 33.0 atha dakṣiṇāvṛd upaniṣkrāmati //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgveda
ṚV, 1, 82, 5.1 yuktas te astu dakṣiṇa uta savyaḥ śatakrato /
ṚV, 1, 100, 9.1 sa savyena yamati vrādhataś cit sa dakṣiṇe saṃgṛbhītā kṛtāni /
ṚV, 1, 101, 1.2 avasyavo vṛṣaṇaṃ vajradakṣiṇam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 1, 144, 1.2 abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate //
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 3, 39, 6.2 guhā hitaṃ guhyaṃ gūḍham apsu haste dadhe dakṣiṇe dakṣiṇāvān //
ṚV, 6, 22, 9.2 dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ //
ṚV, 6, 54, 10.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
ṚV, 7, 32, 3.1 rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve //
ṚV, 8, 2, 32.1 hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ /
ṚV, 8, 24, 5.1 na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ /
ṚV, 8, 33, 5.1 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe /
ṚV, 8, 81, 1.2 mahāhastī dakṣiṇena //
ṚV, 8, 81, 6.1 ā no bhara dakṣiṇenābhi savyena pra mṛśa /
ṚV, 10, 23, 1.1 yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām /
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 6.2 sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā //
ṚVJ, 1, 7.2 dakṣiṇe tau viparyāsaḥ ṣaṇmuhūrtyayanena tu //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 4.1 sa dakṣiṇasya havirdhānasyottaraṃ cakram abhyapaśrayamāṇa udaṅṅ āsīno viśvarūpā gāyati //
ṢB, 1, 7, 3.1 yo 'lam annādyāya sann athānnaṃ nādyād dakṣiṇārdhaṃ sadaso gatvaitaṃ saumyātiśeṣaṃ prāśnīyāt /
Arthaśāstra
ArthaŚ, 2, 4, 10.1 dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca //
ArthaŚ, 2, 4, 10.1 dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca //
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 12.1 paścimadakṣiṇaṃ bhāgaṃ kharoṣṭraguptisthānaṃ karmagṛhaṃ ca paścimottaraṃ bhāgaṃ yānarathaśālāḥ //
ArthaŚ, 2, 4, 21.1 uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 2.1 tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati //
ArthaŚ, 14, 3, 2.1 tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
Avadānaśataka
AvŚat, 1, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 2, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 3, 3.23 saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati /
AvŚat, 3, 3.27 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti /
AvŚat, 3, 3.28 so 'py āttamanāttamanāḥ pūrvakāyam atyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam /
AvŚat, 3, 11.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 4, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 6, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 7, 10.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 8, 2.1 tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva /
AvŚat, 8, 2.5 ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ /
AvŚat, 8, 4.1 dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ śatasahasreṇa ca vastreṇācchāditaḥ /
AvŚat, 8, 5.1 atha bhagavān dakṣiṇapañcālarājasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 8, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 8, 12.3 paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 10, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 17, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
AvŚat, 20, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 22, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 23, 6.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 34.1 pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām //
Aṣṭādhyāyī, 5, 3, 28.0 dakṣiṇottarābhyām atasuc //
Aṣṭādhyāyī, 5, 3, 34.0 uttarādharadakṣiṇād ātiḥ //
Aṣṭādhyāyī, 5, 3, 36.0 dakṣiṇād āc //
Carakasaṃhitā
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Śār., 1, 71.2 dṛṣṭasya dakṣiṇenākṣṇā savyenāvagamastathā //
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 11.5 tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Śār., 8, 46.3 stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 5, 8.1 śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṃ diśam /
Ca, Indr., 5, 37.1 raktamālī hasannuccairdigvāsā dakṣiṇāṃ diśam /
Lalitavistara
LalVis, 1, 81.1 praṇamya pādau pratidakṣiṇaṃ ca kṛtvaiva māṃ tasthurihāgrato me /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.15 pūrvaṃ samudramavatīrya samyageva ṛddhyā vihāyasā dakṣiṇena vrajati /
LalVis, 3, 4.17 pūrvavadevaṃ dakṣiṇāṃ diśaṃ vijayati /
LalVis, 3, 4.18 yathā dakṣiṇāmevaṃ paścimāmuttarāṃ diśaṃ vijayati /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 5, 77.12 dakṣiṇasyāṃ diśyavanamati sma uttarasyāṃ diśyunnamati sma /
LalVis, 5, 77.13 uttarasyāṃ diśyavanamati sma dakṣiṇasyāṃ diśyunnamati sma /
LalVis, 5, 77.22 tāni cāpsaraḥśatasahasrāṇi svāṃ svāṃ saṃgītiṃ samprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṃ saṃgītirutasvareṇābhistuvanti sma /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 1.2 avakrāntaśca sa dakṣiṇāvacaro 'bhūnna jātu vāmāvacaraḥ /
LalVis, 6, 35.4 abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo 'bhūt /
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 52.7 yasyā mātuḥ kukṣāvupapattirbhavati tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro 'bhinirvartate /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 6, 55.2 tadā bodhisattvastānāgatān viditvā dakṣiṇaṃ pāṇim abhyutkṣipya ekāṅgulikayā āsanānyupadarśayati sma /
LalVis, 6, 55.7 yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma /
LalVis, 6, 55.12 ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma /
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 60.1 āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo 'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 32.6 dakṣiṇāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.4 sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣer anupalipto garbhamalenābhūditi /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 10, 2.3 taṃ tathā prapatitaṃ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma /
LalVis, 12, 42.4 sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt //
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
Mahābhārata
MBh, 1, 28, 16.1 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam /
MBh, 1, 55, 29.1 dakṣiṇāṃ sahadevastu vijigye paravīrahā /
MBh, 1, 60, 9.1 dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ /
MBh, 1, 60, 30.1 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ /
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 73, 20.1 eṣa me dakṣiṇo rājan pāṇistāmranakhāṅguliḥ /
MBh, 1, 73, 22.3 gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt //
MBh, 1, 92, 3.2 dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā //
MBh, 1, 92, 9.1 prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane /
MBh, 1, 94, 29.2 gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam //
MBh, 1, 102, 10.1 uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā /
MBh, 1, 106, 8.1 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ /
MBh, 1, 123, 35.2 tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama /
MBh, 1, 123, 35.4 ekāṅguṣṭhaṃ dakṣiṇasya hastasyeti mataṃ mama /
MBh, 1, 128, 12.1 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 128, 15.3 dakṣiṇāṃścaiva pāñcālān yāvaccarmaṇvatī nadī //
MBh, 1, 132, 2.2 gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt //
MBh, 1, 137, 17.5 javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ //
MBh, 1, 151, 1.35 sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam /
MBh, 1, 151, 18.23 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam /
MBh, 1, 151, 22.2 bāhunā parijagrāha dakṣiṇena śirodharām /
MBh, 1, 154, 24.2 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 176, 1.3 rājñā dakṣiṇapāñcālān drupadenābhirakṣitān //
MBh, 1, 181, 4.7 pāṇinātha gṛhītena dakṣiṇena vṛkodaraḥ /
MBh, 1, 203, 21.1 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ /
MBh, 1, 203, 23.2 anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham //
MBh, 1, 204, 13.1 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā /
MBh, 1, 204, 14.4 dakṣiṇena kaṭākṣeṇa sundaṃ jagrāha bhāminī /
MBh, 1, 208, 1.2 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ /
MBh, 1, 209, 17.1 dakṣiṇe sāgarānūpe pañca tīrthāni santi vai /
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 2, 13, 26.2 dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ //
MBh, 2, 13, 27.2 matsyāḥ saṃnyastapādāśca dakṣiṇāṃ diśam āśritāḥ //
MBh, 2, 23, 9.2 bhīmasenastathā prācīṃ sahadevastu dakṣiṇām //
MBh, 2, 26, 10.1 tato dakṣiṇam āgamya pulindanagaraṃ mahat /
MBh, 2, 27, 11.1 tato dakṣiṇamallāṃśca bhogavantaṃ ca pāṇḍavaḥ /
MBh, 2, 28, 1.3 mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam //
MBh, 2, 28, 8.2 sa tam ājau vinirjitya dakṣiṇābhimukho yayau //
MBh, 2, 28, 37.2 mādrīsutastataḥ prāyād vijayī dakṣiṇāṃ diśam //
MBh, 2, 45, 28.1 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau /
MBh, 2, 49, 16.1 gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam /
MBh, 3, 13, 83.1 āryām aṅkena vāmena rājānaṃ dakṣiṇena ca /
MBh, 3, 20, 8.2 savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ //
MBh, 3, 42, 16.2 yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ //
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 58, 22.2 ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ //
MBh, 3, 80, 72.1 dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ /
MBh, 3, 82, 21.1 devyās tu dakṣiṇārdhena rathāvarto narādhipa /
MBh, 3, 86, 1.2 dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata /
MBh, 3, 102, 11.2 dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kenacit //
MBh, 3, 102, 13.2 adyāpi dakṣiṇād deśād vāruṇir na nivartate //
MBh, 3, 112, 10.1 tathā phalaṃ vṛttam atho vicitraṃ samāhanat pāṇinā dakṣiṇena /
MBh, 3, 128, 3.2 taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare /
MBh, 3, 157, 51.2 dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā //
MBh, 3, 157, 62.1 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam /
MBh, 3, 160, 3.1 tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare /
MBh, 3, 160, 8.2 pretasattvagatīm etāṃ dakṣiṇām āśrito diśam //
MBh, 3, 160, 30.1 sisṛkṣuḥ śiśirāṇyeṣa dakṣiṇāṃ bhajate diśam /
MBh, 3, 164, 14.1 dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam /
MBh, 3, 176, 44.2 muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā //
MBh, 3, 216, 12.2 tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam /
MBh, 3, 218, 45.2 gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam //
MBh, 3, 221, 7.2 yātyamogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ //
MBh, 3, 263, 21.1 dakṣiṇām iti kākutstho viditvāsya tad iṅgitam /
MBh, 3, 263, 32.2 chinddhyasya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ //
MBh, 3, 263, 34.1 tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī /
MBh, 3, 264, 65.2 kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ //
MBh, 3, 266, 24.1 gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ /
MBh, 3, 266, 27.2 vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā //
MBh, 3, 266, 37.1 vicitya dakṣiṇām āśāṃ saparvatavanākarām /
MBh, 3, 268, 24.2 dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam //
MBh, 3, 281, 74.1 etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām /
MBh, 3, 281, 104.2 dakṣiṇena pariṣvajya jagāma mṛdugāminī //
MBh, 4, 2, 18.4 dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ //
MBh, 4, 2, 20.38 dakṣiṇaṃ caiva savyaṃ ca vāhāvanaḍuho yathā /
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ /
MBh, 4, 5, 2.1 tataste dakṣiṇaṃ tīram anvagacchan padātayaḥ /
MBh, 4, 5, 21.17 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 23.1 dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ /
MBh, 4, 5, 23.1 dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ /
MBh, 4, 8, 1.3 jugūha dakṣiṇe pārśve mṛdūn asitalocanā //
MBh, 4, 15, 6.2 ityenāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat /
MBh, 4, 31, 7.2 patatāṃ lokavīrāṇāṃ savyadakṣiṇam asyatām //
MBh, 4, 39, 17.1 ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe /
MBh, 4, 40, 18.2 dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ //
MBh, 4, 40, 21.1 yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ /
MBh, 4, 44, 12.1 āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam /
MBh, 4, 47, 18.2 kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam //
MBh, 4, 48, 11.2 dakṣiṇaṃ mārgam āsthāya śaṅke jīvaparāyaṇaḥ //
MBh, 4, 48, 23.2 gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām //
MBh, 4, 56, 4.2 dakṣiṇenātha vāmena katareṇa svid asyati /
MBh, 4, 59, 12.1 agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ /
MBh, 5, 23, 23.2 vāmenāsyan dakṣiṇenaiva yo vai mahābalaṃ kaccid enaṃ smaranti //
MBh, 5, 43, 33.1 tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam /
MBh, 5, 47, 20.1 upāsaṅgād uddharan dakṣiṇena paraḥśatānnakulaścitrayodhī /
MBh, 5, 82, 10.1 prāmathnāddhāstinapuraṃ vāto dakṣiṇapaścimaḥ /
MBh, 5, 100, 8.2 dakṣiṇāṃ haṃsakā nāma dhārayatyaparāṃ diśam //
MBh, 5, 106, 2.1 pūrvāṃ vā dakṣiṇāṃ vāham athavā paścimāṃ diśam /
MBh, 5, 124, 13.1 dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ /
MBh, 5, 124, 13.1 dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ /
MBh, 5, 129, 7.2 dakṣiṇe 'thārjuno dhanvī halī rāmaśca savyataḥ //
MBh, 5, 141, 25.1 pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā /
MBh, 5, 184, 6.2 dakṣiṇenaiva pārśvena prabhātasamaye iva //
MBh, 6, 2, 19.2 kahvāḥ prayānti madhyena dakṣiṇām abhito diśam //
MBh, 6, 7, 36.1 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare /
MBh, 6, 7, 52.2 pārśve śaśasya dve varṣe ubhaye dakṣiṇottare /
MBh, 6, 9, 5.1 dakṣiṇe śṛṅgiṇaścaiva śvetasyāthottareṇa ca /
MBh, 6, 10, 56.2 athāpare janapadā dakṣiṇā bharatarṣabha //
MBh, 6, 15, 30.1 ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ /
MBh, 6, 16, 19.1 vāmaṃ cakraṃ yudhāmanyur uttamaujāśca dakṣiṇam /
MBh, 6, 22, 4.1 anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam /
MBh, 6, 43, 33.1 tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam /
MBh, 6, 46, 50.2 ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 6, 47, 18.2 śatāyuśca śrutāyuśca dakṣiṇaṃ pārśvam āsthitāḥ //
MBh, 6, 52, 8.2 dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 52, 11.1 dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata /
MBh, 6, 55, 24.1 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho /
MBh, 6, 65, 11.1 dakṣiṇaścābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ /
MBh, 6, 71, 9.3 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe //
MBh, 6, 71, 20.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata //
MBh, 6, 91, 68.2 bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave /
MBh, 6, 93, 27.1 dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā /
MBh, 6, 93, 27.1 dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā /
MBh, 6, 95, 21.2 savyaṃ cakraṃ yudhāmanyur uttamaujāśca dakṣiṇam /
MBh, 6, 95, 29.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 114, 95.1 ityuktvā prasthitān haṃsān dakṣiṇām abhito diśam /
MBh, 6, 114, 96.2 dakṣiṇāvṛtta āditye etanme manasi sthitam //
MBh, 6, 116, 22.3 avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe //
MBh, 7, 6, 2.2 dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ //
MBh, 7, 8, 36.1 ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ /
MBh, 7, 14, 25.1 gadayā madrarājena savyadakṣiṇam āhataḥ /
MBh, 7, 19, 9.2 akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 7, 25, 53.2 paricikṣepa tānnāgaḥ sa ripūn savyadakṣiṇam //
MBh, 7, 32, 15.2 āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam //
MBh, 7, 38, 29.1 tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam /
MBh, 7, 44, 12.2 tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ //
MBh, 7, 44, 13.1 sa tasyeṣvasanaṃ chittvā phālguṇiḥ savyadakṣiṇau /
MBh, 7, 51, 40.1 evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam /
MBh, 7, 57, 22.1 keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje /
MBh, 7, 68, 1.2 hate sudakṣiṇe rājan vīre caiva śrutāyudhe /
MBh, 7, 68, 8.2 tāvenaṃ śaravarṣāṇi savyadakṣiṇam asyatām //
MBh, 7, 88, 47.2 abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 93, 21.2 dakṣiṇaṃ bhujam āsādya pīḍayan bharatarṣabha //
MBh, 7, 101, 65.1 tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam /
MBh, 7, 111, 15.1 te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam /
MBh, 7, 114, 23.2 karṇasyāsīnmahārāja savyadakṣiṇam asyataḥ //
MBh, 7, 116, 7.1 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā /
MBh, 7, 118, 27.2 pāṇinā caiva savyena prāhiṇod asya dakṣiṇam //
MBh, 7, 129, 3.1 ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ /
MBh, 7, 132, 40.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 7, 136, 13.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 7, 139, 11.2 ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ //
MBh, 7, 139, 18.2 hārdikyo dakṣiṇaṃ cakraṃ śalyaścaivottaraṃ tathā //
MBh, 7, 140, 32.2 nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam //
MBh, 7, 154, 6.1 teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam /
MBh, 8, 5, 102.1 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge /
MBh, 8, 7, 18.1 pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ /
MBh, 8, 7, 20.1 dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ /
MBh, 8, 7, 28.2 dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ //
MBh, 8, 10, 27.2 nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale /
MBh, 8, 30, 76.2 dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā //
MBh, 8, 31, 11.2 sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 8, 32, 14.2 dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva //
MBh, 8, 34, 2.1 tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt /
MBh, 8, 37, 7.2 janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje /
MBh, 8, 40, 118.1 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ /
MBh, 8, 45, 8.2 vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje //
MBh, 8, 47, 5.2 vāmena vā yadi vā dakṣiṇena sa droṇaputraḥ samare paryavartat //
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 69, 21.1 pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam /
MBh, 9, 2, 60.1 ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge /
MBh, 9, 7, 24.2 gautamo dakṣiṇe pārśve śakaiśca yavanaiḥ saha //
MBh, 9, 9, 9.2 meghāviva yathodvṛttau dakṣiṇottaravarṣiṇau //
MBh, 9, 11, 16.1 gadayā madrarājena savyadakṣiṇam āhataḥ /
MBh, 9, 15, 24.1 śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnastathottaram /
MBh, 9, 23, 28.1 bhagadatte hate śūre kāmboje ca sudakṣiṇe /
MBh, 9, 36, 41.2 tīrthāni nagarāyante kūle vai dakṣiṇe tadā //
MBh, 9, 56, 21.1 dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata /
MBh, 9, 57, 20.1 dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca /
MBh, 10, 7, 10.2 iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam //
MBh, 10, 12, 22.1 atha tad dakṣiṇenāpi grahītum upacakrame /
MBh, 10, 13, 2.2 dakṣiṇām avahat sainyaḥ sugrīvaḥ savyato 'vahat /
MBh, 12, 4, 8.1 ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ /
MBh, 12, 49, 58.1 gaccha pāraṃ samudrasya dakṣiṇasya mahāmune /
MBh, 12, 53, 25.3 ṛṣīn abhyarcayāmāsuḥ karān udyamya dakṣiṇān //
MBh, 12, 59, 101.1 mamanthur dakṣiṇaṃ corum ṛṣayastasya mantrataḥ /
MBh, 12, 59, 104.1 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ /
MBh, 12, 68, 4.2 dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam //
MBh, 12, 103, 10.2 jighāṃsatāṃ dakṣiṇāḥ siddhim āhur ye tvagrataste pratiṣedhayanti //
MBh, 12, 103, 15.1 iṣṭo vāmaḥ praviṣṭasya dakṣiṇaḥ pravivikṣataḥ /
MBh, 12, 109, 7.1 pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ /
MBh, 12, 118, 12.2 pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam //
MBh, 12, 139, 15.2 jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ //
MBh, 12, 174, 6.2 kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam //
MBh, 12, 186, 19.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
MBh, 12, 201, 28.2 ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam //
MBh, 12, 218, 30.3 yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam //
MBh, 12, 218, 36.1 ayanaṃ tasya ṣaṇmāsā uttaraṃ dakṣiṇaṃ tathā /
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 224, 13.3 saṃvatsaraṃ dve ayane vadanti saṃkhyāvido dakṣiṇam uttaraṃ ca //
MBh, 12, 234, 17.2 dakṣiṇo nāpavādī syād āhūto gurum āśrayet //
MBh, 12, 234, 22.2 dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet //
MBh, 12, 234, 22.2 dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet //
MBh, 12, 249, 17.1 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam /
MBh, 12, 308, 36.1 yaśca me dakṣiṇaṃ bāhuṃ candanena samukṣayet /
MBh, 12, 326, 48.1 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān /
MBh, 12, 333, 17.2 daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam /
MBh, 12, 341, 1.3 gaṅgāyā dakṣiṇe tīre kaścid vipraḥ samāhitaḥ //
MBh, 12, 350, 12.2 tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā //
MBh, 13, 3, 9.2 avākśirā divaṃ nīto dakṣiṇām āśrito diśam //
MBh, 13, 10, 27.1 atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām /
MBh, 13, 14, 183.1 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam /
MBh, 13, 16, 46.2 bhāvābhāvau tadātve ca ayane dakṣiṇottare //
MBh, 13, 31, 18.2 gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm //
MBh, 13, 53, 31.2 bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā //
MBh, 13, 91, 12.2 dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot //
MBh, 13, 91, 14.1 dakṣiṇāgrāstato darbhā viṣṭareṣu niveśitāḥ /
MBh, 13, 91, 15.1 kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ /
MBh, 13, 106, 21.1 dakṣiṇāvayavāḥ kecid vedair ye saṃprakīrtitāḥ /
MBh, 13, 107, 42.2 dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate //
MBh, 13, 107, 93.2 aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet //
MBh, 13, 127, 47.1 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ /
MBh, 13, 128, 6.2 dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ //
MBh, 13, 140, 9.2 ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām //
MBh, 13, 143, 20.1 sa eva kālaṃ vibhajann udeti tasyottaraṃ dakṣiṇaṃ cāyane dve /
MBh, 13, 148, 24.1 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet /
MBh, 14, 59, 12.2 ayanaṃ dakṣiṇaṃ hitvā samprāpte cottarāyaṇe //
MBh, 14, 69, 19.2 adarśayann iva tadā kurūn vai dakṣiṇottarān //
MBh, 14, 84, 1.3 dakṣiṇāṃ diśam āsthāya cārayāmāsa taṃ hayam //
MBh, 14, 84, 10.2 arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam //
MBh, 17, 1, 42.2 jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam //
Manusmṛti
ManuS, 2, 63.1 uddhṛte dakṣiṇe pāṇāv upavīty ucyate dvijaḥ /
ManuS, 2, 72.2 savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ //
ManuS, 2, 72.2 savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ //
ManuS, 2, 231.1 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
ManuS, 3, 258.2 dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn //
ManuS, 4, 50.2 dakṣiṇābhimukho rātrau saṃdhyayoś ca yathā divā //
ManuS, 4, 58.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
ManuS, 5, 92.1 dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet /
ManuS, 8, 2.1 tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 1.1 oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ /
Nādabindūpaniṣat, 1, 2.2 dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam //
Rāmāyaṇa
Rām, Bā, 13, 36.2 adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam //
Rām, Bā, 21, 9.1 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe /
Rām, Bā, 23, 10.2 tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau //
Rām, Bā, 39, 16.1 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ /
Rām, Bā, 39, 16.2 dakṣiṇasyām api diśi dadṛśus te mahāgajam //
Rām, Bā, 56, 2.1 sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava /
Rām, Bā, 56, 13.1 pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam /
Rām, Bā, 59, 20.2 sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ //
Rām, Bā, 59, 21.2 dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ //
Rām, Bā, 60, 2.1 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam /
Rām, Ay, 9, 10.1 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati /
Rām, Ay, 14, 14.1 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā /
Rām, Ay, 37, 4.1 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā /
Rām, Ay, 46, 74.2 dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat //
Rām, Ay, 51, 1.2 rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ //
Rām, Ay, 65, 7.1 toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat /
Rām, Ay, 86, 13.1 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca /
Rām, Ay, 86, 13.1 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca /
Rām, Ay, 86, 35.2 dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ /
Rām, Ay, 94, 29.1 kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān /
Rām, Ay, 96, 6.1 dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale /
Rām, Ār, 3, 15.2 rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ //
Rām, Ār, 10, 36.2 dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ //
Rām, Ār, 10, 39.2 dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ //
Rām, Ār, 10, 79.2 dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 80.2 dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate //
Rām, Ār, 10, 82.1 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā /
Rām, Ār, 16, 9.2 taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī //
Rām, Ār, 32, 13.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Ār, 32, 20.2 śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ //
Rām, Ār, 47, 16.2 ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā //
Rām, Ār, 65, 2.1 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau /
Rām, Ār, 65, 4.1 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam /
Rām, Ār, 66, 6.1 dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ /
Rām, Ār, 66, 6.1 dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ /
Rām, Ki, 1, 32.1 saumitre paśya pampāyā dakṣiṇe girisānuni /
Rām, Ki, 11, 4.1 samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram /
Rām, Ki, 16, 9.2 cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam //
Rām, Ki, 40, 1.2 dakṣiṇāṃ preṣayāmāsa vānarān abhilakṣitān //
Rām, Ki, 40, 6.2 vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam //
Rām, Ki, 40, 26.1 dakṣiṇasya samudrasya madhye tasya tu rākṣasī /
Rām, Ki, 41, 1.1 tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam /
Rām, Ki, 44, 5.2 agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ //
Rām, Ki, 45, 13.1 tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ /
Rām, Ki, 48, 15.2 vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam //
Rām, Ki, 48, 21.2 punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam //
Rām, Ki, 49, 7.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 12.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 51, 7.1 agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām /
Rām, Ki, 51, 9.1 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam /
Rām, Ki, 54, 19.3 dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ //
Rām, Ki, 57, 23.2 āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam //
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Ki, 63, 4.1 dakṣiṇasya samudrasya samāsādyottarāṃ diśam /
Rām, Su, 1, 8.2 tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam //
Rām, Su, 1, 8.2 tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam //
Rām, Su, 16, 13.2 dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā //
Rām, Su, 16, 13.2 dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā //
Rām, Su, 22, 19.1 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam /
Rām, Su, 25, 19.2 prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam //
Rām, Su, 25, 36.1 īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ /
Rām, Su, 33, 69.2 dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā //
Rām, Su, 36, 31.1 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Su, 54, 16.2 dakṣiṇād uttaraṃ pāraṃ prārthayaṃllavaṇāmbhasaḥ //
Rām, Su, 54, 18.2 prapede hariśārdūlo dakṣiṇād uttarāṃ diśam //
Rām, Su, 56, 7.2 udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ //
Rām, Su, 56, 44.3 dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī //
Rām, Su, 56, 65.1 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam /
Rām, Su, 61, 19.2 vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ //
Rām, Su, 63, 9.2 dakṣiṇasya samudrasya tīre vasati dakṣiṇe //
Rām, Su, 63, 9.2 dakṣiṇasya samudrasya tīre vasati dakṣiṇe //
Rām, Su, 65, 16.2 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Yu, 1, 14.2 harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ //
Rām, Yu, 3, 24.1 niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam /
Rām, Yu, 4, 13.2 pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ //
Rām, Yu, 4, 20.2 jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam //
Rām, Yu, 4, 23.3 kṣveḍanto ninadantaśca jagmur vai dakṣiṇāṃ diśam //
Rām, Yu, 19, 22.1 yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ /
Rām, Yu, 19, 24.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Yu, 20, 2.1 lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam /
Rām, Yu, 22, 17.1 saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam /
Rām, Yu, 24, 14.2 saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam //
Rām, Yu, 27, 17.2 dakṣiṇasyāṃ mahāvīryau mahāpārśvamahodarau //
Rām, Yu, 28, 10.2 dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau //
Rām, Yu, 28, 26.2 dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau //
Rām, Yu, 31, 29.1 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ /
Rām, Yu, 32, 18.1 dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ /
Rām, Yu, 47, 52.1 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam /
Rām, Yu, 47, 54.1 eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ /
Rām, Yu, 47, 65.1 saṃraktanayano yatnānmuṣṭim udyamya dakṣiṇam /
Rām, Yu, 56, 7.2 dakṣiṇo yaṃ samāśritya na bibhemi surāsurān //
Rām, Yu, 85, 25.1 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ /
Rām, Yu, 87, 23.1 ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam /
Rām, Yu, 89, 15.1 dakṣiṇe śikhare tasya jātām oṣadhim ānaya /
Rām, Yu, 95, 25.1 prāyudhyetām avicchinnam asyantau savyadakṣiṇam /
Rām, Yu, 103, 14.2 agastyena durādharṣā muninā dakṣiṇeva dik //
Rām, Yu, 116, 50.1 ṛṣabho dakṣiṇāt tūrṇaṃ samudrājjalam āharat //
Rām, Utt, 1, 3.2 ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam //
Rām, Utt, 5, 21.1 dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ /
Rām, Utt, 20, 17.2 gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ //
Rām, Utt, 20, 20.2 prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ //
Rām, Utt, 29, 18.2 dakṣiṇena tu pārśvena praviveśa śatakratuḥ //
Rām, Utt, 34, 9.1 athavā tvarase martuṃ gaccha dakṣiṇasāgaram /
Rām, Utt, 34, 10.2 puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam //
Rām, Utt, 35, 1.1 apṛcchata tato rāmo dakṣiṇāśālayaṃ munim /
Rām, Utt, 66, 12.1 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ /
Rām, Utt, 99, 6.2 dakṣiṇe hrīr viśālākṣī vyavasāyastathāgrataḥ //
Saundarānanda
SaundĀ, 2, 4.1 vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ /
SaundĀ, 6, 14.1 āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya /
SaundĀ, 14, 33.1 dakṣiṇena tu pārśvena sthitayālokasaṃjñayā /
Saṅghabhedavastu
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 14.1 liṅgeti saḥ kare vāme daśāsapta ca dakṣiṇe /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 21.2 rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam //
Agnipurāṇa
AgniPur, 8, 11.2 dakṣiṇe mārgayāmāsa suprabhāyā guhāntike //
AgniPur, 18, 12.1 prajārtham ṛṣayo 'thāsya mamanthurdakṣiṇaṃ karaṃ /
AgniPur, 19, 28.2 dakṣiṇasyāṃ śaṅkhapadaḥ ketumān pālako jale /
AgniPur, 248, 12.1 halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ /
AgniPur, 248, 13.2 tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ //
AgniPur, 248, 15.1 ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ /
AgniPur, 248, 15.2 athavā dakṣiṇaṃ jānu kubjaṃ bhavati niścalaṃ //
AgniPur, 248, 25.1 pūrveṇa muṣṭinā grāhyastanāgre dakṣiṇe śaraḥ /
AgniPur, 249, 2.2 tūrṇamāsādya badhnīyādṛḍhāṃ kakṣāṃ ca dakṣiṇām //
AgniPur, 249, 3.2 tataḥ samuddhared bāṇaṃ tūṇāddakṣiṇapāṇinā //
AgniPur, 249, 7.2 dakṣiṇe gātrabhāge tu kṛtvā varṇaṃ vimokṣayet //
AgniPur, 249, 10.1 akṣilakṣyaṃ kṣipettūṇāccaturasraṃ ca dakṣiṇam /
AgniPur, 249, 15.2 evaṃ vedhyagaṇaṃ kṛtvā dakṣiṇenetareṇa ca //
AgniPur, 250, 4.2 vāmahastena saṃgṛhya dakṣiṇenoddharettataḥ //
AgniPur, 250, 8.1 dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena tu /
AgniPur, 250, 11.1 kareṇādāya lagūḍaṃ dakṣiṇāṅgulakaṃ navaṃ /
Amarakośa
AKośa, 1, 87.2 prācyavācīpratīcyas tāḥ pūrvadakṣiṇapaścimāḥ //
AKośa, 1, 139.1 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ /
AKośa, 2, 8.1 deśaḥ prāgdakṣiṇaḥ prācya udīcyaḥ paścimottaraḥ /
AKośa, 2, 350.1 dvau saṃhatau saṃhatatalapratalau vāmadakṣiṇau /
AKośa, 2, 458.1 upavītaṃ brahmasūtraṃ proddhṛte dakṣiṇe kare /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 23.2 dakṣiṇānilaśīteṣu parito jalavāhiṣu //
AHS, Sū., 22, 33.1 yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam /
AHS, Sū., 23, 29.1 dakṣiṇāṅguṣṭhakenākṣi tato vāmaṃ savāsasā /
AHS, Śār., 1, 31.2 prāg dakṣiṇena pādena śayyāṃ mauhūrtikājñayā //
AHS, Śār., 1, 32.1 ārohet strī tu vāmena tasya dakṣiṇapārśvataḥ /
AHS, Śār., 1, 41.1 putrārthaṃ dakṣiṇe siñced vāme duhitṛvāñchayā /
AHS, Śār., 1, 69.2 prāg dakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī //
AHS, Śār., 1, 70.2 unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale //
AHS, Śār., 3, 112.1 udaraṃ dakṣiṇāvartagūḍhanābhi samunnatam /
AHS, Śār., 6, 23.2 puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ //
AHS, Nidānasthāna, 12, 28.1 plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam /
AHS, Cikitsitasthāna, 8, 9.2 prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgrajaṃ tataḥ //
AHS, Cikitsitasthāna, 15, 98.2 yakṛti plīhavat karma dakṣiṇe tu bhuje sirām //
AHS, Utt., 1, 2.2 athāsya dakṣiṇe karṇe mantram uccārayed imam //
AHS, Utt., 1, 7.2 tato dakṣiṇatarjanyā tālūnnamyāvaguṇṭhayet //
AHS, Utt., 1, 29.2 prāg dakṣiṇaṃ kumārasya bhiṣag vāmaṃ tu yoṣitaḥ //
AHS, Utt., 1, 30.1 dakṣiṇena dadhat sūcīṃ pālīm anyena pāṇinā /
AHS, Utt., 5, 26.1 pitṛnāgagrahe nadyāṃ nāgebhyaḥ pūrvadakṣiṇe /
AHS, Utt., 5, 27.2 rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahmarakṣasām //
AHS, Utt., 14, 13.1 savyaṃ dakṣiṇahastena netraṃ savyena cetarat /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 45.2 vidārya dakṣiṇaṃ kukṣim etasyāḥ praviśaty asau //
BKŚS, 8, 19.1 athāmṛṣṭe lalāṭānte mayā dakṣiṇapāṇinā /
BKŚS, 9, 28.1 āropitaṃ ca tenāsyā jaghanaṃ dakṣiṇaṃ bhujam /
BKŚS, 9, 28.2 nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam //
BKŚS, 10, 221.2 dakṣiṇaṃ parighākāram ūrum āropitā tadā //
BKŚS, 15, 125.1 tam ahaṃ gurave dattvā dakṣiṇāyopakāriṇe /
BKŚS, 17, 104.1 atha dakṣiṇam utkṣipya karaṃ kañcukinoditam /
BKŚS, 17, 151.1 vṛttibhir dakṣiṇādyābhis tad gītaṃ gītakaṃ tayā /
BKŚS, 18, 305.2 sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam //
BKŚS, 18, 352.1 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram /
BKŚS, 18, 678.1 ākrandantī tatas tāram āvayor vāmadakṣiṇe /
BKŚS, 20, 102.2 dakṣiṇābhimukhas tāram āraṭyāpatitaḥ kṣitau //
BKŚS, 20, 120.2 sphurantaṃ sphuratāgṛhṇād dakṣiṇaṃ dakṣiṇena sā //
BKŚS, 20, 120.2 sphurantaṃ sphuratāgṛhṇād dakṣiṇaṃ dakṣiṇena sā //
BKŚS, 27, 14.1 amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam /
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 6, 50.1 pakṣamṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇābhighnatī śakuntamivodasthāpayat //
DKCar, 2, 6, 236.1 lakṣma caitaddakṣiṇapārśvavarti //
DKCar, 2, 7, 33.0 tataḥ sakhījanenātidakṣiṇena dṛḍhatarīkṛtasnehanigalastayā saṃnatāṅgyā saṃgatyāraṃsi //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 8, 103.0 dakṣiṇā api tadbhāvabahiṣkṛtā dveṣyā bhaveyuḥ iti //
Divyāvadāna
Divyāv, 1, 22.0 saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 1, 26.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 2, 341.0 tato 'nāthapiṇḍado gṛhapatiḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati //
Divyāv, 2, 528.0 dakṣiṇa unnamati uttaro 'vanamati //
Divyāv, 2, 529.0 uttara unnamati dakṣiṇo 'vanamati //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 4, 30.0 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante //
Divyāv, 8, 103.0 saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 8, 106.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 8, 374.0 tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena samprasthito mūlaphalāni bhakṣayamāṇaḥ //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 9, 72.0 bhadraṃkare nagare viharati dakṣiṇāyatane //
Divyāv, 11, 54.1 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante //
Divyāv, 12, 264.1 dakṣiṇonnamati uttarāvanamati //
Divyāv, 12, 265.1 uttaronnamati dakṣiṇāvanamati //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 326.1 yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 17, 115.1 bhagavān vaiśālīvanamabhisaran dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati //
Divyāv, 17, 116.1 athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti //
Divyāv, 17, 118.1 nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 41.1 sa garbho dakṣiṇaṃ kukṣiṃ gataḥ //
Divyāv, 19, 42.1 subhadro dakṣiṇakukṣiṃ marditumārabdhaḥ //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Harivaṃśa
HV, 2, 20.1 prajārtham ṛṣayo 'thāsya mamanthur dakṣiṇaṃ karam /
HV, 4, 12.1 dakṣiṇasyāṃ mahātmānaṃ kardamasya prajāpateḥ /
HV, 5, 20.1 tataḥ punar mahātmānaḥ pāṇiṃ venasya dakṣiṇam /
HV, 9, 41.1 catvāriṃśad athāṣṭau ca dakṣiṇasyāṃ tathā diśi /
HV, 22, 16.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 10, 33.1 muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena /
Kir, 18, 27.1 dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā /
Kumārasaṃbhava
KumSaṃ, 3, 25.2 dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥśvāsam ivotsasarja //
KumSaṃ, 3, 70.1 sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam /
KumSaṃ, 4, 36.1 tadanu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ /
KumSaṃ, 7, 59.1 vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā /
KumSaṃ, 8, 25.2 ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ //
Kāmasūtra
KāSū, 2, 6, 17.3 pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat //
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 462.2 dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 98.1 pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.6 dakṣiṇapūrvasyai dakṣiṇapūrvāyai /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.6 dakṣiṇapūrvasyai dakṣiṇapūrvāyai /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.11 dakṣiṇadakṣiṇasyai dehi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.11 dakṣiṇadakṣiṇasyai dehi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.13 dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.1 pūrva parāvaradakṣiṇottarāparādhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.11 vyavasthāyām iti kiṃ dakṣiṇā ime gāthakāḥ /
Kūrmapurāṇa
KūPur, 1, 5, 6.1 taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
KūPur, 1, 5, 6.2 ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam //
KūPur, 1, 7, 55.2 bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt //
KūPur, 1, 10, 76.2 mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ //
KūPur, 1, 13, 27.1 sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam /
KūPur, 1, 25, 92.2 ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ /
KūPur, 1, 35, 18.1 kambalāśvatarau nāgau yamunādakṣiṇe taṭe /
KūPur, 1, 36, 14.1 uttare yamunātīre prayāgasya tu dakṣiṇe /
KūPur, 1, 37, 4.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
KūPur, 1, 38, 29.1 nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
KūPur, 1, 41, 28.2 vāmadakṣiṇato yuktā daśa tena niśākaraḥ //
KūPur, 1, 43, 9.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
KūPur, 1, 43, 11.1 bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
KūPur, 1, 43, 15.1 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
KūPur, 1, 43, 22.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
KūPur, 1, 43, 30.1 mahābhadrasya saraso dakṣiṇe kesarācalaḥ /
KūPur, 1, 44, 13.1 tasya dakṣiṇadigbhāge vahneramitatejasaḥ /
KūPur, 1, 44, 15.1 dakṣiṇe parvatavare yamasyāpi mahāpurī /
KūPur, 1, 44, 31.1 tathaivālakanandā ca dakṣiṇādetya bhāratam /
KūPur, 1, 44, 36.2 dakṣiṇottaramāyāmāv ā nīlaniṣadhāyatau //
KūPur, 1, 45, 24.2 yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ //
KūPur, 1, 46, 54.1 tasya dakṣiṇadigbhāge siddhānāṃ puramuttamam /
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 2, 12, 10.1 uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam /
KūPur, 2, 12, 11.1 savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
KūPur, 2, 12, 22.2 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
KūPur, 2, 12, 22.2 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
KūPur, 2, 13, 34.1 nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ /
KūPur, 2, 18, 87.1 anvārabdhena savyena pāṇinā dakṣiṇena tu /
KūPur, 2, 19, 11.1 ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
KūPur, 2, 22, 13.1 śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ /
KūPur, 2, 22, 13.2 samūlānāhared vāri dakṣiṇāgrān sunirmalān //
KūPur, 2, 22, 46.1 dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān /
KūPur, 2, 22, 49.1 tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam /
KūPur, 2, 22, 51.1 tataḥ saṃstīrya tatsthāne darbhān vai dakṣiṇāgrakān /
KūPur, 2, 22, 74.2 dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn //
KūPur, 2, 32, 13.2 ātiṣṭhed dakṣiṇām āśām ā nipātād ajihmagaḥ //
KūPur, 2, 38, 24.1 dakṣiṇe narmadākūle kapilākhyā mahānadī /
KūPur, 2, 39, 13.1 śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
KūPur, 2, 39, 35.1 narmadādakṣiṇe kūle saṃgameśvaramuttamam /
KūPur, 2, 39, 53.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
Laṅkāvatārasūtra
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
Liṅgapurāṇa
LiPur, 1, 17, 50.2 liṅgasya dakṣiṇe bhāge tadāpaśyatsanātanam //
LiPur, 1, 17, 52.1 sūryamaṇḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe /
LiPur, 1, 17, 74.1 ikāro dakṣiṇaṃ netramīkāro vāmalocanam /
LiPur, 1, 17, 74.2 ukāro dakṣiṇaṃ śrotramūkāro vāmamucyate //
LiPur, 1, 17, 75.1 ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ /
LiPur, 1, 17, 77.2 kādipañcākṣarāṇyasya pañca hastāni dakṣiṇe //
LiPur, 1, 19, 2.2 ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ //
LiPur, 1, 21, 32.2 sadasyāya namaścaiva dakṣiṇāvabhṛthāya ca //
LiPur, 1, 25, 27.1 abhyukṣya sakuśaṃ cāpi dakṣiṇena kareṇa tu /
LiPur, 1, 26, 14.1 pitṝṃstu tarpayed vidvān dakṣiṇāṅguṣṭhakena tu /
LiPur, 1, 26, 30.1 kṛtvā pāṇitale dhīmānātmano dakṣiṇottaram /
LiPur, 1, 27, 25.2 laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā //
LiPur, 1, 37, 21.2 tava vāmāṅgajo viṣṇurdakṣiṇāṅgabhavo hyaham //
LiPur, 1, 38, 3.2 bhavān bhavasya devasya dakṣiṇāṅgabhavaḥ svayam //
LiPur, 1, 47, 6.2 nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau //
LiPur, 1, 47, 23.2 himādrerdakṣiṇaṃ varṣaṃ bharatāya nyavedayat //
LiPur, 1, 48, 8.1 pūrvataḥ padmarāgābho dakṣiṇe hemasannibhaḥ /
LiPur, 1, 48, 16.1 vaivasvatī dakṣiṇe tu yamasya yamināṃ varāḥ /
LiPur, 1, 48, 23.2 padmarāgamayaṃ divyaṃ padmajasya ca dakṣiṇe //
LiPur, 1, 48, 31.1 tasya dakṣiṇapārśve tu jambūvṛkṣaḥ suśobhanaḥ /
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 49, 12.2 vedyardhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare //
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
LiPur, 1, 49, 30.1 dakṣiṇasyāpi śailasya śikhare devasevitā /
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
LiPur, 1, 49, 35.2 pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam //
LiPur, 1, 49, 38.2 aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam //
LiPur, 1, 49, 39.2 śākhasya dakṣiṇe kṣetraṃ viśākhasya ca paścime //
LiPur, 1, 49, 45.2 saraso mānasasyeha dakṣiṇena mahācalāḥ //
LiPur, 1, 49, 49.2 digbhāge dakṣiṇe proktāḥ paścime ca vadāmi vaḥ //
LiPur, 1, 51, 27.1 dvijāḥ kanakanandāyāstīre vai prāci dakṣiṇe /
LiPur, 1, 51, 28.2 nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite //
LiPur, 1, 52, 2.1 prāṅmukhā dakṣiṇāsyāstu cottaraprabhavāḥ śubhāḥ /
LiPur, 1, 54, 5.1 dakṣiṇaprakrame bhānuḥ kṣipteṣuriva dhāvati /
LiPur, 1, 54, 13.2 etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām //
LiPur, 1, 54, 16.1 bāhyaṃ cābhyantaraṃ proktamuttarāyaṇadakṣiṇe /
LiPur, 1, 54, 17.2 dakṣiṇaprakrame devas tathā śīghraṃ pravartate //
LiPur, 1, 55, 9.2 yugākṣakoṭī te tasya dakṣiṇe syandanasya hi //
LiPur, 1, 55, 12.2 vardhete dakṣiṇe caiva bhramatā maṇḍalāni tu //
LiPur, 1, 57, 23.2 tadā dakṣiṇamārgastho nīcāṃ vīthimupāśritaḥ //
LiPur, 1, 57, 25.2 dadṛśe dakṣiṇe mārge niyamāddṛśyate na ca //
LiPur, 1, 57, 28.1 dakṣiṇāyanamārgastho yadā carati raśmivān /
LiPur, 1, 59, 17.2 uttare caiva bhūmyardhe tathā hyagniś ca dakṣiṇe //
LiPur, 1, 59, 20.1 etena kramayogena bhūmyardhe dakṣiṇottare /
LiPur, 1, 59, 45.1 nayanaṃ caivam īśasya dakṣiṇaṃ bhāskaraḥ svayam /
LiPur, 1, 60, 21.2 suṣumnaḥ sūryaraśmistu dakṣiṇāṃ rāśim aidhayat //
LiPur, 1, 62, 18.2 dakṣiṇāṅgabhavaṃ śaṃbhormahādevasya dhīmataḥ //
LiPur, 1, 65, 7.1 saṃtāḍayāmāsa ruṣā pādamudyamya dakṣiṇam /
LiPur, 1, 67, 12.1 dakṣiṇāyāmatho rājā yaduṃ jyeṣṭhaṃ nyayojayat /
LiPur, 1, 69, 46.1 jāte rāme 'tha nihate ṣaḍgarbhe cātidakṣiṇe /
LiPur, 1, 70, 64.2 dakṣiṇāṅgabhavo brahmā sarasvatyā jagadguruḥ //
LiPur, 1, 70, 245.2 bṛhatsāma tathokthyaṃ ca dakṣiṇādasṛjanmukhāt //
LiPur, 1, 70, 329.1 kāryārthaṃ dakṣiṇaṃ tasyāḥ śuklaṃ vāmaṃ tathāsitam /
LiPur, 1, 72, 3.1 rathāṅgaṃ dakṣiṇaṃ sūryo vāmāṅgaṃ soma eva ca /
LiPur, 1, 72, 3.2 dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram //
LiPur, 1, 72, 10.2 dakṣiṇāḥ saṃdhayastasya lohāḥ pañcāśadagnayaḥ //
LiPur, 1, 72, 57.1 sahasranetraḥ prathamaḥ surāṇāṃ gajendramāruhya ca dakṣiṇe 'sya /
LiPur, 1, 76, 9.1 sṛṣṭvā sthitaṃ hariṃ vāme dakṣiṇe caturānanam /
LiPur, 1, 76, 62.1 brahmāṇaṃ dakṣiṇe tasya kṛtāñjalipuṭaṃ sthitam /
LiPur, 1, 77, 64.1 ayane cārdhamāsena dakṣiṇe cottarāyaṇe /
LiPur, 1, 77, 77.2 dakṣiṇe sattvamūrtiṃ ca vāmataś ca rajoguṇam //
LiPur, 1, 77, 78.2 pañcabhūtāni tanmātrāpañcakaṃ caiva dakṣiṇe //
LiPur, 1, 77, 99.2 uttare dakṣiṇe vāpi pṛṣṭhato vā dvijottamāḥ //
LiPur, 1, 79, 34.2 brahmāṇaṃ dakṣiṇe tasya praṇavena samarcayet //
LiPur, 1, 81, 14.2 agaruṃ dakṣiṇe dadyādaghoreṇa dvijottamāḥ //
LiPur, 1, 84, 56.2 dakṣiṇe ca yathānyāyaṃ brahmāṇaṃ ca caturmukham //
LiPur, 1, 84, 58.2 devasya dakṣiṇe haste śūlaṃ tridaśapūjitam //
LiPur, 1, 85, 61.2 dakṣiṇāṅguṣṭhamārabhya vāmāṅguṣṭhānta eva hi //
LiPur, 1, 85, 113.1 tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam /
LiPur, 1, 86, 135.1 netre ca dakṣiṇe vāme somaṃ hṛdi vibhuṃ dvijāḥ /
LiPur, 1, 89, 95.2 bhārate dakṣiṇe varṣe vyavasthā netareṣvatha //
LiPur, 1, 89, 119.1 caredyadi bhavennārī pumāṃsaṃ dakṣiṇe labhet /
LiPur, 1, 91, 10.1 anabhre vidyutaṃ paśyeddakṣiṇāṃ diśamāsthitām /
LiPur, 1, 91, 15.1 ṛkṣavānarayuktena rathenāśāṃ ca dakṣiṇām /
LiPur, 1, 91, 16.2 yaṃ nayeddakṣiṇāmāśāṃ svapne so'pi na jīvati //
LiPur, 1, 91, 29.2 yasya so'pi na jīvettu dakṣiṇābhimukho gataḥ //
LiPur, 1, 92, 149.2 dakṣiṇadvārapārśve tu kuṇḍaleśvaramīśvaram //
LiPur, 1, 92, 158.1 dvidevakulasaṃjñaṃ ca brahmaṇā dakṣiṇe śubham /
LiPur, 1, 98, 140.2 saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ //
LiPur, 1, 98, 143.2 suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ //
LiPur, 1, 102, 43.1 tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ /
LiPur, 1, 103, 39.2 vāmāṅgādasya rudrasya dakṣiṇāṅgādahaṃ prabho //
LiPur, 2, 5, 102.1 hasantaṃ māṃ samālokya dakṣiṇaṃ ca prasārya vai /
LiPur, 2, 5, 147.2 tatra me dakṣiṇo bāhur bharato nāma vai bhavet //
LiPur, 2, 19, 9.2 aghoraṃ dakṣiṇaṃ vaktraṃ nīlāñjanacayopamam //
LiPur, 2, 19, 15.1 vistārāṃ maṇḍale pūrve uttarāṃ dakṣiṇe sthitām /
LiPur, 2, 19, 17.1 brahmāṇaṃ dakṣiṇe bhāge viṣṇuṃ vāme janārdanam /
LiPur, 2, 21, 10.1 aghoraṃ dakṣiṇe pattre nīlāñjanacayopamam /
LiPur, 2, 21, 37.1 śiṣyaṃ ca vāsayedbhaktaṃ dakṣiṇe maṇḍalasya tu /
LiPur, 2, 22, 34.2 ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ //
LiPur, 2, 22, 54.1 varadaṃ dakṣiṇaṃ hastaṃ vāmaṃ padmavibhūṣitam /
LiPur, 2, 23, 9.1 nīlābhaṃ dakṣiṇaṃ vaktramatiraktaṃ tathottaram /
LiPur, 2, 23, 10.1 śūlaṃ paraśukhaḍgaṃ ca vajraṃ śaktiṃ ca dakṣiṇe /
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 25, 11.1 uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ /
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 100.2 ātmano dakṣiṇe caiva somāyeti dvijottama //
LiPur, 2, 25, 101.2 akṣi vai dakṣiṇaṃ caiva cottaraṃ cottaraṃ tathā //
LiPur, 2, 25, 102.1 dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ /
LiPur, 2, 27, 14.1 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ /
LiPur, 2, 27, 16.2 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ //
LiPur, 2, 27, 17.1 prāgādyaṃ dakṣiṇādyaṃ ca ṣaṭtriṃśat saṃharet kramāt /
LiPur, 2, 27, 17.2 prāgādyāḥ paṅktayaḥ sapta dakṣiṇādyāstathā punaḥ //
LiPur, 2, 28, 51.1 ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet /
LiPur, 2, 28, 52.2 śūlasya vāmadeśena cakraṃ padmaṃ tu dakṣiṇe //
LiPur, 2, 28, 64.1 brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam /
LiPur, 2, 28, 67.2 prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā //
LiPur, 2, 29, 9.2 dūrvāṅkuraistu kartavyā secanā dakṣiṇe puṭe //
LiPur, 2, 36, 4.1 tasyāstu dakṣiṇe bhāge sthaṇḍile viṣṇumarcayet /
LiPur, 2, 37, 13.1 pūrvavaddakṣiṇe bhāge viprānṣoḍaśa saṃsthitān /
LiPur, 2, 47, 34.2 madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm //
LiPur, 2, 50, 47.2 dakṣiṇena tu pādena mūrdhni saṃtāḍayetsvayam //
Matsyapurāṇa
MPur, 10, 9.1 utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī /
MPur, 11, 11.2 saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam //
MPur, 15, 33.2 pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate //
MPur, 16, 19.1 dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ /
MPur, 16, 22.1 gomayenopalipte tu dakṣiṇapravaṇe sthale /
MPur, 16, 33.2 dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ //
MPur, 16, 37.1 dakṣiṇābhimukhaḥ kuryātkare darvīṃ nidhāya vai /
MPur, 16, 49.1 dakṣiṇāṃ diśamākāṅkṣanpitṝn yāceta mānavaḥ /
MPur, 17, 46.1 nidhāya darbhānvidhivaddakṣiṇāgrān prayatnataḥ /
MPur, 22, 38.2 dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā //
MPur, 24, 22.2 kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam //
MPur, 27, 20.1 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ /
MPur, 27, 22.3 gṛhītvā dakṣiṇe pāṇāv ujjahāra tato'vaṭāt //
MPur, 45, 27.2 akrūraḥ suṣuve tasmātsadāyajño 'tidakṣiṇaḥ //
MPur, 51, 23.1 nirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau /
MPur, 58, 28.1 bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau /
MPur, 58, 34.2 saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ //
MPur, 61, 40.3 vaimāniko bhaviṣyāmi dakṣiṇācalavartmani //
MPur, 62, 17.2 bhavānīṃ dakṣiṇe tadvadrudrāṇīṃ ca tataḥ param //
MPur, 63, 3.3 dakṣiṇāṅgāni sampūjya tato vāmāni pūjayet //
MPur, 70, 37.2 vāmāṅgaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam //
MPur, 79, 6.2 dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte //
MPur, 81, 9.1 cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ /
MPur, 83, 17.1 śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena /
MPur, 90, 3.1 pūrveṇa vajragomedairdakṣiṇenendranīlakaiḥ /
MPur, 92, 8.2 haimī supārśve surabhirdakṣiṇābhimukhī bhavet //
MPur, 93, 11.1 madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu /
MPur, 93, 132.2 pāṭhayeddakṣiṇadvāri yajurvedinamuttamam //
MPur, 97, 9.1 dakṣiṇe 'ryamanāmānaṃ mārtaṇḍaṃ paścime dale /
MPur, 107, 20.1 yāmune cottare kūle prayāgasya tu dakṣiṇe /
MPur, 108, 27.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
MPur, 108, 28.2 evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe //
MPur, 113, 15.1 pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta /
MPur, 113, 20.2 vedyardhaṃ dakṣiṇaṃ meroruttarārdhaṃ tathottaram //
MPur, 113, 21.2 dve dve sahasre vistīrṇā yojanairdakṣiṇottaram //
MPur, 113, 32.1 dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare /
MPur, 113, 33.1 pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam /
MPur, 113, 34.2 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
MPur, 113, 38.2 pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param /
MPur, 113, 64.1 uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe /
MPur, 113, 69.1 uttare cāsya śṛṅgasya samudrānte ca dakṣiṇe /
MPur, 114, 9.2 yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ //
MPur, 114, 73.2 merostu dakṣiṇe pārśve niṣadhasyottareṇa vā //
MPur, 121, 10.2 kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim //
MPur, 121, 76.1 āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati /
MPur, 123, 10.2 dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate //
MPur, 124, 21.2 dakṣiṇena punarmerormānasasya tu pṛṣṭhataḥ //
MPur, 124, 26.2 dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati //
MPur, 124, 33.2 evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati //
MPur, 124, 38.2 sarveṣāmuttare merurlokālokasya dakṣiṇe //
MPur, 124, 43.2 etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām //
MPur, 124, 45.2 sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata //
MPur, 124, 51.2 dakṣiṇottaramadhyāni tāni vindyād yathākramam //
MPur, 124, 53.1 nāgavīthyuttarā vīthī hyajavīthis tu dakṣiṇā /
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 124, 62.2 kāṣṭhayorlekhayoścaiva ayane dakṣiṇottare //
MPur, 124, 65.2 bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam //
MPur, 124, 70.1 dakṣiṇe cakravatsūryastathā śīghraṃ nivartate /
MPur, 124, 78.1 dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate /
MPur, 124, 79.2 ajavīthyāṃ dakṣiṇāyāṃ lokālokasya cottaram //
MPur, 124, 92.1 vardhatyato hrasatyeva ayane dakṣiṇottare /
MPur, 124, 99.2 prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇaḥ //
MPur, 124, 103.1 saviturdakṣiṇaṃ mārgamāśrityābhūtasaṃplavam /
MPur, 125, 8.2 astodayāstathotpātā ayane dakṣiṇottare //
MPur, 125, 22.2 dakṣiṇena giriryo'sau hemakūṭa iti smṛtaḥ //
MPur, 125, 23.1 udagdhimavataḥ śailasyottare caiva dakṣiṇe /
MPur, 125, 51.1 yugākṣakoṭī te tasya dakṣiṇe syandanasya tu /
MPur, 125, 54.2 vardhete dakṣiṇeṣvatra bhramato maṇḍalāni tu //
MPur, 128, 13.1 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe /
MPur, 128, 15.2 etena kramayogeṇa bhūmyardhe dakṣiṇottare //
MPur, 128, 30.1 dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham /
MPur, 138, 26.2 taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ //
MPur, 148, 53.1 sitacāmarajālena śobhite dakṣiṇāṃ diśam /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 155, 28.1 unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā /
MPur, 158, 48.1 vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ /
MPur, 163, 39.1 vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī /
MPur, 174, 19.1 pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 65.1 kārṣāpaṇo dakṣiṇasyāṃ diśi raupyaḥ pravartate /
Nāṭyaśāstra
NāṭŚ, 2, 78.1 vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā /
NāṭŚ, 3, 32.1 stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca /
NāṭŚ, 4, 58.1 caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 78.2 alātaṃ caraṇaṃ kṛtvā vyaṃsayeddakṣiṇaṃ karam //
NāṭŚ, 4, 82.2 svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam //
NāṭŚ, 4, 87.1 nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam /
NāṭŚ, 4, 87.2 vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ //
NāṭŚ, 4, 89.2 recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ //
NāṭŚ, 4, 93.2 karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ //
NāṭŚ, 4, 100.1 dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam /
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
NāṭŚ, 4, 103.2 sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset //
NāṭŚ, 4, 128.2 karṇe 'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ //
NāṭŚ, 4, 137.2 alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ //
NāṭŚ, 4, 172.1 caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
Suśrutasaṃhitā
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 26.2 dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ //
Su, Sū., 6, 28.2 dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 20, 26.2 dakṣiṇo mārutaḥ śreṣṭhaścakṣuṣyo balavardhanaḥ //
Su, Sū., 29, 15.2 dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam /
Su, Sū., 29, 33.2 vāmā vā dakṣiṇā vāpi śakunāḥ karmasiddhaye //
Su, Sū., 29, 36.1 punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ /
Su, Sū., 29, 36.2 dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 46, 455.2 tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet //
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 22.1 dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 3, 29.2 dakṣiṇāsvathavā vāmāsvanumṛjya nibandhanīḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 14, 15.2 viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 29.1 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 4.1 bastiṃ savye kare kṛtvā dakṣiṇenāvapīḍayet /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 1, 14.2 śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ //
Su, Utt., 17, 60.2 dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat //
Su, Utt., 18, 64.2 śalākayā dakṣiṇena kṣipet kānīnamañjanam //
Su, Utt., 42, 137.2 dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate //
Sūryasiddhānta
SūrSiddh, 1, 68.1 bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram /
SūrSiddh, 2, 6.1 dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā /
SūrSiddh, 2, 60.2 hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram //
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 1.0 anenaiva prakāreṇa pūrvadakṣiṇādīni digantarāṇi vyākhyātāni //
Viṣṇupurāṇa
ViPur, 1, 3, 10.1 taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
ViPur, 1, 3, 10.2 ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam //
ViPur, 1, 5, 54.2 bṛhatsāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt //
ViPur, 1, 8, 19.1 icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā /
ViPur, 1, 13, 7.2 prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam //
ViPur, 1, 13, 38.1 tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ //
ViPur, 1, 13, 45.1 haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ /
ViPur, 1, 15, 22.1 taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā /
ViPur, 1, 15, 79.2 aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā /
ViPur, 1, 22, 10.1 dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ /
ViPur, 2, 1, 17.2 pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam //
ViPur, 2, 2, 11.1 himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe /
ViPur, 2, 2, 17.2 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
ViPur, 2, 2, 24.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
ViPur, 2, 2, 39.2 tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau //
ViPur, 2, 3, 1.2 uttaraṃ yat samudrasya himādreścaiva dakṣiṇam /
ViPur, 2, 3, 8.1 yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottarāt /
ViPur, 2, 8, 24.1 dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare /
ViPur, 2, 8, 32.2 dakṣiṇe prakrame sūryastathā śīghraṃ pravartate //
ViPur, 2, 8, 47.1 dakṣiṇe tvayane caiva viparītā vivasvataḥ //
ViPur, 2, 8, 66.1 vardhate 'ho hrasati ca ayane dakṣiṇottare /
ViPur, 2, 8, 74.1 dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā /
ViPur, 2, 8, 81.2 nabho nabhasyo 'tha iṣaśca sorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt //
ViPur, 2, 8, 85.1 uttaraṃ yadagastyasya ajavīthyāśca dakṣiṇam /
ViPur, 2, 8, 86.3 lokārambhaṃ prārabhante teṣāṃ panthāḥ sa dakṣiṇaḥ //
ViPur, 2, 8, 89.2 saviturdakṣiṇaṃ mārgaṃ śritā hyācandratārakam //
ViPur, 2, 8, 90.1 nāgavīthyuttaraṃ yacca saptarṣibhyaśca dakṣiṇam /
ViPur, 2, 8, 114.1 bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam /
ViPur, 2, 12, 1.3 vāmadakṣiṇato yuktā daśa tena caratyasau //
ViPur, 3, 12, 26.2 māṅgalyapūjyāṃśca tato viparītānna dakṣiṇam //
ViPur, 3, 13, 9.2 dakṣiṇābhimukhā dadyurbāndhavāḥ salilāñjalim //
ViPur, 3, 15, 41.1 dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam /
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
ViPur, 4, 10, 31.1 diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat /
ViPur, 4, 10, 31.2 pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum //
ViPur, 5, 34, 32.2 evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
Viṣṇusmṛti
ViSmṛ, 28, 16.1 dakṣiṇaṃ dakṣiṇenetaram itareṇa //
ViSmṛ, 28, 16.1 dakṣiṇaṃ dakṣiṇenetaram itareṇa //
ViSmṛ, 60, 2.1 dakṣiṇābhimukho rātrau divā codaṅmukhaḥ saṃdhyayośca //
ViSmṛ, 67, 16.1 yamāya yamapuruṣebhya iti dakṣiṇārdhe //
ViSmṛ, 67, 23.1 tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt //
ViSmṛ, 71, 60.1 agnidevabrāhmaṇasaṃnidhau dakṣiṇaṃ pāṇim uddharet //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 85, 55.1 dakṣiṇe pañcanade //
ViSmṛ, 86, 13.1 pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet //
ViSmṛ, 90, 21.1 dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 20.2 śikhiśrīkaṣṭhapayīkaruruśyenāś ca dakṣiṇāṅga //
Abhidhānacintāmaṇi
AbhCint, 1, 66.1 dakṣiṇatvamupanītarāgatvaṃ ca mahārthatā /
AbhCint, 2, 72.2 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ //
Amaraughaśāsana
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 13.1 śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo 'pare /
BhāgPur, 1, 19, 17.2 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ //
BhāgPur, 3, 4, 8.1 vāma ūrāv adhiśritya dakṣiṇāṅghrisaroruham /
BhāgPur, 3, 11, 11.2 dvau tāv ṛtuḥ ṣaḍ ayanaṃ dakṣiṇaṃ cottaraṃ divi //
BhāgPur, 3, 18, 17.1 tataś ca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ /
BhāgPur, 3, 31, 4.2 ṣaḍbhir jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe //
BhāgPur, 3, 32, 20.1 dakṣiṇena pathāryamṇaḥ pitṛlokaṃ vrajanti te /
BhāgPur, 4, 4, 32.2 yajñaghnaghnena yajuṣā dakṣiṇāgnau juhāva ha //
BhāgPur, 4, 6, 38.1 kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni /
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
BhāgPur, 4, 13, 19.2 gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam //
BhāgPur, 4, 15, 9.2 vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ //
BhāgPur, 4, 24, 2.1 haryakṣāyādiśatprācīṃ dhūmrakeśāya dakṣiṇām /
BhāgPur, 4, 25, 13.1 sa ekadā himavato dakṣiṇeṣvatha sānuṣu /
BhāgPur, 4, 25, 46.1 pañca dvārastu paurastyā dakṣiṇaikā tathottarā /
BhāgPur, 4, 25, 50.2 rāṣṭraṃ dakṣiṇapañcālaṃ yāti śrutadharānvitaḥ //
Bhāratamañjarī
BhāMañj, 1, 401.2 ūruṃ dakṣiṇamāruhya sovāca bhaja māmiti //
BhāMañj, 1, 403.1 dakṣiṇāṅkopaviṣṭā ca tvaṃ snuṣā me bhaviṣyasi /
BhāMañj, 1, 642.1 tatastaṃ dakṣiṇāṅguṣṭhaṃ yayāce dakṣiṇāṃ guruḥ /
BhāMañj, 1, 1261.2 dakṣiṇe sāgarānūpe pañcatīrthānyavāptavān //
BhāMañj, 5, 415.1 dakṣiṇāvartaśuddhānāṃ śatānyaṣṭau prayaccha me /
BhāMañj, 5, 421.2 dakṣiṇāṃ ca tataḥ prāyātpitaro yatra somapāḥ //
BhāMañj, 5, 494.2 dakṣiṇāśāṃ vrajandṛṣṭo mayā gardabhavāhanaḥ //
BhāMañj, 5, 608.2 anuśāsya vidhāsyāmi dakṣiṇaṃ tvatsamīhite //
BhāMañj, 6, 22.1 himavānhemakūṭaśca niṣadaśceti dakṣiṇe /
BhāMañj, 7, 139.2 samāhūyārjunaṃ ninyurdakṣiṇāśāṃ yuyutsavaḥ //
BhāMañj, 7, 296.2 rājā sudakṣiṇo 'bhyāyātkāmbojaḥ kurudakṣiṇaḥ //
BhāMañj, 13, 285.2 tasyoruṃ dakṣiṇaṃ mantraiste nirmathya maharṣayaḥ //
BhāMañj, 13, 287.1 venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ /
BhāMañj, 17, 8.2 atha te śanakaiḥ prāpurdiśaṃ dakṣiṇapaścimām //
BhāMañj, 19, 13.2 tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam //
Garuḍapurāṇa
GarPur, 1, 6, 7.2 tato 'sya dakṣiṇaṃ pāṇiṃ mamanthuḥ sahasā dvijāḥ //
GarPur, 1, 8, 15.1 nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe /
GarPur, 1, 11, 6.2 dakṣiṇāṅguṣṭhamārabhya madhyāṅguṣṭhaṃ dale nyaset //
GarPur, 1, 11, 23.1 sudarśanaṃ sahasrāraṃ dakṣiṇe dvāri vinyaset /
GarPur, 1, 11, 28.2 ūrdhāṅguṇṭho vāmamuṣṭirdakṣiṇāṅguṣṭhabandhanaḥ //
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 18, 6.2 kalaśaṃ dakṣiṇe haste vāmahaste saroruham //
GarPur, 1, 19, 12.1 tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake /
GarPur, 1, 26, 3.4 hrīṃ śrīṃ hrīṃ ṅa ā ña ṇa name dakṣiṇavaktrāya namaḥ /
GarPur, 1, 35, 7.2 netre bhuvār lalāṭe ca pūrvasyāṃ dakṣiṇottare //
GarPur, 1, 39, 11.1 dakṣiṇe pūjayedrudra pativarṇaṃ guruṃ yajet /
GarPur, 1, 42, 13.1 mṛttikāṃ paścime dadyāddakṣiṇe bhasmabhūtayaḥ /
GarPur, 1, 43, 21.1 rocanākuṅkumenava pradyumnena tu dakṣiṇe /
GarPur, 1, 43, 24.2 paścime dakṣiṇe caiva uttare pūrvavatkramāt //
GarPur, 1, 46, 31.1 evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
GarPur, 1, 46, 32.2 sutahīnaṃ tu raudreṇa vīryaghnaṃ dakṣiṇe tathā //
GarPur, 1, 46, 36.2 īśānādau bhavetpūrvam agneyyādau tu dakṣiṇam //
GarPur, 1, 48, 11.2 pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe //
GarPur, 1, 48, 13.1 īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam /
GarPur, 1, 48, 17.1 āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe /
GarPur, 1, 48, 61.2 brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet //
GarPur, 1, 48, 67.2 dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu //
GarPur, 1, 48, 81.2 paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe //
GarPur, 1, 54, 9.2 himavānhemakūṭaśca niṣadhaścāsya dakṣiṇe //
GarPur, 1, 55, 2.2 bhārato dakṣiṇe prokto harir dakṣiṇapaścime //
GarPur, 1, 55, 2.2 bhārato dakṣiṇe prokto harir dakṣiṇapaścime //
GarPur, 1, 55, 16.2 ānartavāsinaścaiva jñeyā dakṣiṇapaścime //
GarPur, 1, 58, 23.1 vāmadakṣiṇato yuktā daśa tena caratyasau /
GarPur, 1, 59, 11.2 pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā //
GarPur, 1, 60, 12.1 nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ /
GarPur, 1, 60, 15.2 āgneye śokasantāpau dakṣiṇe hānimāpnuyāt //
GarPur, 1, 61, 10.2 maghādau dakṣiṇe gacchedanurādhādi paścime //
GarPur, 1, 64, 1.3 nābhiśca dakṣiṇāvartā sā kanyā kulavardhinī //
GarPur, 1, 64, 16.2 nābhiḥ praśastā gambhīrā dakṣiṇāvartikā śubhā /
GarPur, 1, 65, 17.1 dakṣiṇāvartacalitamūtrābhiśca nṛpāḥ smṛtāḥ /
GarPur, 1, 65, 29.2 mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ //
GarPur, 1, 65, 66.1 krūre dakṣiṇavakrā syād balināṃ ca kṣutaṃ sakṛt /
GarPur, 1, 67, 9.1 tāsāṃ madhye trayaḥ śreṣṭhā vāmadakṣiṇamadhyamāḥ /
GarPur, 1, 67, 9.2 vāmā somātmikā proktā dakṣiṇā ravisannibhā //
GarPur, 1, 67, 11.1 dakṣiṇā raudrabhāgena jagacchoṣayate sadā /
GarPur, 1, 67, 12.1 nirgame tu bhavedvāmā praveśe dakṣiṇā smṛtā /
GarPur, 1, 67, 19.1 praśastā dakṣiṇā nāḍī praveśe kṣudrakarmaṇi /
GarPur, 1, 67, 22.2 vāme vā dakṣiṇe vāpi yatra saṃkramate śivā //
GarPur, 1, 67, 24.2 yatrayatra sthitaḥ pṛcchedvāmadakṣiṇasaṃmukhaḥ //
GarPur, 1, 67, 25.2 agrato vāmikā śreṣṭhā pṛṣṭhato dakṣiṇā śubhā //
GarPur, 1, 67, 26.1 vāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā /
GarPur, 1, 67, 26.1 vāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā /
GarPur, 1, 67, 26.2 vāme vāmā śubhe caiva dakṣiṇe dakṣiṇā śubhā //
GarPur, 1, 67, 26.2 vāme vāmā śubhe caiva dakṣiṇe dakṣiṇā śubhā //
GarPur, 1, 67, 30.2 pravṛtte dakṣiṇe mārge viṣame viṣamākṣaram //
GarPur, 1, 67, 36.2 vāme vā dakṣiṇe vāpi yatra saṃcarate śivam //
GarPur, 1, 67, 39.2 meṣyādyā daśa yā nāḍyo dakṣiṇā vāmasaṃsthitāḥ //
GarPur, 1, 67, 41.2 vāme vā dakṣiṇe vāpi pañcatattvasthitaḥ śive //
GarPur, 1, 83, 2.1 muṇḍapṛṣṭhaṃ tu pūrvasminpaścime dakṣiṇottare /
GarPur, 1, 83, 29.1 dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
GarPur, 1, 84, 8.1 dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet /
GarPur, 1, 97, 10.2 pañcasveteṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet /
GarPur, 1, 97, 10.3 tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe //
GarPur, 1, 107, 34.1 kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt /
GarPur, 1, 132, 7.1 śaktito dakṣiṇaṃ dadyātkarkarīṃ taṇḍulānvitām /
GarPur, 1, 143, 24.1 jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam /
GarPur, 1, 143, 28.1 dakṣiṇāṃ tu diśaṃ ye ca mārgayanto 'tha jānakīm /
GarPur, 1, 161, 28.2 plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam //
Gītagovinda
GītGov, 7, 71.1 manobhavānandana candanānila prasīda re dakṣiṇa muñca vāmatām /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Haṃsasaṃdeśa, 1, 16.2 uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā //
Hitopadeśa
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 2, 150.3 dakṣiṇasamudratīre ṭiṭṭibhadampatī nivasataḥ /
Kathāsaritsāgara
KSS, 2, 4, 16.1 vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam /
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 5, 93.2 gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam //
KSS, 4, 2, 106.1 cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā /
KSS, 5, 1, 87.1 āskandī dakṣiṇārdhasya sa tatra bhrukuṭīmukhaḥ /
KSS, 5, 2, 5.2 dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ //
KSS, 5, 3, 179.1 asti dakṣiṇadiṅnātho nṛpatiścaṇḍavikramaḥ /
Kālikāpurāṇa
KālPur, 52, 23.2 dakṣiṇe tu tataḥ paścāt pūrvabhāge tu śeṣataḥ //
KālPur, 53, 9.1 vāmahastasya tarjanyāṃ dakṣiṇasya kaniṣṭhikām /
KālPur, 53, 9.2 tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhaṃ niyojayet //
KālPur, 53, 10.1 unnataṃ dakṣiṇāṅguṣṭhaṃ vāmasya madhyamādikāḥ /
KālPur, 53, 10.2 aṅgulīr yojayet pṛṣṭhe dakṣiṇasya karasya ca //
KālPur, 53, 11.2 adhomukhe tu te kuryād dakṣiṇasya karasya ca //
KālPur, 53, 12.1 kūrmapṛṣṭhasamaṃ pṛṣṭhaṃ kuryād dakṣiṇahastataḥ /
KālPur, 53, 29.1 dakṣiṇordhvena nistriṃśatpareṇa siddhasūtrakam /
KālPur, 54, 12.2 tatastu vāyubījena dakṣiṇe ca puṭena ca //
KālPur, 55, 36.1 pūjayitvā tato mālāṃ gṛhṇīyād dakṣiṇe kare /
KālPur, 55, 41.1 mālāṃ svahṛdayāsanne dhṛtvā dakṣiṇapāṇinā /
KālPur, 55, 64.1 dakṣiṇasyānāmikāyāṃ kaniṣṭhāṃ dakṣiṇasya ca /
KālPur, 55, 64.1 dakṣiṇasyānāmikāyāṃ kaniṣṭhāṃ dakṣiṇasya ca /
KālPur, 56, 13.2 mūrdhni rakṣatu māṃ so'sau bāhau māṃ dakṣiṇe tu kaḥ //
KālPur, 56, 15.1 yaḥ pātu dakṣiṇe pāde ṣo māṃ vāmapāde tathā /
KālPur, 56, 21.1 vāmadakṣiṇapāṇyormāṃ nityaṃ pātu divākaraḥ /
KālPur, 56, 26.2 brahmāṇī dakṣiṇe pārśve nityaṃ rakṣatu śobhanā //
Kṛṣiparāśara
KṛṣiPar, 1, 55.1 īśānādidakṣiṇāṅkān sa likhed analāditaḥ /
KṛṣiPar, 1, 238.3 māpanaṃ vāmāvartena dakṣiṇe na kadācana //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 165.2 dvitīyā dakṣiṇāvartā vṛścikālī viṣāṇikā //
Mātṛkābhedatantra
MBhT, 7, 33.1 aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu /
MBhT, 11, 42.2 grīvāyā dakṣiṇāṅguṣṭhaparyantaṃ yajñasūtrakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
Narmamālā
KṣNarm, 3, 11.2 gururgṛhītaḥ śiṣyābhyāṃ savyadakṣiṇahastayoḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 262.2 kareṇa dakṣiṇenordhvaṃ gatena triguṇīkṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 264.0 ūrdhvaṃ gatena dakṣiṇena kareṇa yadvalitaṃ tad ūrdhvavṛtam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 660.0 tathetara udīcya itarasmin dakṣiṇadeśe sīdhupānādikaṃ kurvan duṣyati //
Rasamañjarī
RMañj, 9, 6.1 vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet /
RMañj, 9, 85.2 dakṣiṇāṃ diśim āśritya baliṃ tasyai pradāpayet //
RMañj, 9, 97.2 tadgraste cihnam ityādi dakṣiṇasyāṃ baliṃ kṣipet //
RMañj, 10, 52.2 vināśo dakṣiṇe bāhau svabandhur mriyate dhruvam //
RMañj, 10, 53.2 śiro dakṣiṇabāhubhyāṃ vināśo mṛtyumādiśet //
Rasaratnasamuccaya
RRS, 2, 58.1 vindhyasya dakṣiṇe bhāge hy uttare vāsti sarvataḥ /
RRS, 6, 46.1 pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
Rasaratnākara
RRĀ, Ras.kh., 8, 9.1 ghaṇṭāsiddheśvarasyaiva dakṣiṇe krośamātrake /
RRĀ, Ras.kh., 8, 21.1 pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam /
RRĀ, Ras.kh., 8, 33.2 śrīśaile dakṣiṇe dvāre jāleśvarasureśvarau //
RRĀ, Ras.kh., 8, 38.1 tatraiva dakṣiṇadvāre devaḥ syātkuṇḍaleśvaraḥ /
RRĀ, Ras.kh., 8, 43.1 tasyā dakṣiṇadigbhāge yojanaikena tiṣṭhati /
RRĀ, Ras.kh., 8, 96.1 saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam /
RRĀ, Ras.kh., 8, 105.1 tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṃkaram /
RRĀ, Ras.kh., 8, 126.1 kapoteśvaradevasya dakṣiṇe devatādvayam /
RRĀ, Ras.kh., 8, 154.2 dakṣiṇe leśasya yojanaikena vidyate //
RRĀ, Ras.kh., 8, 168.2 maheśāddakṣiṇe bhāge caṇḍikā yojanadvaye //
RRĀ, Ras.kh., 8, 174.1 tasya dakṣiṇadigbhāge jalamārge'rdhayojane /
RRĀ, Ras.kh., 8, 176.2 tasmācca dakṣiṇe bhāge kākalerīmahānavam //
RRĀ, V.kh., 1, 60.1 pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
RRĀ, V.kh., 19, 135.1 tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /
Rasārṇava
RArṇ, 2, 56.1 dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā /
RArṇ, 2, 107.2 dakṣiṇasyāṃ lohamāro nairṛtyāṃ peṣaṇādikam //
RArṇ, 3, 14.1 caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe /
RArṇ, 6, 126.1 vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /
RArṇ, 12, 237.1 dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param /
RArṇ, 13, 13.1 dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /
RArṇ, 16, 27.1 bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /
Rājanighaṇṭu
RājNigh, Parp., 31.2 vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ //
RājNigh, Sattvādivarga, 87.1 vasante dakṣiṇo vāto bhavedvarṣāsu paścimaḥ /
RājNigh, Sattvādivarga, 89.1 dakṣiṇaḥ ṣaḍraso vāyuścakṣuṣyo balavardhanaḥ /
Skandapurāṇa
SkPur, 23, 16.2 savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
Tantrasāra
TantraS, 6, 65.0 tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ //
TantraS, 6, 65.0 tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ //
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
Tantrāloka
TĀ, 6, 131.1 abdaṃ pitryastvahorātra udagdakṣiṇato 'yanāt /
TĀ, 6, 198.2 sa eva nāḍītritaye vāmadakṣiṇamadhyage //
TĀ, 8, 48.2 amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām //
TĀ, 8, 52.2 vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām //
TĀ, 8, 53.2 vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ //
TĀ, 8, 56.1 dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt /
TĀ, 8, 56.1 dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt /
TĀ, 8, 63.2 niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ //
TĀ, 8, 77.1 tatraiva dakṣiṇe hemahimavaddvitayāntare /
TĀ, 8, 78.1 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
TĀ, 8, 78.1 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
TĀ, 8, 109.1 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
TĀ, 8, 109.2 bhānoruttaradakṣiṇamayanadvayametadeva kathayanti //
TĀ, 8, 110.1 sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ /
TĀ, 16, 13.2 triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ //
TĀ, 16, 23.2 svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ //
TĀ, 16, 36.1 dakṣiṇenāgninā saumyakalājālavilāpanāt /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 2.1 etāsāṃ dakṣiṇe bhāge nānārūpaṃ pinākadhṛk /
ToḍalT, Prathamaḥ paṭalaḥ, 4.2 tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet //
ToḍalT, Prathamaḥ paṭalaḥ, 7.2 mahātripurasundaryā dakṣiṇe pūjayecchivam //
ToḍalT, Prathamaḥ paṭalaḥ, 9.2 śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet //
ToḍalT, Prathamaḥ paṭalaḥ, 11.2 bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam //
ToḍalT, Prathamaḥ paṭalaḥ, 12.2 chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam //
ToḍalT, Prathamaḥ paṭalaḥ, 15.1 mātaṃgīdakṣiṇāṃśe ca mataṃgaṃ pūjayecchivam /
ToḍalT, Prathamaḥ paṭalaḥ, 16.1 kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam /
ToḍalT, Prathamaḥ paṭalaḥ, 17.1 pūjayedannapūrṇāyā dakṣiṇe brahmarūpakam /
ToḍalT, Prathamaḥ paṭalaḥ, 18.1 durgāyā dakṣiṇe deśe nāradaṃ paripūjayet /
ToḍalT, Navamaḥ paṭalaḥ, 40.2 vāmapāṇau raktapūrṇakharparaṃ dakṣiṇe kare //
Ānandakanda
ĀK, 1, 1, 19.1 cañcalo dakṣiṇasyāṃ tu rasendro nīlavarṇavān /
ĀK, 1, 2, 60.2 tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ //
ĀK, 1, 2, 77.2 sarvaśatrupramathanī ceti dakṣiṇapārṣṇikām //
ĀK, 1, 2, 78.2 rasendrabhadrapīṭhasya dakṣiṇe caturaśrakam //
ĀK, 1, 2, 119.1 dakṣiṇasyāṃ yajedrudramāsure ca samīraṇam /
ĀK, 1, 2, 158.2 liṅgasya dakṣiṇe bhāge ṛgādīnnigamānapi //
ĀK, 1, 2, 193.2 dakṣiṇottarapūrvāsu paścimāyāṃ ca madhyame //
ĀK, 1, 3, 12.2 devasya dakṣiṇe pārśve vistare taṇḍulān śritān //
ĀK, 1, 3, 30.1 tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
ĀK, 1, 3, 31.2 śiṣyadakṣiṇakarṇe ca kuryānmantropadeśakam //
ĀK, 1, 3, 63.2 tasya dakṣiṇakarṇe ca upadiśyād daśākṣaram //
ĀK, 1, 3, 74.1 gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
ĀK, 1, 3, 100.2 spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum //
ĀK, 1, 4, 7.2 liṅgasya dakṣiṇe bhāge likhet ṣaṭkoṇamaṇḍale //
ĀK, 1, 12, 12.1 ghaṇṭāsiddheśvarasyāsya dakṣiṇe nikhanetpriye /
ĀK, 1, 12, 30.2 dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam //
ĀK, 1, 12, 43.2 śrīgirer dakṣiṇadvāre vajreśvarasureśvarau //
ĀK, 1, 12, 46.1 jyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ /
ĀK, 1, 12, 48.1 tasyaiva dakṣiṇe dvāre vidyate kuṇḍaleśvaraḥ /
ĀK, 1, 12, 52.2 ekayojanamātre tu tasyā dakṣiṇabhāgataḥ //
ĀK, 1, 12, 110.2 sarodakṣiṇadigbhāge gacchedyojanapādakam //
ĀK, 1, 12, 120.1 tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param /
ĀK, 1, 12, 141.2 vidyate devatāyugmaṃ kapoteśvaradakṣiṇe //
ĀK, 1, 12, 170.1 tasya yojanamātre ca dakṣiṇe cāmareśvaraḥ /
ĀK, 1, 12, 184.1 dviyojane maheśasya dakṣiṇe caṇḍikā sthitā /
ĀK, 1, 12, 189.2 tasya dakṣiṇadigbhāge rājamārge dviyojane //
ĀK, 1, 12, 192.1 tasmācca dakṣiṇe bhāge kākalārīmahāvane /
ĀK, 1, 12, 201.27 oṃ parvatākṛṣṇavarṇinīraudramukhyai namaḥ dakṣiṇe /
ĀK, 1, 15, 359.2 dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ //
ĀK, 1, 15, 360.1 tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm /
ĀK, 1, 19, 15.2 ṛtavo dakṣiṇaṃ teṣāṃ kathayāmi śṛṇu priye //
ĀK, 1, 20, 53.1 dakṣiṇorau padaṃ vāmaṃ vāmorau dakṣiṇaṃ padam /
ĀK, 1, 20, 53.1 dakṣiṇorau padaṃ vāmaṃ vāmorau dakṣiṇaṃ padam /
ĀK, 1, 20, 54.2 dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi //
ĀK, 1, 20, 54.2 dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi //
ĀK, 1, 20, 67.1 vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ /
ĀK, 1, 20, 101.2 dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet //
ĀK, 1, 20, 104.1 tathā dakṣiṇapādena yonisthānaṃ prapīḍayet /
ĀK, 1, 21, 9.2 dakṣiṇe cottare caiva kuṭyantarvedikādvayam //
ĀK, 1, 21, 19.2 daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam //
ĀK, 1, 22, 15.2 badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ //
ĀK, 1, 22, 17.2 bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam //
ĀK, 1, 22, 27.2 dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param //
ĀK, 1, 22, 35.2 badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam //
ĀK, 1, 22, 38.2 badhnīyāddakṣiṇe haste bāṇastambhaḥ prajāyate //
ĀK, 1, 22, 44.1 bandhayeddakṣiṇe haste vyāghrādibhayanāśanam /
ĀK, 1, 22, 51.2 badhnīyāddakṣiṇe haste durlabhaṃ cepsitaṃ labhet //
ĀK, 1, 22, 59.2 dakṣiṇe bandhayeddhaste strīvaśyaṃ bhavati dhruvam //
ĀK, 1, 22, 63.1 bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 66.2 bandhayeddakṣiṇe haste sadā dyūtajayo bhavet //
ĀK, 1, 22, 70.2 bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet //
ĀK, 1, 23, 449.1 dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param /
ĀK, 1, 23, 594.1 dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /
ĀK, 2, 8, 197.1 rasadodbhavarāgasya varṇotkarṣe'tidakṣiṇaḥ /
Āryāsaptaśatī
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Āsapt, 2, 83.1 āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ /
Āsapt, 2, 83.2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
Āsapt, 2, 575.2 jānūpanihitahastanyastamukhaṃ dakṣiṇaprakṛteḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 13.0 dakṣiṇāṃ diśaṃ prati ayanaṃ dakṣiṇāyanam //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 9.0 savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.2 tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat //
Bhāvaprakāśa
BhPr, 6, 2, 140.1 vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ /
BhPr, 6, 8, 123.2 dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //
BhPr, 6, 8, 198.4 dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //
Dhanurveda
DhanV, 1, 25.1 dakṣiṇe kalaho ghoro videśagamanaṃ punaḥ /
DhanV, 1, 68.1 agratovāmapādena dakṣiṇaṃ jānu kuñcitam /
DhanV, 1, 69.1 dakṣiṇaṃ tu purastādvā dūrapāte viśiṣyate /
DhanV, 1, 72.2 savyajānugataṃ bhūmau dakṣiṇaṃ ca sukuñcitam //
DhanV, 1, 73.1 savyaṃ jānu nataṃ bhūmau dakṣiṇaṃ na ca kuñcitam /
DhanV, 1, 94.1 vāmahastena saṃsiddhe paścāddakṣiṇam ārabhet /
DhanV, 1, 95.1 vāmenaiva śramaṃ kuryāt susiddhe dakṣiṇe kare /
DhanV, 1, 137.1 vāmagā dakṣiṇā caiva ūrdhvagādhogatā tathā /
DhanV, 1, 139.2 pārśve tu dakṣiṇaṃ yāti sāyakasya na saṃśayaḥ //
DhanV, 1, 224.1 anvevaṃ vāyavo yānti dakṣiṇe ca vayāṃsi ca /
Gheraṇḍasaṃhitā
GherS, 2, 8.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā /
GherS, 3, 15.1 meḍhraṃ dakṣiṇagulphena dṛḍhabandhaṃ samācaret /
GherS, 5, 79.1 śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 67.2 niragāt pādacāreṇa laṅkāṃ dakṣiṇadiṅmukhaḥ //
GokPurS, 2, 7.1 tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan /
GokPurS, 2, 45.2 pitṛbhiḥ saha rudraiś ca dakṣiṇadvāram āśritāḥ //
GokPurS, 3, 13.1 avatārya giriṃ tatra rudrayonyās tu dakṣiṇe /
GokPurS, 3, 31.2 śataśṛṅgagires tasya taṭe dakṣiṇapaścime //
GokPurS, 4, 12.1 athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare /
GokPurS, 4, 28.1 vahantī dakṣiṇām āśāṃ krośārdhaṃ sā supāvanī /
GokPurS, 10, 44.1 gokarṇaṃ kṣetram āsādya koṭitīrthasya dakṣiṇe /
Gorakṣaśataka
GorŚ, 1, 12.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
GorŚ, 1, 29.1 iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā /
GorŚ, 1, 30.1 dakṣiṇe hastijihvā ca pūṣā karṇe ca dakṣiṇe /
GorŚ, 1, 30.1 dakṣiṇe hastijihvā ca pūṣā karṇe ca dakṣiṇe /
GorŚ, 1, 38.2 vāmadakṣiṇamārgeṇa cañcalatvān na dṛśyate //
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
GorŚ, 1, 93.2 vāmadakṣiṇamārgeṇa tataḥ prāṇo 'bhidhīyate //
Haribhaktivilāsa
HBhVil, 2, 130.2 gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe //
HBhVil, 2, 133.1 nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe /
HBhVil, 2, 135.1 sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe /
HBhVil, 2, 210.1 pūrvapatre balaṃ pūjya pradyumnaṃ dakṣiṇe tathā /
HBhVil, 2, 212.1 nairṛtyāṃ muṣalaṃ pūjyaṃ dakṣiṇe garuḍaṃ tathā /
HBhVil, 3, 163.2 nidhāya dakṣiṇe karṇe brahmasūtram udaṅmukhaḥ /
HBhVil, 3, 194.2 pāṇinā dakṣiṇenaiva saṃhatāṅgulinācamet /
HBhVil, 3, 206.2 dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi /
HBhVil, 3, 207.2 kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya vai //
HBhVil, 3, 281.3 sasāgarāṇi tīrthāni pāde viprasya dakṣiṇe //
HBhVil, 3, 322.1 ādau dakṣiṇahastena gṛhṇīyād vāri vaiṣṇavaḥ /
HBhVil, 4, 171.1 viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam /
HBhVil, 4, 217.1 vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ /
HBhVil, 4, 256.2 tat phalaṃ likhite śaṅkhe pratyahaṃ dakṣiṇe bhuje //
HBhVil, 4, 297.2 cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe /
HBhVil, 4, 297.2 cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe /
HBhVil, 4, 298.1 śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe /
HBhVil, 4, 299.2 matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā //
HBhVil, 4, 300.2 dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam /
HBhVil, 4, 372.3 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
HBhVil, 4, 372.3 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
HBhVil, 5, 7.2 dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime //
HBhVil, 5, 11.6 caṇḍapracaṇḍau prāg dhātṛvidhātārau ca dakṣiṇe /
HBhVil, 5, 11.13 aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam //
HBhVil, 5, 12.3 dakṣiṇaṃ padaṃ prāk ādau nyasyan /
HBhVil, 5, 12.4 dakṣiṇapādanyāsakrameṇety arthaḥ /
HBhVil, 5, 12.9 aṅgaṃ saṃkocayann antaḥ praviśed dakṣiṇāṅghriṇā //
HBhVil, 5, 29.1 tulasīgandhapuṣpādibhājanāni ca dakṣiṇe /
HBhVil, 5, 30.1 dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ /
HBhVil, 5, 60.1 gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ /
HBhVil, 5, 65.1 vāmahastaṃ tathottānam adho dakṣiṇabandhitam /
HBhVil, 5, 130.2 recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ /
HBhVil, 5, 131.3 dakṣayā dakṣiṇanāḍyā dakṣiṇaḥ vidvān janaḥ /
HBhVil, 5, 131.3 dakṣayā dakṣiṇanāḍyā dakṣiṇaḥ vidvān janaḥ /
HBhVil, 5, 202.1 dakṣiṇe cāsya muninikaraṃ smaret /
HBhVil, 5, 263.1 paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari /
HBhVil, 5, 265.2 dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 266.1 dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā /
HBhVil, 5, 267.1 dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā /
HBhVil, 5, 268.1 dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate /
HBhVil, 5, 269.2 brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam //
HBhVil, 5, 270.1 dakṣiṇordhvaṃ sahasrāraṃ pāñcajanyam adhaḥsthitam /
HBhVil, 5, 273.1 dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 274.1 dakṣiṇordhve puṇḍarīkaṃ pāñcajanyam adhas tathā /
HBhVil, 5, 275.1 dakṣiṇordhve pāñcajanyam adhastāt tu kuśeśayam /
HBhVil, 5, 289.1 etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt //
HBhVil, 5, 319.1 dīrgharekhāsamopetaṃ dakṣiṇe śuṣiraṃ pṛthu /
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 22.2 savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet //
HYP, Prathama upadeśaḥ, 23.1 dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ /
HYP, Prathama upadeśaḥ, 46.2 vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā //
HYP, Prathama upadeśaḥ, 54.1 dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake /
HYP, Prathama upadeśaḥ, 57.1 savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe /
HYP, Tṛtīya upadeshaḥ, 10.1 pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇām /
HYP, Tṛtīya upadeshaḥ, 19.2 vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā //
HYP, Caturthopadeśaḥ, 43.1 savyadakṣiṇanāḍīstho madhye carati mārutaḥ /
HYP, Caturthopadeśaḥ, 67.2 śṛṇuyād dakṣiṇe karṇe nādam antastham ekadhīḥ //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 10, 1.0 vaśāṃ dakṣiṇe pārśve darbhābhyām āhanti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 25.0 dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 26.0 dakṣiṇāṃ caiva grīṣmaṃ ca dakṣiṇataḥ praviśanty apradāhāya //
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
KokSam, 1, 50.1 digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ /
KokSam, 1, 92.1 tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
KokSam, 2, 11.1 tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
KokSam, 2, 42.1 vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ /
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 8.2 puṃsāṃ dakṣiṇabhāge ca nāḍīṃ vidyādviśeṣataḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 19.2 juhūṃ ca dakṣiṇe haste vāme tūpabhṛtaṃ nyaset //
ParDhSmṛti, 12, 19.2 patitānāṃ ca saṃbhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet //
ParDhSmṛti, 12, 20.2 viprasya dakṣiṇe karṇe santīti manur abravīt //
ParDhSmṛti, 12, 21.2 sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe //
Rasārṇavakalpa
RAK, 1, 180.2 dakṣiṇe cojjayinyāṃ ca velānte'pi ca dṛśyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 7, 123.1 tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 231.1 pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 232.1 dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato 'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 233.1 dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato 'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 11, 35.1 evaṃ pūrvadakṣiṇasyāṃ diśi //
SDhPS, 11, 36.1 evaṃ dakṣiṇasyāṃ diśi //
SDhPS, 11, 37.1 evaṃ dakṣiṇapaścimāyāṃ diśi //
SDhPS, 11, 81.1 atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 241.1 tasyāṃ velāyāṃ dakṣiṇāṃ diśaṃ prakrāntaḥ //
SDhPS, 11, 242.1 atha dakṣiṇasyāṃ diśi vimalā nāma lokadhātuḥ //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.2 bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.1 dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.2 dakṣiṇe pitṛbhiḥ sārddhaṃ tathānye surasundari //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 21.2 narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.1 evaṃ sā dakṣiṇā gaṃgā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.2 uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.2 dakṣiṇaṃ digvibhāgaṃ tu sā jagāmāśu vikramā //
SkPur (Rkh), Revākhaṇḍa, 10, 68.2 revātaṭaṃ dakṣiṇamuttaraṃ vā sevanti te rudracarānupūrvam //
SkPur (Rkh), Revākhaṇḍa, 17, 2.1 sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam /
SkPur (Rkh), Revākhaṇḍa, 17, 13.2 āśritya dakṣiṇāmāśāṃ nirdahanto vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 20, 9.2 tathaiva dakṣiṇe dvau ca sūryau dṛṣṭau pratāpinau //
SkPur (Rkh), Revākhaṇḍa, 21, 28.2 etāni dakṣiṇe tīre revāyā bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 21, 55.1 dakṣiṇe narmadātīre kapilā tu mahānadī /
SkPur (Rkh), Revākhaṇḍa, 28, 12.1 yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 140.1 etāni dakṣiṇe tīre revāyā bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 35, 1.3 uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama //
SkPur (Rkh), Revākhaṇḍa, 44, 1.3 revāyā dakṣiṇe kūle nirmitaṃ śūlapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 44, 8.1 revāyā dakṣiṇe kūle parvato bhṛgusaṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 8.1 uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 8.2 gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 51, 7.2 ayane cottare rājandakṣiṇe śrāddhamācaret //
SkPur (Rkh), Revākhaṇḍa, 51, 29.2 dakṣiṇasyāṃ tato mūrtau śucirbhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 33.1 narmadādakṣiṇe kūle śūlabhedaṃ hi viśrutam /
SkPur (Rkh), Revākhaṇḍa, 54, 47.3 narmadādakṣiṇe kūle tato drakṣyasi nānyathā //
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 60, 53.2 tīrthāvagāhanaṃ sarvaiḥ pūrvadakṣiṇapaścimaiḥ /
SkPur (Rkh), Revākhaṇḍa, 61, 1.2 tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 62, 10.1 bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 11.1 tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 6.1 nanarta narmadātīre dakṣiṇe pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 66, 1.3 saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 67, 24.1 devastu dakṣiṇāmāśāṃ gataścaivomayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 66.1 dakṣiṇā yatra gaṅgā ca revā caiva mahānadī /
SkPur (Rkh), Revākhaṇḍa, 68, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 68, 11.1 ye prakurvanti bhūyiṣṭhāṃ revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 73, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 73, 2.3 dakṣiṇe narmadākūle maṇināgasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 23.3 godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 75, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 76, 7.2 parāśarābhidhānena narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 76, 13.1 tatra gatvā śubhe sthāne narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 83, 2.3 brahmahatyāharaṃ tīrthaṃ revādakṣiṇasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 83, 19.2 prayāto narmadātīram aurvyādakṣiṇasaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 83, 20.1 dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam /
SkPur (Rkh), Revākhaṇḍa, 83, 55.1 revaurvyāsaṅgamantisthā revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 12.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 84, 13.2 utpatya vegāddhanumāñchrīrevādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 84, 22.1 tatraiva dakṣiṇe kūle revāyāḥ pāpahāriṇi /
SkPur (Rkh), Revākhaṇḍa, 84, 36.2 narmadādakṣiṇe kūle teṣāṃ janma nirarthakam //
SkPur (Rkh), Revākhaṇḍa, 84, 50.3 samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa //
SkPur (Rkh), Revākhaṇḍa, 89, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 97, 100.2 necchanti dakṣiṇe kūle vratabhaṅgabhayādatha /
SkPur (Rkh), Revākhaṇḍa, 97, 124.2 dakṣiṇe cālayāmāsa svāśramasya saridvarām //
SkPur (Rkh), Revākhaṇḍa, 99, 1.2 tato gacchenmahīpāla narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 2.2 kasmācca kāraṇāttāta revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 100, 1.3 mārkaṇḍeśamiti khyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 111, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 111, 26.2 narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 1.3 indratīrthetivikhyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 118, 2.2 narmadādakṣiṇe kūle indratīrthaṃ kathaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 130, 1.2 narmadādakṣiṇe kūle devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 1.2 narmadādakṣiṇe kūle nāgatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 134, 1.2 narmadādakṣiṇe kūle rāmeśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 65.1 dakṣiṇāgreṣu darbheṣu dadyātpiṇḍānvicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 147, 1.3 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 150, 1.3 dakṣiṇe narmadākūle upapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 150, 11.2 vasantaṃ kokilaṃ kāmaṃ dakṣiṇānilamuttamam //
SkPur (Rkh), Revākhaṇḍa, 154, 1.2 narmadādakṣiṇe kūle tīrthaṃ kalakaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 155, 52.2 pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam //
SkPur (Rkh), Revākhaṇḍa, 158, 1.3 narmadādakṣiṇe kūle sarvapāpabhayāpaham //
SkPur (Rkh), Revākhaṇḍa, 164, 6.2 dakṣiṇe paścime snātvā tatra tīrthe tu tat phalam //
SkPur (Rkh), Revākhaṇḍa, 165, 1.2 narmadādakṣiṇe kūle siddheśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 165, 2.2 narmadāyā mahārāja dakṣiṇaṃ kūlamāśritam //
SkPur (Rkh), Revākhaṇḍa, 167, 1.2 narmadādakṣiṇe kūle tvaccihnenopalakṣitam /
SkPur (Rkh), Revākhaṇḍa, 167, 2.2 purā kṛtayugasyādau dakṣiṇe girimuttamam /
SkPur (Rkh), Revākhaṇḍa, 167, 27.2 liṅgasya dakṣiṇe pārśve sthāpayet kalaśaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 168, 1.2 narmadādakṣiṇe rodhasyaṅkūreśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 168, 20.1 dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram /
SkPur (Rkh), Revākhaṇḍa, 172, 61.2 revāyāṃ dakṣiṇe bhāge śivakṣetrātsamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 1.3 narmadādakṣiṇe kūle sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 173, 7.1 tatastu sāgare gatvā pūrve ca dakṣiṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 173, 8.2 narmadādakṣiṇe kūle sutīrthaṃ prāptavān prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 5.2 avaṭaṃ dakṣiṇe kṛtvā liṅgaṃ tatraiva tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 192, 6.2 tasya dakṣo 'ṅgajo rājan dakṣiṇāṅguṣṭhasambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 26.1 pravavau dakṣiṇāśāyāṃ malayānugato 'nilaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 36.1 puṣpojjvalāṃs taruvarān vasantaṃ dakṣiṇānilam /
SkPur (Rkh), Revākhaṇḍa, 218, 38.1 pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn /
SkPur (Rkh), Revākhaṇḍa, 219, 1.2 narmadādakṣiṇe kūle tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 219, 5.1 tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 1.2 tato gacchettu rājendra revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 222, 6.1 aṇivāpāntam āsādya dakṣiṇe narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 224, 8.1 uttare narmadātīre dakṣiṇe cāśritāśca ye /
SkPur (Rkh), Revākhaṇḍa, 229, 14.1 dakṣiṇe cottare kūle yāni tīrthāni kānicit /
SkPur (Rkh), Revākhaṇḍa, 231, 8.1 daśaikamuttare tīre satriviṃśati dakṣiṇe /
Uḍḍāmareśvaratantra
UḍḍT, 2, 6.2 abhimantrya ca mantreṇa mṛttikāsnānadakṣiṇam //
UḍḍT, 2, 63.2 dakṣiṇasyāṃ diśi sthitvā śatam aṣṭottaraṃ japet //
UḍḍT, 12, 25.1 puṣpair jāpair dakṣiṇādisopacārais tu pratyaham /
Yogaratnākara
YRā, Dh., 344.1 dakṣiṇāvartaśaṅkhastu tridoṣaghnaḥ śucirnidhiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 1.0 āmantrito hotāntareṇotkaraṃ praṇītāś ca pratipadya dakṣiṇena prapadena barhirākramaṇam //
ŚāṅkhŚS, 1, 5, 8.0 upaviśyordhvajānur dakṣiṇena prādeśena bhūmim anvārabhya japati //
ŚāṅkhŚS, 1, 6, 3.1 upotthāyādhvaryor dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati savyena agnīdho dakṣiṇam /
ŚāṅkhŚS, 1, 6, 3.1 upotthāyādhvaryor dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati savyena agnīdho dakṣiṇam /
ŚāṅkhŚS, 1, 6, 3.1 upotthāyādhvaryor dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati savyena agnīdho dakṣiṇam /
ŚāṅkhŚS, 1, 6, 5.0 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //
ŚāṅkhŚS, 1, 6, 10.0 dakṣiṇottaram upastham kṛtvā prāñcau pāṇī pragṛhya japati //
ŚāṅkhŚS, 1, 10, 1.1 iḍām upahvāsyamānasya dakṣiṇasya pāṇeḥ pradeśinyām anakti /
ŚāṅkhŚS, 1, 10, 4.0 dakṣiṇenottareḍāṃ dhārayan //
ŚāṅkhŚS, 2, 9, 3.0 dakṣiṇaṃ jānv ācyāvaṣaṭkārāsu //
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //
ŚāṅkhŚS, 4, 3, 3.0 gārhapatyasya paścād dakṣiṇāgreṣu kuśeṣu sphyaṃ nidhāya //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 11, 4.2 dakṣiṇayā diśā saha māsāḥ pitaro mārjayantām /
ŚāṅkhŚS, 4, 12, 1.0 dakṣiṇād vedeḥ śroṇideśād āhavanīyāt //
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 11.1 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya /
ŚāṅkhŚS, 4, 14, 6.0 dakṣiṇasyāṃ diśi dakṣiṇāpravaṇe deśe dakṣiṇaprākpravaṇe vā //
ŚāṅkhŚS, 4, 14, 6.0 dakṣiṇasyāṃ diśi dakṣiṇāpravaṇe deśe dakṣiṇaprākpravaṇe vā //
ŚāṅkhŚS, 4, 14, 18.0 dakṣiṇe pāṇau juhūm //
ŚāṅkhŚS, 4, 14, 23.0 prāśitraharaṇaṃ dakṣiṇe karṇe //
ŚāṅkhŚS, 4, 14, 29.0 sphyaṃ dakṣiṇe pārśve //
ŚāṅkhŚS, 4, 16, 6.2 yathāhānīti dakṣiṇam anvaṃsaṃ dvābhyāṃ samīkṣya /
ŚāṅkhŚS, 4, 16, 7.0 uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 5, 8, 5.1 upaspṛśya dakṣiṇottānān pāṇīn prastare nidhāya nihnuvate savyottānān aparāhṇe /
ŚāṅkhŚS, 5, 13, 2.0 dakṣiṇasya havirdhānasyottaraṃ vartmottarasya ca dakṣiṇam antareṇa tiṣṭhan havirdhānābhyāṃ pravartyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 13, 2.0 dakṣiṇasya havirdhānasyottaraṃ vartmottarasya ca dakṣiṇam antareṇa tiṣṭhan havirdhānābhyāṃ pravartyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 13, 3.3 iti dakṣiṇena prapadena pratyañcam logamapāsya //
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //
ŚāṅkhŚS, 5, 14, 24.0 dakṣiṇāvṛd aparayā dvārā niṣkramya savyāvṛd uttareṇa havirdhāne gatvā tatraivopaviśati //
ŚāṅkhŚS, 5, 15, 9.0 tenaiva mantreṇa yathārthaṃ pratigṛhya dakṣiṇena hotāraṃ dakṣiṇāvṛt pūrvaḥ pratipadyate //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //
ŚāṅkhŚS, 16, 9, 19.0 dakṣiṇā brahmaṇaḥ //